Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-२ अध्ययनं H, नियुक्ति: [४५९-४६०], विभा गाथा , भाष्यं [९८-९९], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
totke
सत्रांक
दीप अनुक्रम
भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा यथाऽहै चन्द्रप्रभा शिबिकामुत्पाटयन्ति, उत्पाव्य च शकेशानेन्द्रवर्जान शेषा देवा यथायोगं परिवहन्ति, शक्रेशानेन्द्रौ तु चामराभ्यां वीजयतः ॥ एतदेवाहपुछि उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागिंदा ॥९८ ॥ भा०॥
पूर्व-प्रथममुक्षिप्ता-उत्पाटिता मानुषैः सा शिक्षिका, किंविशिष्टैरित्याह-दृष्टानि रोमकूपानि येषां ते तथा तैः, पश्चाद्वहन्ति शिबिकामसुरेन्द्रसुरेन्द्रनागेन्द्राः, असुरेन्द्राः-चमरादयः सुरेन्द्रा-ज्योतिरिन्द्रादयः नागेन्द्रौ-धरणभूतानन्दी। असुरेन्द्रादिस्वरूपव्यावर्णनार्थमाहचलचवलभूसणधरा सच्छंदविउबियाभरणधारी । देविंददाणविंदा वहति सीयं जिणिदस्स ॥ ९९ ॥ भा० ॥
चलाच ते चपलभूषणधराश्चेति विशेषणसमासः, तत्र चला गमनक्रियायोगात्, चपलमूषणघरा हारादिवपलमूपणयोगात् , तथा स्वच्छन्देन-स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानि-कुण्डलादीनि धारयन्तीस्येवंशीलाः स्वच्छंदविकुर्विताभरणधारिणः, अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति रत स्वनिर्मितानीति संशयसम्भवे व्यवच्छेदार्यमाह-स्वच्छंदविकुर्विसाभरणधारिणः, क एते इत्याह-देवेन्द्रदानवेन्द्राः, किं ?-वहन्ति शिविकां जिनेन्द्रस्य ॥ एवं भगवति शिविकारूढे गन्तुं प्रवृत्ते तत्पथमतया सर्वात्मना रत्नमयान्यमून्यष्टौ मङ्गलकानि पुरतः क्रमेण सम्पस्थितानि, तद्यथा-स्वस्तिकः श्रीवत्सः नन्दावः वर्द्धमानकं भद्रासनं |
and
remona
~251
Loading... Page Navigation 1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325