Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [४४६-४४९], विभा गाथा , भाष्यं [४५...], मूलं । गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
उपोद्घात- गुत्तासिओं महुराए सनिआणो मासिएण भत्तेण । महसुके उववन्नो तओ धुओ पोअणपुरम्मि ॥ ४४६॥ महावीरनियुकि पुत्तो पयावहस्सा मिगावईदिवि कुच्छिसंभवो भयवं । नामेण तिविद्रुत्ति आई आसी दसाराणं ॥ ४४७॥
भवाः गाहागमनिका-पारणकप्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तः ॥२५॥ | अन्ते मासिकेन भक्केन महाशुने कल्पे उपपन्न उत्कृष्टस्थितिर्देव इति, ततो महाशुक्रात् च्युतः, पोत्चनपुरे नगरे
पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसम्भूतो, नाम्ना त्रिपृष्ठः, आदि:-प्रथम आसीत् दसारार्णा ॥ तत्र वासुदेवत्वं च चतुरशीति-(ग्रंथागं० ९६००) वर्षशतसहस्राणि पालयित्वा अधः सप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमस्थितिरिकः सञ्जात इति, अमुमेवार्थ प्रतिपादयन्नाह
चुलसीइमप्पइहे सीहो नरएम तिरिअमणुएमु । पियमित्तचक्कवट्टी मुगा विदेहाइ चुलसीइ ॥ ४४८॥ गाहागमनिका-चतुरशीतिवर्षशतसहस्राणि वासुदेवभवे खल्वायुष्कमासीत् , तमनुभूय अप्रतिष्ठाने नरके समुत्पन्नः, तस्मादप्युद्धत्य सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, 'तिरियमणुएसुत्ति पुनः कतिचिनवग्रहणानि #तियेडपनुष्ये पूत्पद्य 'पियमित्तचकवही मुया विदेहाए चुलसीति'त्ति अपरविदेहे मूकायां राजधान्यां धनञ्जय-1 नृपतेधारणिदेव्याः प्रियमित्राभिधानश्चक्रवर्ती समुत्पन्नः तत्र चतुरशीतिपूर्वसहस्राण्यायुष्कमासीदिति गाथार्थः।।
पुत्ता धणंजयस्सा पुहिल परियाउ कोडि सबढे । नंदण छत्तग्गाए पणवीसाउं सयसहस्सा ॥ ४४९ ॥ तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारणिदेव्याच भूत्वा चक्रवर्तिभोगान् भुक्त्वा कश्चित् सञ्जातसंवेगः सन् 21॥२५॥ पोहिल'इति प्रौष्टिलाचार्यसमीपे प्रवजितः, 'परियाओ कोडि सबढे'त्ति मनग्यापर्यायो वर्षकोटि बभूव, मृत्वा महा
KXXXXXXX
दीप अनुक्रम
%25%20-%2560%
Janin
iwsansliterary.orm
~226~
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325