Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
“आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं H, नियुक्ति: [४५८], विभा गाथा H, भाष्यं [७६-७७], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
है सर्प-वर्णन'तरुवरे' तरुवरस्वाधः कृत्वा, तथा तिदूसकेन-क्रीडाविशेषरूपेण हेतुना तिदूसकरूपया क्रीडया भग
बता सह रमिध्ये इत्येवमधे 'डिम्भ डिम्भरूपं च, कृत्वेत्यनुवात, पिशाचरूपेण प्रवर्दितुं लय हरि शेषा, ततः पृष्ठे मुया हतो वन्दित्वा वीर प्रतिनिवृत्तः एषोऽक्षरार्थों, भावार्थः प्रागेवोकः। अन्यदा भगवम्तमधिकाष्टवर्ष कलाग्रहणयोग्य विज्ञाय मातापितरौ लेखाचार्यायोपनीतवन्तौ, तथा चाह
अहतं अम्मापियरो जाणित्ता अहियअट्ठवासं तु । कयकोउअलंकारं लेहायरियस्स उवणेति ।। ७६ ॥ भा०॥ 8 'अर्थ' भीषणानन्तरं कियत्कालातिक्रमे भगवन्तमधिकाष्टवर्ष मातापितरौ ज्ञात्वा कृतानि रक्षादीनि कौतुकादीनि समकाराश्च-केयूरादयो यस्य स तथा तं प्रवरहस्तिस्कन्धवरगतमुपरि समुक्काजालशाल्यदाना उत्रेण प्रियमाणेन चाम
राभ्यां वीज्यमानं मित्रज्ञातिपरिजनसमेत लेखाचार्याय-उपाध्यायाय उपनयतः, पाठान्तरं वा 'उवर्णिमु' उपनीतवन्ती। उपा-1 साध्यायस्य महत् सिंहासनं रचितम् , अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च प्रयोजनविधि विज्ञाय अहो
खस्वपत्यस्नेहविलसितं भुवनगुरुं प्रति मातापित्रोः येन भगवन्तमपि लेखाचार्यायोपनेतुमम्युद्यताविति सम्मघायोगत्य च*
उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् ॥ अमुमेवार्थ प्रतिपादयति-... द्र सो य तस्समक्खं भयवंतं आसणे निवेसित्ता। सहस्स लक्षणं पुच्छे वागरणं अवयवा इदं ॥७॥ मा०॥
शको-देवराजः तत्समक्षं-लेखाचार्यसमक्षं भगवन्तं-तीर्थकरमासने निवेश्य शब्दस लक्षणं पृच्छति, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिका सामयिकाच शब्दा अनेनेति व्याकरण-अन्दशा, तदवयवाः केचन
SACAR
दीप अनुक्रम
-काव..
ForFive Persanamory
~241
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325