Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०) ।
“आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं , नियुक्ति: [४५९-४६०], विभा गाथा , भाष्यं [१००-१०९], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
k
प्रत
सत्राक
asex
अवकमति, सामीवि संपर एवमेवंति पयासी, तता स्वयमेव भगवाम् पञ्चमुष्टिक लोई करोति, सश्च देवराजो हंस-1154 लक्षणेन पटशाटकेन केशा दीन प्रतीच्छति ॥ जिणयरमणुण्णवित्ता अंजणघणरुगधाविमलसंकासा केसा खणेण नीया खीरसरिसमामय पदहि ॥१०७भा.॥
शक्रेण जिनवरं-भगवन्तं बर्द्धमानस्वामिनमनुज्ञाप्य भञ्जनं प्रसिद्धं धनो-मेघा रुचका-कृष्णमणिविशेषः तेषामित्र विमला छाया येषां अञ्जनघनरुपकविमलसङ्काशा, के ते इत्याह-केशाः, किं-क्षणेन नीताः क्षीरसदृशनामानमुदर्षि, धीरोदपिमित्यर्थः । अत्रान्तरे चारित्रप्रतिपसुकामे भगवति सुरासुरमनुजवृन्दसमुद्तो ध्वनिस्तूर्यमिनादबशकादेशा-1 द्विरराम, तथा पाहदियो मणुस्सघोसो तुरियनिनादो उ (य) सपवयणेणं । खिप्पामेव निलुको जाहे पडिवजा परितं ॥१०८ मा.॥ | दिन्यो-देवसमुत्थो, घोष इति गम्यते, मनुष्यघोषा, पशब्दस्य व्यवहितः सम्बन्धा, सथा तूर्यनिनादश्च शक्रवचनेन विप्रमेव-शीघ्रमेव 'निलुको' इति देशीवचनमेतत् , विरत इत्यर्थः, बदाम्यस्मिन् काले प्रतिपद्यते चारित्रम् ॥स प्रथा चारित्रं प्रतिपद्यते तथा प्रतिपादयतिकाकण नमोकारं सिद्धाणामभिग्गहं तु सो गिण्हे । सर्च मे उकरणिज्जं पार्वति चरित्तमारूदो ॥१०९ मा.॥ कृत्वा नमस्कार सिद्धेश्यो, यथा 'नमोत्धु णं सिद्धाण'मिति, अभिग्रहमसौ एहाति, किंविशिष्टमित्याहन्धर्व ये-मण मकरणीयं पापमित्येवं चारित्रमाख्दा, किमुकं भवति -भदन्तशब्दरहित सामायिकमुच्चारयति, तद्यथा-'करेमि सामाइयं
दीप अनुक्रम
*
Kaviewsanelibrary.orm
~2550
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325