Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 244
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं , नियुक्ति: [४५९-४६०], वि०भा०गाथा H, भाष्यं [८१-८५], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत 0k उपोदात- IPावीरो भगवान् मातापितृम्यां देवत्वगताम्या प्रमजिता, अथ सकियन्तं काळ सर्वसङ्कलनया गृहवासे वसति !, तत| नियुको आह-स त्रिंशद्वर्षाणि वसति गृहवासे, किं सामान्येन स्वजनमात्रपरिवृत एव!, नेत्याह-देवपरिगृहीतः। सम्पति है। अपत्याद्वारे श्रीवीर- I भाष्यकारो दानद्वारं सम्बोधनद्वारं निष्कमणद्वारं च व्याख्यातुकामः प्रथमतो दानद्वारं व्याख्यानयति धातासांवत्सरिचरिते संवच्छरेण होहिइ अभिणिक्खमणं तु जिणवरिदाणं । तो अत्थसंपयाणं पवत्तए पुबसूरम्मि ॥८१॥ मा०॥ 21 कदानं एगा हिरण्णकोडी अद्वैव अणूणगा सपसहस्सा । सूरोदयमाईयं दिजा जा पाषरासो उ ॥ ८२॥ भा०॥ ॥२६॥ संघाडगतियचउपचचरचउम्मुहमहापहपहेसु । दारेसु पुरवराणं रत्थामुहमज्झकारेसु।। ८३ ॥ भा०॥ वरवरिया घोसिवह किमिच्छिय दिबइ बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥८४ाभा० सिनेय कोडिसया अट्ठासीई यहोति कोडीवो। असियं च सयसहस्सा एवं संवच्छरे दिलं ॥८५ ॥ भा०॥ इदं च माथापश्चकमृषभदेवाधिकार एव व्याख्यातमिति न भूयो व्याख्यायते । गतं दानद्वारम् । अधुना सम्बोपनद्वारम् , तत्र बदा भगवान् निष्क्रमियामीति मनः सम्पधारयति तदा ये लोकान्तिका देवाः सारस्वतादयो ब्रह्मलोके कल्पे रिहे विमानप्रस्तटे स्वकीये स्वकीये विमाने खकीवे स्वकीये प्रासादावतंसके प्रत्येकं चतुर्भिः सामानिकसहस्रस्तिभिः पनिःसप्तभिरनीः सप्तभिरनीकाधिपतिभिः पोडशभिरात्मरक्षकदेवसहस्ररन्यैश्च स्वस्खविमानवास्थव्यैर्देवैर्देवीभिश्व सम्प- * ६on रिश्ता दिव्यान् भोगान् भुञ्जमा(आ)ना आसते, पामासनानि प्रचन्ति, ततोऽवधि प्रयुजवे, प्रयुन्य चाभोगयन्ति, ततो बानन्ति यथा-खामी निष्क्रमियामीति मना सम्पधारितवान्, तश्चिन्तयन्ति-कल्प एष लोकान्तिकानां देवानां भगवता दीप अनुक्रम *% 2 Jan vsanelibrary.com ... जिनेश्वरस्य संवत्सर-दानानां वर्णनं ~244

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325