Book Title: Prameyratna Kosh
Author(s): Chandraprabhsuri
Publisher: Jain Dharm Prasarak Sabha
Catalog link: https://jainqq.org/explore/022474/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 4 zrIcandraprabhasUriviracita prmeyrnkoshH| pI. ec. DI. ityupAdhidhAriNA el. svAlIsaMjJena yuropakhaMDavAsinA saMzodhitaH / 4 bhAvanagaravAstavya jhaverabhAI bhAIcaMdasya dravyasAhAyyena mudrayitvA prasiddhividhAtrI zrIjainadharmaprasArakasabhA bhAvanagara. vIrasaMvatsaraH 2438 vikramasaMvatsaraH 1968 muMbaI-nirNayasAgarayantrAlaye mudritaH. Page #2 -------------------------------------------------------------------------- ________________ Shri-Chandraprabhasuri's PRAMEYA-RATNA-KOSHA. - sa , 8 mata EDITED LUIGI SUALI, PH, D. PUBLISHED BY THE JAINA-DHARMA-PRASARAK-SABHA, BHAVNAGAR. BY THE PECUNIARY ASSISTANCE OF SHAH JAVERBHAI BHAICHAND OF BHAVNAGAR. Vir Samvat 2438.-1912 A. D. All rights reserved. Page #3 -------------------------------------------------------------------------- ________________ PUBLISHED BY KUNVERJI ANANDJI for the Jain. Dharma-Prasarak-Sabha, Bhavnagar. Printed by B. R. Ghanekar at the "Nirnaya-sagar Press," 23, Kolbbat Lane, Bombay. Page #4 -------------------------------------------------------------------------- ________________ PREFACE. The present edition of candraprabha'prameyaratnakoza is chiefly based on the two following MSS. A-22 f. x 17 l. s 56 aksaras, dated Samvat 1960; B--24 f. x 17 1 x 54 aksaras, dated Samvat 1954. Both these MSS. are modern copies of older MSS. and I have obtained them from private libraries in India through Professor Dr. Jacobi, to whose kindness I am indebted if I was enabled to undertake the edition of the work. Indeed, as it seems, the MSS. of the threachtat are very rare in India and the work itself, though quoted in the philosophical Jaina literature and enjoying a great consideration, has not been edited till to-day and has been nearly unknown to the modern Jainas. For instance, it is not quoted by H. L. Jhaveri in his first principles of the Jain philosophy, London 1910 (a treatise on the fundamental tenets of Jainism ), though some chapters of the great bear a direct relation to subjects which have been dealt with in the book of H. L. Jhaveri (see chapt. II-IV on the Agust). While the text was in the press, I received a transcript (C) of a MS. prepared for the Jain Dharma Prasaraka Sabha. So far as I can judge comparing this transcript with the two above mentioned copies A and B, I find that C agrees almost entirely with B, so that I come to the conclusion that both the MSS. of which B and C are the copies, derive very probably from the same original. We have therefore two different manuscript traditions, represented one by A and the other by B and C; but the differences between them are not of such a nature, as to make it difficult to establish with certainty the form of the text. The sitere atat is mentioned by sporta at the end of the chapter on jainamata in his SaDdarzanasamuccayaTIkA (p. 265 of my edition in the Bibliotheca Indica ), as a prestanet of the Cvetambara Jainas. The book therefore must have enjoyed much reputation even at the time of qurta, since this author Page #5 -------------------------------------------------------------------------- ________________ PREFACE. in the short bibliographical review with which he ends each chapter of his work, mentions only the most important texts of the various philosophical schools. The prameyaratnakoza is attributed to candraprabha, in the second of the opening verses and at the end of the text. This is the only explicit hint, but such that we may safely trust it. I cannot therefore accept the words of S. C. Vidyabhushana ( Medioev. Logic, p. 46), " He was the author.........possibly also of the two logical treatises called the Prameyaratna koca and Nyayavatara-vivsti." Regarding the life of a Ta, the chief item is that given by ATT and quoted by Bhandarkar, Report 1883-84, p. 147. "In Rajasri's Karnavaraka there were four fellow-pupils, viz Chandraprabha, Munichandra, Manadeva and Santi. In Samvat 1149 Sridhara, & Jaina, wishing to set up at great expense an idol of Jinendra, asked Chandraprabha the elder to direct Munichandra the younger who was well known to all to take part in the religious ceremonies. Chandraprapbha being jealous said that a Sadhu could not take part in the proceedings; laymen only could do so. This ruling about Sravakapratishtha was disregarded and failed to draw any followers. So in Samvat 1159 Chandraprabha on one occasion said he had a vision of Padmavati the previous night and she had directed him to prove to his followers the truth of the sravakapratishtha and the Puraimapakshika ( the observation of the Pakshika, literally, on the full moonday but actually on the last days of both the halves of a month ) and their existence from time immemorial. Thus arose the Paurnamiyapakshikas." We can therefore lay down with certainty the date as Samvat 1159 or 1102 A. D., so that we are entitled, without fear of mistake, to place the life of our author between the end of the 11th century and the beginning of the 12th. This is what we know for certain. He was born according to S. C. Vidyabl.ushana (p. 45) iu Guzerat Bhandarkar says (p. 148 ) that "Tilakacharya the author of a Pratishthakalpa was a follower of Chandraprabha's sect", and that "the Pakshikasaptati was written by Munichandra for the edification of Chandraprabha". Professor Peterson, Report 1886-92 p. XXVII, adds that he was "pupil of Jayasimhasuri Page #6 -------------------------------------------------------------------------- ________________ PREFACE. and guru of Dharmagosha..........author of the Darsanas'uddhi." He must have been very famous, if we may entrust a verse of the gardens citat quoted in Peterson's 5th. Report and given .by S. C. Vidyabhashana (p. 46 note 3.) candraprabha, beside the prameya', wrote a work called darzanazuddhi, a commentary on which was made by vimalagaNi a pupil of dharmaghoSa and therefore praziSya of candraprabha (see Peterson's Report 1886-92 p. XXVIII, Report 1882-83, p. 41; Weber's Verzeichn. p. 843 n. 1). In R. S. Bhandarkar's Catalgoue of MSS. in the Deccan College, p. 325 (Collection A of 1882-83, No. 276 ), we see a cafe Taktor in prakrit. Another darzanazuddhiprakaraNa was composed by haribhadra and a pupil of his made an abstract of it with the title pravacanasAroddhAraprakaraNa. Professor Weber ( No. 1938 ) informs us of a commentary on this work written by AghaRT , who gives his spiritual genealogy in this order: TT, TETATE, SA, que, 1998, 19, Fath, ah (Weber, p. 851). According to Weber, the commentary of the was composed Samvat 1243 or 1186 A. D.: FETH therefore, who appears as the fourth in the spiritual genealogy of Agha, must have been already advanced in years in 1102 A. D., when he founded the Parnimagaccha. S. C. Vidyabhushana ( Medioev. logic P. 46. note 2 and introduction to his edition of the irraart pV.) attributes to candraprabha also the nyAyAvatAravivRtti,. but he is not very positive on this subject and aknowledges that the authorship of this work "must, however, for the present, remain an open question." To conclude: no work which could with certainty be attributed to 9 had been published till to-day and therefore we may hope that the generality of scholars will give a friendly welcome to this edition of the prameyaratnakoza, which enables us to know an author of no small importance in the history of Jainism. The ghearelat has not however a purely confessional or religious interest, but it is of a general philosophical importance. One could describe it as a series of monographs about the chief point which distinguish Jaina philosophy from the other Indian systems. The book therefore was to have a twofold character, expositive and polemic: the second Page #7 -------------------------------------------------------------------------- ________________ PREFACE. prevails on the first. Indeed after having refuted the theory of the existence of God and demonstrated the necessity of an omniscient being who must be the Jina, the author propounds and demonstrates the saptabhaGgI and the anekAntavAda, which are the chief characteristics of Jaina philosophy. In the following chapters he discusses the most relevant points by which Jainism is distingueshed from the other philosophical systems of India and he finds, therefore, an opportunity for refuting Samkhya, Mimansaka, Bauddha, Naiyayika and Vaiceshika. On this account the book is a remarkable contribution to the history of Indian philosophy and helps us to establish the exact standpoint taken by Jainism in regard to many general questions discussed by the various Indian schools. It is interesting also on account of the style which is of that analytic and dialectic, I should say scholastic, character which properly belongs to an advanced stage of philosophical evolution. The exposition is always clear and the method rigorously logical. I have been able to read the proofs only once and the Jain Dharma Prasaraka Sabha have taken upon themselves to oversee and control the corrections. But some mistakes have remained, especially in what I shall call the exterior part, with which the editor has not meddled. I mean to say in the composition of the title page and head line. In these places the readers are requested to correct gata (which I did not write ) into plat. It is true that the form with q is permitted (see Apte's Dictionary and Wackernagel's Altindische Grammatik, p. 225 ); but the form with pris more correct and, in any way, it is in this form that the word appears in the title of the work as it is in the MSS. PAVIA, June 1912. L. SUALI. Page #8 -------------------------------------------------------------------------- ________________ zrIcandraprabhasUriviracitazrIprameyaratnakoSaH B/8 / OM / / namaH sarvajJAya / ' natvA jJAnatamisrasaMtatiharaM sajjJAnabhAsvacchikhaM prAjyaizvaryasutailapUrakalitaM nirvANapAtre sthitam / dagdhAnaGgapataGgakaM na ca punarvidhyAtarUpaM kvaci - ddUrAdujjhitapApakajjalabharaM sarvajJadIpaM zubham // 1 // prameyaratnakozo'yaM kriyate kRtivallabhaH / hitArtha dhIdaridrANAM zrIcandraprabhasUribhiH // 2 // vAdodanvattarIkalpaM ye'muM lAsyanti sodyamAH / sukhinaste bhaviSyanti zAsanasya prabhAvakAH // 3 // zrIsarvajJapraNItatvAcchAsanasyAsya' satyatA / tatsiddhipUrvikA tena kriyate'nyavinizcitiH // 4 // pareSAmapratikSepe svamatasya parigrahaH / na zobhAM tanute tena tatprameyanirUpaNam // 5 // sarvadarzanavettRtvaM jainaiH kAryaM vizeSataH / sarvajJaputrakatvena te prasiddhA yato jane // 6 // [I] [ atha sarvajJasiddhiH ] iha kecitribhuvanabhavanodara vivasvartidezakAlasvabhAvaviprakRSTetarapadArthasArthAvalokanasamarthakevalAlokasaMpadaGganA 1. Badds zrIpArzvanAthAya namaH 2 marginal gloss of B 20 paNDitapriyaH 5 10 15 Page #9 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| liGgitapuruSasattvaM prati vipratipadyante / tatsaMmohApohAya pramANamArabhyate / tadyathA / jJAnasya tAratamyaM kvacidvizrAntaM, taratamazabdavAcyatvAt / yadyattaratamazabdavAcyaM tattattvacidvizrAntaM, yathA parimANam / taratamazabdavAcyaM ca jnyaanm| 5 tsmaatvcidvishraantmiti| na cAyamasiddho hetuH, ekendriyAdInAM sakalazrutajJAnaratnaratnAkarapAragatAnAM jIvAnAM jJAnasya tAratamyenopalabdheH / nApi viruddhatvamAzaGkanIyaM, jJAnavikalasakalakumbhAdibhyo'tyantaM vyAvartamAnatvAt / nApyanaikAntikatodbhAvanIyA, vipakSataH sarvathA vyAvRtta10 tvAdeva / nApi kAlAtyayApadiSTatvaM sAdhanasyAsya saMbhAva nIyaM, pratyakSAdipramANAbAdhitadharmanirdezAnantaraM prayuktatvAt / nApi prakaraNasamo'yaM hetuH, viparyayasAdhakasya pratyanumAnasyApravRtteH / tato bhavati sakaladoSarahitAdato hetorjnyaanprkrsssiddhiH| na ca sarvathocchedaH saMbhAvayitavyaH, 15 upayogasvabhAvatvAjIvasya, "upayogalakSaNo jIvaH" itivacanAt / na caitadvAcyaM "upayogasvabhAvatve sarvadaiva prakRSTajJAnavAn jIvaH prApnoti, jnyaanaadyaavaarkkrmpttltirskRttvaat"| na hi tiraskaraNena jaladamaNDalAdinA tiraskRtasya mArtaNDamaNDalasyevaikarUpeNa parisphUrtirbhavati / 20na ca " karmamalImasatvAdvizuddherabhAvAnna jJAnaprakarSo bhavati" iti vAcyaM, anumAnato vizuddhisadbhAvasiddheH / tathAhi / tathAvidho vivakSitaH kazcijIvaH saMbhavadatyantavizuddhikaH, avizuddhipratipakSAvikalakAraNakalApopetatvA t / yo yo'vizuddhipratipakSAvikalakAraNakalApopetaH, 25 sa sa saMbhavadatyantavizuddhikaH, yathA kSAramRtpuTapAkAdivi zuddhikAraNopeto jAtyo rtnvishessH| tathA ca tathAvidho vivakSitaH kazcijIvaH prakarSaprAptatapazcAritrAnAsravadhyAna Page #10 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / yoganirodhavizuddhikAraNakalApopetaH / tasmAtsaMbhavadatyanta vizuddhika iti // tathAvidhasya kasyacidbhavyajIvasyASTAdazapApasthAnopAjiMtaM jJAnAdyAvRttirUpaM karma pratiniyataviziSTaviyojakabhAvasAmagryAmatyantaM viyujyate, AvRttirUpatvAt / 5 yadyadAvRttirUpaM tattadatyantaM viyujyate, yathA pratiniyataviziSTaviyojaka bhAvasAmagrI sadbhAve kAJcanopalakAJcanasya malapaTalam / tathA cedamaSTAdazapApasthAnopArjitaM jJAnAdyAvaraNarUpaM karma / tasmAdatyantaM viyujyate / na cedamasiddhatvAdidUSaNaduSTaM, niravadyatvAt / ataH sakalakarma viyukto 10 jIvo jJAnasvarUpaH sakalArthagrahaNapravaNaH sarvajJaH // " kiM ca / sarve bhAvAH kasyacitpratyakSAH, prameyatvAt / yadyatprameyaM, tattatkasyacitpratyakSaM yathA ghaTAdi / prameyaM ca lokAlokasvabhAvaM vastu / tasmAtkasyacitpratyakSam / yasya ca pratyakSaM sa sarvajJa iti / tathAM saMbhavati kazcitsarvArtha- 15 sAkSAtkArI puruSaH, anupadezAliGgA visaMvAdiviziSTadigdezakAlapramANAdyAtmakacandrAdigrahaNAdyupadezadAyitvAt / yo yo yadviSaye'nupadezAliGgAvisaMvAdyupadezadAyI, sasa tatsAkSAtkArI dRSTaH, yathAsmadAdiH / svayamanubhUte'rthe'nupadezAliGgA visaMvAdiviziSTa digdezakAlapramANAdyAtmakaca - 20 ndrAdigrahaNAdyupadezadAyI ca kazcit / tasmAttatsAkSAtkArIce / na cAyamasiddho hetuH, anupadezAliGgAvisaMvAdyupadezasyAsmadAdiSvapya vigAnena vidyamAnatvAt / nApyanaikAntikaH, tathAvidhopadezadAyitvasyAsarvArthasAkSAtkAriNaH sarvathAnivRtteH / nApi viruddhatA, vipakSato 'tyantaM vyAvR- 25 tatvAditi / na ca tathAvidhopadezasya vRddhaparaMparAyAtatvAdasiddhaM tatsAkSAtkAritvaM teSAM rAgAdimattvena tathAvidho " 1 A yathA 2 BC iti " Page #11 -------------------------------------------------------------------------- ________________ ... shriiprmeyrtnkossH| padezadAnAbhAvAt / na ca "anena yuktikalApena zizirakarazekharasugatakapilAnAmapi sarvajJatApatteH kathaM vRSabhavardhamAnAdeH pratiniyatasyaiva sarvajJatvaM bhavati" iti vAcyaM, taduktatattvAnAM pramANopapattibhirbAdhyamAnatvAt / tathAhi / 5 sadAzivo'bhyupagamyate naiyAyikaiH, vaizeSikaizca mahezvaraH / tasya ca tattvapraNItireva na ghaTate, vimukhatvAt, vaimukhyaM ca zarIrarahitatvAt, zarIrarahitatvaM ca dharmAdharmavikalatvAt , dharmAdharmarahitatvaM ca saMsArijIvavilakSaNatvAt / taduktam / 10 vimukhasyopadeSTratvaM zraddhAgamyaM paraM yadi / vaimukhyaM vitanutvena tacca dhrmaadybhaavtH||1|| kiM ca / mahezvareNa SaT tattvAni nirUpitAni dravyAdIni / tatra ca nava dravyANi pRthivyAdIni manontAni pratipAditAni / tatsaMkhyA ca vyabhicaratIti tamazchAyAderapi 15 dravyatvena ghaTamAnatvAt / taduktam / tamaH khalu calannIlaM parAparavibhAgavat / itaradravyavaidhayAnnavabhyo bhettumarhati // 1 // AtapaH kaTuko rUkSazchAyA madhurazItalA / kaSAyamadhurA jyotsnA sarvarogaharaM tamaH // 2 // 20 ityAdivacanAt / dik ca puruSavivakSitAkAzapradezavyatirekeNa na kAcidupalabhyate ghaTate vA vicAryamANA / atastasyA api na sattvam / mano'pyaNuparimANaM nityaM dravyaM na kiMcana ghaTate / ato vyabhicAryAbhidhAyakatvAtkathaM tasya sarvajJatvam / tanmArgAnusArikaNAdAdimunipraNItazA25 strANAmapi na tattvAbhidhAyakatvam / tadabhAvAcca na zAstratvamiti / tathA sugatasyApIhaparalokavyavahArabAdhitaikAntakSaNikatvanairAtmyAdivAdatattvapratipAdakasya kathaM sarva__ 1 A omits Page #12 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / jJatvamupapadyate, bAdhyamAnArthAbhidhAyakatvAt , unmattakavAkyavaditi / tathA kapilasyApyAgopAlAGganApratItavyavahArabAdhitaikAntAkSaNikaprakRtivikArasAmAnyarUpasatkAyAvirbhAvatirobhAvAdirUpapadArthapratipAdakasya kathaM sarvajJatvaM jAghaTIti / tatazca sAmarthyAddhaSabhavardhamAnAdaya eva 5 sarvajJAH, yuktipramANopapattivyavahAraghaTamAnayathAvasthitA bhidhAyakatvAt / evaM ca pramANabalena sarvajJasattAyAM sAdhitAyAM sarvajJapraNItatvena cAgamasya prAmANye siddhe pUrvamupavarNitasvarUpazcaturvidho 'pyanuyogaH prajJAguNabhUribhiH sUribhirvidhIyamAna Astinute siddhimiti // sarvajJasiddhi-10 prakaraNaM samAptamiti // 2 // i hal [artha saptamI vayaM khalu jainendrAH "eka vastu sapratipakSAnekadharmarUpAdhikaraNaM' ityAcakSmahe, pratiparyAyaM sptbhnggiisNbhvopptteH| 15 atrAha / keyaM saptabhaGgItyatrocyate / praznavazAdekasminvastunyavirodhena vidhipratiSedhajalpanA saptabhaGgIti / ekasminvastuni praznavazAdRSTeneSTena pramANAviruddhA vidhipratiSedhakalpanA saptabhaGgI vijnyeyaa| tadyathA / ghaTamudAharaNaM kRtvA bruumhe| syAdaTaH1 syAdaghaTaH 2 syAddhaTazcAghaTazca 3 syAdava-20 ktavyo ghaTaH4 syATazcAvaktavyazca 5 syAdaghaTazcAvaktavyazca 6 syAddhaTazcAghaTazcAvaktavyazceti 7 / arpitAnarpitanayasiddhirnirUpayitavyA / tatra svAtmanA syAddhaTaH, parAtmanA sthAdaghaTaH / ko vA ghaTasya khAtmA ko vA parAtmeti / ghaTabuddhyabhidhAnAnupravRttiliGgaH svaatmaa| yatra tayorananupravRttiH,25 1 A ekavastu 2 A syAddhaTazca syAdaghaTazcAvakta Page #13 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| sa parAtmA, paTAdiH / svaparAtmopAdAnApohanavyavasthApyaM hi vastuno vastutvam / yadi khAtmopAdAnapariNatau paTAdyAtmavyAvRttirna syAt , sarvAtmanA ghaTa iti vyapadizyate / atha parAtmavyAvRttau svAtmopAdAnapariNatirna syAta, 5 kharaviSANAdivadavastveva syAt / athavA nAmasthApanAdravyabhAveSu yo vivakSitaH, sa khAtmA, itaraH parAtmA / atra vivakSitAtmanA ghaTo netarAtmanA / yadItarAtmanApi ghaTaH syAt, vivakSitAtmanA vAghaTo nAmAdivyavahArocchedaH syAt / athavA vivakSitazabdavAcyasAdRzyasAmAnyasaMba10ndhiSu kasmiMzciddhaTavizeSe parigRhIte pratiniyato yaH saMsthA nAdiH sa svAtmA, itaraH parAtmA / tatra pratiniyatena ghaTo netareNa / yadItarAtmakaH syAt, ekaghaTamAtraprasaGgaH / tataH sAmAnyAzrayo vyavahAro'pi na syAt / athavA tasminneva ghaTavizeSe kAlAntarAvasthAyini pUrvottarakusUlAntakapAlA15 dyavasthAkalApaH parAtmA, tadantarAlavartI paryAyaH svAtmA / sa tenaiva ghaTastatkRtakarmaguNavyapadezadarzanAnnetarAtmanA / yadi kusUlAntakapAlAdyAtmakenApi ghaTaH syAta, ghaTAvasthAyAmapi tadupalabdhirbhavet , utpattivinAzArthapuruSaprayatnapha lAbhAvazcAnuSajyeta / athAntarAlakAlavartiparyAyAtmanA20 pyaghaTaH syAt ; ghaTakRtyaM phalaM nopalabhyeta / athavA pratikSaNaM dravyasya pariNAmopacayApacayabhedAdarthAntaropapattezca RjusUtranayApekSayA pratyutpannaghaTasvabhAvaH svaatmaa| ghaTaparyAya evAtItAnAgataH parAtmA / anena pratyutpannasvabhAvena satA ghaTo netareNAsatA, tathopalabdhyanupalabdhisadbhAvAt / 25 itarathA hi pratyutpannavadatItAnAgatAtmanApi ghaTatva ekasamayamAtrameva sarva syAt / atItAnAgatavatpratyutpannAbhAve ghaTAzrayavyavahArAbhAva Apota, vinaSTAnutpannaghaTavyavahA 1 A paTa 2 B C vati 3 B C khabhAva Page #14 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / 1 rAbhAvAt / atha tasminpratyutpannaviSaye rUpAdisamudAye para - sparAkArAnuvartini pRthubunAdyAkAraH svAtmA, itaraH parAtmA / tena pRthunAdyAkAreNa ghaTo'sti, netareNa, ghaTavyavahArasya tadbhAve bhAvAta, tadabhAve cAbhAvAt / yadi hi pRthubunAdyAtmanApi ghaTo na syAt, sarvatraiva sa na syAt / athetarA - 5 tmanApi ghaTaH syAt, tadAkArazUnye'pi ghaTavyavahAraH prApnuyAt / athavA rUpAdisaMnivezaviSayasaMsthAno ghaTaH, tatra cakSuSA ghaTo gRhyeta / etasminvyavahAre rUpamukhena ghaTo gRhyata iti rUpaM svAtmA, rasAdiH parAtmA / sa ghaTo rUpeNAsti, netareNa rasAdinA, pratiniyatakaraNagrAhyatvAt 110 anyathA cakSuSAyaM ghaTo gRhyata iti rasAdirapi ghaTa iti gRhyeta sarveSAM rUpasvarUpatvaprasaGgaH / tataH kAraNAntarakalpanAnarthikA / yadi vA rasAdivadrUpamapi ghaTa iti na gRhyate, cakSurviSayatAsya na syAt / athavA zabdabhede dhruvo'rthabhedo bhavatIti ghaTakuTAdizabdAnAmapyarthabhedaH, ghaTanAdvaTaH, 15 kauTilyAtkuTa iti tatkriyApariNatikSaNa eva tasya zabdasya pravRttiryuktA / tatra ghaTanakriyAviSayaH kartRbhAvaH svAtmA, itaraH parAtmA / tatrAdyena ghaTo netareNa, tathArthasamabhirohaNAt / yadi ca ghaTanakriyA pariNatimukhenApyaghaTaH syAt, tadvyavahAranivRttiH syAt / yadi cetaravyapekSayApi ghaTaH syAt, 20 paTAdiSvapi tatkriyAvirahiteSu tacchabdapravRttiH syAt, ekazabdavAcyatA vA vastunaH syAt / athavA ghaTazabdaprayogAnantaramutpadyamAna upayogAkAraH svAtmA, AdeyatvAdantaraGgatvAcca; bAhyo ghaTAkAraH parAtmA, tadabhAve'pi ghaTavyavahAradarzanAt / sa ghaTa upayogAkAreNAsti, nAnyena / yadi hyupa- 25 yogAkArAtmanApyaghaTaH syAt, vaktRzrotRhetuphalabhUtopayogaghaTAkArAbhAvAttadadhIno vyApAro vinAzamupeyAt / ita 1 BC at Page #15 -------------------------------------------------------------------------- ________________ zrIprameyaranakoSaH / ro'saMnihito'pi yadi ghaTaH syAt, paTAdInAmapi syaaddhtttvprsnggH| athavA caitanyazaktevAkArau / jJAnAkAro jJeyAkArazca / anupayuktapratibimbAkArapariNatAdarzatalavajjJAnAkAraH, upayuktapratibimbAkArapariNatAdarzatalavajJa5 yaakaarH| tatra jJeyAkAraH svAtmA tanmUlatvAdbaTavyavahArasya, jJAnAkAraH parAtmA, sarvasAdhAraNatvAt / sa ghaTo jJeyAkAreNAsti, naanythaa| yadi jJeyAkAreNApyaghaTaH syAt , tadAzraye kartavyatAnirAsaH syAt / atha jJAnAkAreNApi ghaTaH syAt , paTAdiviSaye jJAnAkArakAle'pi tatsaMnidhA10 nAddhaTavyavahAravRttiH prasajyeta / uktaiH prakArairarpitaM ghaTatvaM cAghaTatvaM ca parasparato na bhinnam / yadi bhidyeta sAmAnAdhikaraNyaM tadbuddhyabhidhAnAnupravRttirna syAt, ghaTe paTavat / tatazcetaretaravinAbhAva ubhayorapyabhAvAttadAzrayavyavahArApahnavaH kRtaH syAt / atastadubhayAtmako'sau krameNa taccha15 bdavAcyatAmAskandansyAddhaTazcAghaTazcetyucyate / yadi tadu bhayAtmakaM vastu ghaTa evetyucyate, itarAtmAsaMgrahAdatattvameva syAt / athAghaTa evetyucyate / ghaTAtmanAnupAdAnAdanRtameva syAnna vastutA tAvadeveti / na cAnyaH zabdastadubhayAtmAvasthAtattvAbhidhAyI vidyate / asau ghaTavacanagoca20 rAtItatvAtsyAdavaktavyo ghaTa ityucyate / ghaTAtmArpaNamukhenoktAvaktavyasvarUpanirUpaNena cApadizyamAnaH sa evArtha iti syATazcAvaktavyazceti / nirUpitAghaTabhaGgAsaGgane pradarzitAvaktavyadharmeNa cApadizyamAnaH sa evArtha iti syAdaghaTazcAvaktavyazca / tadubhayAbhidhAnakramArpaNapradarzitA25 vaktavyadharmavazAvirbhUtatayapadezaH sa evArthaH syATazcAghaTazcAvaktavyazca bhavatItyevaM saptabhaGgI sarvavastunyavatarati // 2 // 1 B prakArairapi tat Page #16 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| [ III] [ athotpAdavyayadhrauvyAtmakaM vastu ] utpAdasthitibhaGgavatpadArthasaMsiddhyarthamidaM prakaraNamArabhyate / vastu nAmotpAdavyayAtmakaM vA syAt , dhrauvyAtmakaM vA syAt , utpAdavyayadhrauvyAtmakaM vA syAditi vikalpatraya-5 mvtrti| yadyutpAdavyayAtmakaM, tatrApi kiM sarvathotpAdo'tha kathaMciditi pakSadvayaM bhAvyate' / yadi sarvathotpAdaH, yathA ghaTaparyAyasyotpAdastathA pratIyamAnasyApi mRdravyasyotpAdaH samApanIpadyate / ata utpAdo'pi prAgasata idAnImAtmalAbhastatazcotpAdyata iti ko'rthaH / idAnImAtmAnaM 10 pratilabhate na prAgityayamarthaH / evaM ca sati yathotpadyamAnatvAnmRtpiNDakAraNe ghaTasya pratItirnAsti, evaM mudravyasyApi pratItirna syAt / pratIyate ca mRdravyam / tato nizcinumo vayaM " kenacidrUpeNotpAdaH" iti / yena rUpeNotpAdaH, na tadrUpaM dhrauvyaM bhavati / tadapi mRdravyam / na cotpadyamAne 15 ghaTe mRdravyamutpadyamAnaM sarvAtmanA pratIyate, na ca kumbhakAraH "cakradaNDamRtpiNDAdinA hetukalApena mRtpiNDamutpAdayAmi" iti ceSTate, kiMtu ghaTotpattyarthamevAsau prayAsaM karotIti / tataH kathaMcidutpAdaparyAyarUpeNotpAdaH, na dravyarUpeNa / tathA vinAzo'pi kathaMcideva / yadi ca sarvathA vinAzo 20 bhavet , yathA ghaTasya vinAzaH, tathA mRdravyasyApi vinAzaH samupajAtaH / tathA ca yathA naSTatvAtkapAleSu ghaTapratItinAsti, evaM mRdravyasyApi pratItirna syAt / pratIyate ca mRdravyam / tato'dhyavasyAmaH "kenacidrUpeNa vinAzaH" iti / yena rUpeNa vinAzaH, na tadrauvyamiti / tadapi ca mRdravyam / 25 na ca mRtpiNDavinAzAnmRdravyasyApi vinAza iti / na ca 1 A saMbhAvyate 2 A kAraNaghaTasya Page #17 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| prekSApUrvakArI musalamudgarAdinA mRdravyavinAzArtha pravartate, kiM tu ghaTadravyapadArthasyotpAdavinAzArthamiti / tataH kathaMcidvinAzaH paryAyarUpeNa vinAzaH, na dravyarUpeNa / tathA na ca dhrauvyAtmakameva tattvaM, yato na mRtpiNDaghaTakapAlanA5 zotpattivyatirekeNa mRdravyaM nAma samupalabhyata iti mRtpiNDApekSayA vinAzaH, ghaTApekSayotpAdaH, mRdravyApekSayA dhrauvyamityutpAdavigamadhrauvyAtmakaM vastu tattvamiti / atrApyutpAda eva vinAzo vinAza evotpAda utpAdavinAzAveva dhrauvyaM dhrauvyamevotpAdavinAzau / tthaa| utpAda utpAda evana 10vinAzaH, vinAzo'pi vinAza eva notpAdaH, utpAdavinA zAvapyutpAdavinAzAveva na dhrauvyaM, dhrauvyamapi dhrauvyameva notpAdavinAzAvapItyatrApi syaadvaadH| na ca ghaTotpAdAtirekeNa mRtpiNDavinAza ityutpAda eva vinAzaH / tathA mRtpiNDavinAzavyatirekeNa na ghaTotpAda iti vinAza 15 evotpAdaH / na ca mRtpiNDavinAzotpAdAtirekirUpAbhimatAnugataikAkArarUpatayA vijJAnAbhidhAnavyApArAvasIyamAnAparAparabhedabhinnamRtpiNDaM sadAdisAmAnyaM pratImaH / tasmAdutpAdavinAzAveva dhrauvyaM, dhrauvyamevotpAdavinAzI, yasmAtpUrvAkAraM parityajaduttarameva ghaTAkAraM gRhNadAtmIyama20 pyAkAramatyajattadeva mRdravyamutpadyate vinazyati tiSThati ceti / nanu pUrvAparaviruddhamevedamAbhAsate / yadyutpAdavinAzau kathaM dhrauvyaM, dhrauvyaM cetkathamutpAdavinAzAviti parasparaviruddhatvAtkathamutpAdavinAzAveva dhrauvyamiti cet / nanvetadajJAnamahIdharabhArAkrAntabuddhivijRmbhitaM, anekAntavA. 55 1 B ghaTavinAzArthamiti 2 B omits utpAda utpAda eva na vinAzaH Page #18 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| dAbhyupagamAt / vayaM khalu jainendrA AkSiptapratipakSAnaikAntadharmasvarUpanirUpaNAtsyAdvAdina iti // sAmAnyaM syAdbhinnaM syAdabhinnaM syAdvikAri syAdavikAri / vizeSA api syAdvikAriNo'vikAriNazcetyatrApi saptabhaGgI na nivartate, anyonyAtmakatvAtsAmAnyavizeSayo- 5 riti / na ca tAvatpratIyamAnayoH sAmAnyavizeSayorapalApaH zakyate kartu, anubhavalokAnugamAdipramANAviruddhatvAt / tadapi ca sAmAnyaM vizeSebhyo vyatiriktaM syAt , avyatiriktaM veti vikalpadvayaM sNbhaavyte|n tAvadAdyaH pakSo viduSAM manAMsi prINayatIti dvitIyaH pakSaH samAzrIyate / ato 10 vikAribhyo vizeSebhyo'bhinnasvabhAvatvAtsAmAnyamapi kathaMcidvikAryeva, anyathA sAmAnyAnupapattervizeSAnupapattirapi syAt / pratIyate ca vishessoppttiH| ataH mAmAnyasya paropAdhiko vizeSo vikAraH, svopAdhikastvavikAra iti syAtsAmAnyaM vikArIti siddho naH siddhAnta / tathA 5 sAmAnyAdavyatirekeNe vizeSAH samupalabhyante, anyathA vastusvabhAvAbhAvaprasaGgAt / tadavyatiriktatvAtsAmAnyavadvizeSANAM cAvikAritvaM, anyathAbhedaprasaGga syAditi vizeSANAmapyavikAraH paropAdhikaH, vikArastu svopAdhika iti syAdavikAriNo vizeSA vikAriNazceti na kazciddo-20 SaH / tasmAdrauvyamevotpAdavinAzau / tathA na ca ghaTotpAda eva ghaTAbhAvaH, sakalalokaprasiddhajalAdyAnayanAdyarthakriyAvyuparateH / ata utpAda evotpAdaH, na. vinAza iti / tathA ghaTotpAdo hi mRtpiNDacakracIvarAdisayogahetukaH, vinAzastu musalamudgarAdihetusaMpAtopanItakarmajanitasaM-25 _1 A akSiptapratipakSanai 2. A sAmAnyAvyati 3 A reads ata utpAda eva vinAza iti 4 the words hi ...... vinAzastu are omitted in A; in B they are a marginal addition Page #19 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / yogapratyanIkavibhAgahetukaH / kAryadravyamapi dhauvyameva notpAdavinAzau, parasparavizIryamANAvayavakalApAdikAryAnupalambhAt / vinAzo'pi vinAza eva / na vinAza evotpAdaH, utpAdavinAzAvapyutpAdavinAzAveva na dhrauvyaM, 5 dhrauvyamapi dhrauvyameva notpAdavinAzau, parasparavibhinnasvabhAvatvAt / utpAdo nAma sattvaM, vinAzastu tadviparIto bhaavH| pUrvottarakAlabhAviSu paryAyeSvanugatAtmakaMdravyamityutpAdavyayadhrauvyAtmakaM vastu siddhamiti // 3 // [IV] 10 [atha saptabhaGgIsthApanam // ] ekAntavAdimAtaGgabhaJjane gandhahastinam / gandhahastinamAnamya saptabhaGgI vicAryate // 1 // iha hi lokAlokodaravivaravartiyathAvasthitapadArthasArthapratipAdanapravINaM "syAtpadArthalAJchitaH san ghaTaH" ityAdi 15 vAkyaprayogaM prati vipratipadyante / yaduta "san ghaTaH " ityAdi vAkyakalApAdeva vivakSitArthasiddheH kimanenAjAgalAgrAvalambitastanayugAyamAnena syAtpadAdiprayogeNeti / tatra " san ghaTaH " iti vAkyamudAharaNIkRtya sarvavAkyasAdhAraNaM pratividhAnamabhidhIyate / yaduktaM " san ghaTaH" 20 iti, tatkimidaM niravadhAraNaM vA, sAvadhAraNaM vA; sAvadhAraNamapi kiM sAkSAtprayujyamAnAvadhAraNaM, antarbhUtAvadhAraNaM vA; antarbhUtAvadhAraNamapi kimekapadAvadhAraNamidaM vAkyaM, padadvayAvadhAraNaM veti vikalpAH / tatra yadi niravadhAraNamidaM vAkyaM, tadA " san ghaTaH" ityukta apekSayA sannapi 25 na bhavati, niravadhAraNatvAdeva / yathA zrIphalamapekSayA mahattathApekSayAmahadapi, dvirUpatvAttasya / evaM ca siddhasAdhya___ 1 A pUrvottarakAlabhAveSu 2 B inserts vAkyaM Page #20 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| taa| svarUpasattvasya pararUpAsattvasya cAGgIkRtatvAt / atra prayogaH / " san ghaTaH" iti vAkyaM vivakSayA sAdhyavipakSamapi pratipAdayati niravadhAraNatvAt / yadyanniravadhAraNaM tattatsAdhyavipakSamapi pratipAdayati, yathA "bRhacchrIphalaM" iti vAkyamapekSayA bRhadapi / niravadhAraNaM cedam / tasmA-5 sAdhyavipakSapratipAdakamapIti / tataH kathaM " san ghaTaH" ityAdivAkyAdaikAntikasattvamiti pratipattiriti / atha sAvadhAraNaM prayujyate / tatkiM sAkSAtprayujyamAnAvadhAraNaM, yadvAntabhUtAvadhAraNam / na tAvatsAkSAtprayujyamAnAvadhAraNaM, avadhAraNapadasyAzravaNAt / athAntabhUtAvadhAraNaM; tatkiM 10 " sanneva ghaTaH" ityavadhAryate, " ghaTa eva san" iti vA " sanneva ghaTa eva" iti vA / tatra na tAvadAdyo vikalpaH, ghaTamAnako ghaTasya sarvaprakAraiH sattvasya procyamAnatvAt sarvavastusvarUpasaMkIrNatApattirnAstitvaniravakAzazabdenAbhidhIyamAnatvAt / aniSTaM caitat / pratiniyata eva sanniti / 15 atha dvitIyo vikalpaH, tarhi yaH kazcanApi sansa ghaTa . eva prApnoti, nAparaM vastu, vastvantarasyAvadhAraNena vyavacchidyamAnatvAt / atha tRtIyo vikalpo'bhyupagamyate; tarhi pakSayugaloktaM dUSaNaM yugapadApadyeta / yaduktam / pratyekaM yo bhavedoSo dvayorbhAve kathaM na sH| 20 atra prayogaH / " sanneva ghaTaH" iti vAkyaM vivakSitArthapratipAdakaM na bhavati, nirarthakatvAt / yadyannirarthaka tattadvivakSitArthapratipAdakaM na bhavati, yathA shukshukaashbdH| tathA cedam / tasmAnna vivakSitArthAbhidhAyakamiti / evaM vikalpadvaye'pi svamatyAbhyUhyAnumAnaM vaktavyam / athaiva-25 mucyate "anekadharmaparikaritaM vastu kathaM sidhyati" iti / sadbhAvAvedakapramANAbhAvAditi cet / na, pratyakSeNAnekadharma1 B C kazcanAdi Page #21 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / parikaritasya sarvasya vastuno vIkSyamANatvAt / anumAnaM ca pramANamucyate / yadyathA pratibhAsate'bAdhyamAne jJAne tattathaivAbhyupagantavyaM, yathA nIlaM nIlarUpatayA svaparadravyakSetrakAlabhAvApekSayA / sadasadAdyanekadharmaparikaritaM ca 5 pratibhAsate'bAdhyamAne jJAne sarvameva vastujAtam / tasmAtathaivAbhyupagantavyamiti / na cAtrAsiddhatAdidUSaNamudbhAvanIyam / asiddhatvaM hi hetoH sarvathA - sattvapratibhAsanena vA syAt, asattvapratibhAsanena vA syAt ubhayAbhAvapratibhAsanena vA / na tAvadAdyaH pakSaH kakSIkaraNIyaH / 10 sarvathA sattvapratibhAsanena sakalavastusvarUpasaMkIrNaghaTAdipadArthapratibhAsaH syAt / na caitaddRSTamiSTaM vA / atha sarvathA - sattvapratibhAsanenAsiddhatvaM sAdhanasyocyate; tarhi svarUpasyApi sattvAbhAvaH prApnoti, sarvathAbhAvasvarUpeNAbhyupagamAt / atha tRtIyavikalpAGgIkaraNe nAsiddhatvaM hetoH 15 procyate; tarhyekapratiSedhasyAparavidhinAntarIyakatvAtsarvathAsattvamasattvaM vApadyeta / tatra ca pakSe bhaNitameva dUSaNaM prAk / kathaMcitpakSe punaH siddhameva sAdhanaM, tadarthameva yatyamAnatvAt / nApyayaM viruddha hetuH, yato viruddhArthasAdhanAdviruddho bhavati / na ca pramANapratibhAtaM vastu tathA bhavati / yadi 20 ca syAt, tadA pramANAnveSaNaM vizIryate / pramANaM hi yathAvasthitavastuvyavasthitaye samAzrIyate; sA cettato na syAt, kiM tatparIkSaNeneti / nApyanaikAntikamidaM sAdhanaM, pramANaparIkSaNAdeva / nApi kAlAtyayApadiSTo'yaM hetuH, kAlAtyayApadiSTatvaM hi pratyakSAnumAnabAdhitakarmanirdezAna25 ntaraprayuktatvaM, yathAnuSNastejo vayavI kRtakatvAt, ghaTavaditi / yathoSNatvagrAhiNA pratyakSeNAnumAnena ca bAdhyamAnatvaM pratijJAyAH, naivamatra pratyakSAnumAnAdipramANenAnekadharmapari 1 C omits from tattathA ( 13 ) down to vastujAtam (1.5). 14 Page #22 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / karitasya vastustomasyAdhigamyamAnatvAt / nApi prakaraNasamA, tallakSaNavikalatvAt / nApi vizeSaNAsiddhatvaM hetodeSaNamudbhAvanIyaM, vizeSaNAsiddhatvaM hi tadA syAdyadi svaparadravyAdyapekSAbhAve'pi sadasadAdayo dharmA bhaveyuH, yAvatA tadabhAve na bhavanti / yadi ca syuH, tadA yathA svadra-5 vyAdyapekSayA sattvaM tathA paradravyAdyapekSayApi sattvaM, tathA ca tadeva ghaTAdivastu sarvatra prApnoti / tatazca sarvapadArthAdvaitApattilakSaNaM dUSaNamApadyeta / yathA paradravyApekSayAsattvaM, tathA, yadi svadravyApekSayApyasattvaM, tataH sarvapadArthazUnya. tApattiprasaGgaH, tatazca sakalalokavyavahArocchedaH prApnoti / 10 dRzyate cAyamavigAnena pratiniyatarUpapadArthApekSayA vyavahAraH pravartamAnaH sarveSAM bhedavyavahAravAdinAm / ato'sAvanena vizeSaNena vyavasthApyate / uktaM c| sarvamasti svarUpeNa pararUpeNa nAsti ca / anyathA sarvasattvaM syaatsvruupsyaapysNbhvH|| 15 tataH kathaM vizeSaNAsiddhatvaM doSaH / tataH sakaladUSaNarahitAdato'numAnAdbhavati svaparadravyakSetrakAlabhAvAdyapekSayA sdsdaadynekdhrmprikritvstusiddhiH|| tatra ghaTasya kaH svaH kazca para iti / ghaTajJAnAbhidhAnapravRttiliGgaH svaH, tadviparItaH paraH paTAdiH / svaparAtmo- 20 pAdAnApohanavyavasthApAdyaM hi vastuno vastutvam / yadi svopAdAnapariNatau paTAdyAtmavyAvRttirna syAt, sarvAtmanA ghaTaH syAt / yadi ca parAtmavyAvRttau svAtmopAdAnapariNatirapi na syAt, kharaviSANAdivadavastveva syaaddhttH| athavA nAmasthApanAdravyabhAvaghaTeSu yo vivakSitaH sa svaH, 25 itaraH punaH paraH / tatra vivakSitAtmanA ghaTaH, netraatmnaa| 1B degpekSAyA abhAve'pi 2 A sadAdayo 3 A premits te 4 B premits tathA Page #23 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| athavA sAmAnyena ghaTeSu madhye kasiMzcidvizeSe parigRhIte pratiniyato yaH saMsthAnAdiH sa svaH, itaraH punaH paraH / tatra pratiniyatena ghaTaH, netareNa / yadItarAtmako'pi syAt, ekaghaTamAtraprasaGgaH / tatazca sAmAnyAzrayo vyavahAro'pi 5 na syAt / yadvA tasminneva ghaTavizeSe kAlAntarAvasthAyini pUrvottarakusUlAntakapAlAdikAvasthAkalApaH parAtmA, tadantarAlavartiparyAyaH svH| sa tenaiva ghaTaH, tatkRtakarmaguNavyapadezadarzanAt, netarAtmanA / yadi ca kusUlAntakapAlA dyAtmakenApi ghaTaH syAt, ghaTAvasthAyAmapi tadupalabdhirbha10veta, utpattivinAzArthapuruSaprayatnaphalAbhAvazcAnuSajyeta / athAntarAlakAlavartiparyayAtmanApyaghaTaH syAtH ghaTakRtyaM phalaM nopalabhyeta / RjusUtrAdinayApekSayApi yatsvarUpaM kiMcanAbhyupagataM, tadapekSayA san ghaTaH, dravyApekSayApi yadravyamupAdAya vartate, tadapekSayA san , na dravyAntarApekSayA / 15 kSetrApekSayApi yatra kSetre'vagAhaH, tadapekSayA san , na kSetrAntarApekSayA / kAlApekSayApi kusUlAntakapAlAdivicAlakAle san, na kAlAntare / bhAvApekSayApi tasminvivakSite bhAve vartamAnaH san , na bhaavaantre| AdigrahaNAtsvakAryApekSayA kartA, na parakAryApekSayA // tatazcetthamapekSayA sada20 sadAdyanekadharmaparikaritaM vastu samazrIyamANaM sarvajJazAsane kathaM vyapadezArha bhavati / ataH saptabhiH prakArairabhidhIyate / svadravyakSetrakAlabhAvAdyapekSayA sanparadravyakSetrakAlabhAvAdyapekSayA cAsanpradhAnIkRtasvarUpo'pradhAnIkRtaparasvarUpAdisa ttvaH " syAtsan ghaTaH" ityucyate / svaparasvabhAvopetavya25 poDhasvarUpatvAdvastusvabhAvasyedaM vAkyamekAntasattvapratipA dakavAdimatanirAkaraNArthamucyate / yataH syAcchabdo'yaM kriyApratirUpako nipAto vidhivicAraNAstitvavivAdAnekA 1 A yo'yaM Page #24 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| ntasaMzayAdyarthavRttiH, tasya cAnekAntavAdodyotanamevArtho'travivakSitaH SaNNAM madhye viruddhadharmApekSayA caikAntAsattvapratipAdakavAdimatapratiSedhArtha procyate / "syAdasan ghaTaH" iti svaparaparyAyAnyataraikadharmasaMbandhArpaNAtkAlabhedenoktam / adhunA yugapadviruddhadharmadvayasaMbandhArpitasya ca vasturUpa- 5 syAbhidhAyakaH kIdRzo vAkyaprayogo bhavatItyucyate / na khalu tAdRzaH zabdo'sti yastAdRzIM vivakSAM pUrayet, yato 'rthAntaravRttaiH paryAyairavartamAnamananubhavadvivakSitAn paryAyAndravyaM bravImItyekA vivakSA / aparA tu nijaiH paryAyaiH svAtmavRttairvartamAnamanubhavatsvAnparyAyAndravyaM pratipAdayA-10 mItyevaMrUpA / anayorvivakSayoH parasparavilakSaNatvAdviruddhatvAcca dvAbhyAmapi yugapadAdeze puruSasyaikatra dravye nAsti saMbhavo vacanavizeSAtItatvAccAvaktavyatvaM, tathAbhUtasyArthasyAbhAvAttathArUpavAcakAbhAvAcca / na hi viruddhayodharmayorekasminnadhikaraNe kAle vAsti saMbhavaH / tatazcArtha-15 sya viruddhadharmasaMsRSTasyAbhAvAcchabdasya tathAbhUtArthavAcakasyAsattvAt " syAdavaktavyaH" ityucyate, syAcchabdasyaikAntAvaktavyatApakSanirAkaraNArthatvAt , avaktavyAdizabdaiH procyamAnatvAt / na hi sacchabdaH sadasattve yaugapadyena bravIti / yadi brUyAt , tarhi svArthavadasattvamapi satkuryAt / 20 tathAsacchabdo'pi nAsatsattve yugapadravIti / yadi brUyAt, tadA svArthavatsadapyasatkuryAt / vizeSazabdatvAcca " sat" ityukte na "asat" abhidhiiyte| na ca "asat" ityukte "sat" ityuktaM bhavati, zabde zaktisvabhAvAt / sadbhAvAsabhAvaparyAyANAM sahabhAvArpaNamAzrityAtItAnAgataparyAyAnvA 25 svIkRtyaikazabdavAcyatvena tRtIyo vikalpaH / caturthavikalpaH punarubhayapradhAnaH svaparadravyAdivRttiM samAzritya vartamAnA 1 A 'mAnamanubhava Page #25 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| tItAnAgataparyAyANAM prAdhAnyApekSayA sAkSAttadabhidhAyakazabdadvayaprayogAt " syAtsannasaMzca ghaTaH " iti, vastuno'bhinnasyApi buddhyA pravibhAgamAzritya prayogakaraNAt samuccayAtmakavadvattasadbhAvAsadbhAvaparyAyANAM vivakSitatvAt / 5 paJcamavikalpaH punaH svadravyAdyapekSayAM sadbhAvaparyAyApekSayA vA vivakSitaH / svaparadravyApekSayA sadbhAvAsadbhAvaparyAyANAM caikazabdena yugapadvAcyatvene vivakSitazca yadA bhavati bhAvaH, tadA " syAtsadavaktavyo ghaTaH" iti prayujyate / SaSThabhaGgakaH punaH paradravyAdyapekSayAsadbhAvaparyAyApekSayA vA 10 yathA vAcyatvena vivakSito bhavati bhAvaH, tathA sadbhAvAsa dbhAvaparyAyAzca yugapaddhRttA vAcyatveneSTAH, tadA " syAdasadavaktavyo ghaTaH" iti prayujyate / saptamabhaGgakastu sadbhAvavivakSAyAM satyAmekasya dvitIyasya paradravyAdyasadbhAvaparyAyavivakSAyAM satyAM tRtIyasya cobhayaparyAyANAM yugapadvattInAM 15 vivakSAyAM satyAM "syAtsadasadavaktavyo ghaTaH" iti nivartate, anekabuddhibuddhatvAt ,dravyaparyAyeSu satsu AtmikA yatobhavati buddhiH| tathAhi / sadrUpAmasadrUpAmavaktavyarUpAM ca buddhiM bhinnAM vikramavatImivAzrityAbhinnaikA kramavasturUpA vAkyA thebuddhirbhvti| tasmAdbhedakramapratibhAsavijJAnahetutvAdbhAgAste 20 bhavantyavibhaktasyaikasyApi vastunaH / evaM cAnekasvabhAve'rthe sati vakturicchAvazAtkadAcitkeMnacidrUpeNa vaktumiSyate / vivakSAyattA ca vacasaH sakalAdezatA vikalAdezatA ca draSTa vyA / tatrAyeSu triSu vikalpeSu sakalameva dravyamAdizyate . " syAdasti ", " syAnnAsti," " syAdavaktavyaH" iti| 25 caturthavikalpAdiSu punarvikalIkRtaM khaNDaza Adizyate / tadyathA / " syAdasti ca nAsti ca ", " syAdasti cAvakavyazca", " syAnnAsti cAvaktavyazca", " syAdasti 1 C sadvyA 2 A omits yugapad 3 BC vikalameva Page #26 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| ca nAsti cAvaktavyazca" iti| yato buddhicchedavibhakto'vayavo dezaH, tasmindeza Adezo bhaNanaM dezAdezaH, tene procyamAnatvAt / athavA dravyarUpatayA svarUpeNaivAsti ghaTaH pararUpeNa punarnAsti ghttH|aabhyaaN rUpAbhyAM yugapadvivakSAyAM sacchabdenAsacchabdena vA vAcyatvena samAzrIyamANoM vAcyo 5 ghaTo yadAstitvaM nAstitvaM ca samuccayarUpatayA vAcyaM bhavati, tadA " asti ca nAsti ca ghaTaH " / prathamatRtIyabhagasaMyoge " syAdasti cAvaktavyazca " iti pnycmviklpH| yadA dvitIyatRtIyabhaGgasaMyogaH, tadA "nAsti cAvaktavyazca" iti SaSTho vikalpaH / yadA punaH prathamadvitIyatRtIyabhaGgAnAM 10 saMyogaH, tadA " syAdasti ca nAsti cAvaktavyazca ghaTaH" iti saptamo vikalpa ityevamarthAnurodhAdvivakSAvazAcca saptadhaiva vacanapravRttiH, nAnyathA / pravRttinimittAbhAvAdeSa ca mArgo dravyArthaparyAyArthAzrayaH, tau ca saMgrahAdyAtmako, saMgrahAdayazcArthazabdanayarUpaNaM pradhAvitAH / tatra saMgrahavyava-15 hArarjusUtrairarthanayaiyau~ dravyArthaparyAyAau~ tadAzrayaiSA saptabhaGgI prruupitaa| tatrArthanayAH sattvAnyAsattvavartamAnasattvamAtraiSiNaH pratyekAtmakAzca saptavidhavacananirvartanapratyalAviviktasattAmAtraparigrahAtsattvaM saMgrahaH / anyAsattvameva sattvamiti vyvhaarH| vartamAnapradhAnatvAdvartamAnameva sattvamityajusU-20 tram / tatra "syAdasti" iti saMgrahaH / " syAnnAsti" iti vyavahAraH / saMgrahavyavahArayogAt " syaadvktvyH"| saMgrahavyavahArayogAdeva " syAdasti ca nAsti ca" caturthaH / " syAdastyavaktavyazca" ityatra saMgrahaH, saMgrahavyavahArau cAvibhaktau / " syAnnAsti cAvaktavyazca " ityatra 25 bhaGgake vyavahAraH; saMgrahavyavahArau cAvibhaktau / "syAdasti 1 A omits 2 BC dezAdezatvena instead of dezAdezaH, tena. 3 AdegmANe 4 BC omit 5 A saMgrahazvArtha 6 A B pradhAvitaH Page #27 -------------------------------------------------------------------------- ________________ 20 shriiprmeyrtnkossH| syAnnAstyavaktavyazca " ityatra saptamabhaGgake vibhaktI saMgrahavyavahArAvavibhakto cetyevamarthaparyAyaiH saptamavacane vyavahAraH / vyaJjanaparyAyAH punaH shbdnyaaH| te tvabhedabhedadvAreNa vacanamicchanti / zabdanayastAvatsamAnaliGgAnAM 5 samAnavacanAnAM ca zabdAnAmindrazakrapuraMdarAdInAM vAcyaM bhAvArthamevAbhinnamabhyupaiti, na jAtucidbhinnaliGgaM bhinnavacanaM vA zabdam / strI dArAH, tathApo jalamiti, samabhirUDhastu pratyarthazabdanivezAdindraH zakrAdInAM paryAyazabdatvaM na pratijAnIte / atyantaM bhinnapravRttinimittatvAdbhinnArthamevA10 numanyate ghaTazakrAdizabdAnAmiveti, evaMbhUtaH punaryathAsa dbhAvaM vastu vacaso gocaramApratIcchati / ceSTAviziSTa evArthoM ghaTazabdavAcyaH, citrAlekhanopayogapariNatacitrakaravaditi / ceSTArahitastiSThan ghaTo na ghaTazabdavAcyaH, tacchabdArtharahitatvAt , paTavaditi / evamabhedabhedArthavAdino'nekaikazabda15 vAcyArthAvalambinazca zabdapradhAnArthopasarjanAH zabdanayAH pradIpavadarthasya pratibhAsakA vynyjnpryaaysNjnykaaH| tadevamarthavyaJjanaparyAyArpaNAnarpaNadvArakAnekAtmakaikArthanirUpaNavadabhidhAnapratyayaviSayAvirbhAvanA vidheyaa| saptabhaGgikAyAH zabdapravRttinibandhanaM bhAvaghaTamAzritya tathAnyeSAmapi bhA20 vAnAM viSaye saptabhaGgikA draSTavyA ghaTadRSTAntenaiva / na ca vaktavyaM " RjusUtrAdInAM zabdArthayoH saMbandhAbhAvAdeva vAcyavAcakabhAvo nAsti, tataH kathamarthaviSaye vAkyaprayogaH saptadhA phalavAn " iti saptabhaGgikA samAptA // [v] 25 [athaikAntanityAnityavAdabhaGgaH ] iha hyekAntanityAnityavastuvAditIrthAntarIyAbhimatasarvajJasya sadbhUtavastuvAditvaM na jAghaTIti / tathAhi / ye 1 A babhede na bhedadvAreNa 2 A degdindrazakrAdInAM Page #28 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| tAvadekAntanityaM vastviti pratipannAH, tairanityatvaM vastuno nAbhyupagatam / ye'pyekAntAnityamityabhyupagatAH, tairnityatvaM na pratipannam / na caitadyujyate, yato vastUnyarthakriyArthibhirarthakriyAsamarthAnyabhyupagatAni / na caikAntanityamanityaM vA vastvarthakriyAsamartha, yato'rthakriyAM kurvanpadArthaH krameNa 5 vA kuryAdyogapadyena vA / krameNApi kurvansahakArikAraNasApekSo' nirapekSo vA / tatra na tAvannityastanirapekSaH krameNArthakriyAM karoti, yataH krameNArthakriyAkaraNamekakriyAnantaraM kriyAntarakaraNam / tacca nityasyaikasvabhAvatvAnna yujyate, yato yasmin kSaNe 10 prathamakriyAkaraNasvabhAvo bhAvAnAM, na tasmindvitIyAdikSaNakartavyakriyAsvabhAvaH, tatsvabhAvatve hi prathamakSaNavartikriyAkaraNavadvitIyAdikSaNavartikriyAprasaGgAt / tathA ca yugapatsamastakriyANAM karaNAdyogapadyapakSa eva kkssiikRtH| tatra ca yugapatsakalakriyANAM karaNAduttarakAlamanarthakriyAkAri-15 tvaadvstutvprsnggH| nApi sahakArikAraNasApekSaH krameNa nityo'rtho'rthakriyAM karoti, yataH sahakArikAraNAnyapi nityAni syuranityAni vaa| nityAnyapi krameNopakaraNIyopakaraNasvabhAvAni yugapadvA / anityAnyapi kiM krameNopakaraNasvabhAvAnyanyathA vA / na tAvannityAni krameNopakara-20 NIyopakaraNasvabhAvAni, upakAryasyopakArakasya ca nityatayaikasvabhAvatvAtkramakaraNasya ca dvisvabhAvaniyatatvAt / nApi yugapannityAnyanyopakArakaraNasvabhAvAni, yugapadupakArakaraNe kriyAviratAvavastutvaprasaGgAt / nApyanityAni krameNopakArakaraNasvabhAvAni, yataH sa upakAra upakartavya-25 svabhAvAnabhibhAvuko'bhyupagantavyaH, anyathopakArakatvA 1A degkAraNasya sAdeg 2 A no'pi 3 C karaNapravaNAni 4 A upakAraka Page #29 -------------------------------------------------------------------------- ________________ 22 shriiprmeyrtnkossH| yogAt / tatazca nityasyAnupakartavyasvabhAvatayA nityAnya pyupakArakANi na yujyante, kiM punaranityAni krameNopakA rakaraNasvabhAvAni nityasvabhAvAbhibhAvukAni / tathAhi / sahakAribhirupakArastasya nityasya vidhIyamAnaH kiM vyati5 ritto vidhIyate'vyatirikto vA / na tAvavyatiriktaH, vya. tirikte hyupakAre bhAvasyAnupakRtatvAnna tadupakArakaraNArthakriyA / tataH syAttatsaMbandhitvena / " upakArasya karaNAdupakAreNa saMbandhAdarthakriyA tato bhaviSyati " ityapi vaktuM na zakyate, yato vyatiriktasya saMbandhaH kAryakAraNabhAva 10 eva / sa ca nityasyopakAreNa nAsti, upakArasya svakAra Nenaiva janitatvAt / na ca janitasyApi jananaM, atiprasaGgAt / tasmAdavyatirikta evopkaaro'bhyupgntvyH| avyatirikta copakAre'nityaiH sahakAribhiH saMjanite nityasyApyanityasvabhAvApatternityasvabhAvAbhAvo bhavet / nApi 15 yugapat, tathAtve hi kriyAviratAvabhAvatvaprasaGgAt / tanna nityaM vastvarthakriyAsamarthamiti // nApyanityaM, yato'nityamapyarthakriyAM kurvatkrameNa kuryAt , yaugapadhena vA / na tAvatkramaNa, yataH kramo hyekakriyAkaraNAnantaraM dvitIyakaraNaM, taccotpattisamayasamanantaradhvaste na 20 yujyate, ekasyaiva karturekakaraNAnantaraM dvitIyaM karotIti vyavahAradarzanAt , na hi bhinnasya / tathAhi / bhede vyavahAro'nyathA dRzyate, idamanenAdyaM niSpAditaM, idaM dvitIyamaneneti, kSaNikatvenaikatvaM vastunaH samutpatti samanantarameva dhvaMsaH syAt / vinaSTasya cArthakriyApi 25 na saMbhavati, kiM punarekakaraNAnantaraM dvitIyakaraNaM yena krameNa tatrArthakriyA syAt / athaikasyaikakaraNAnantaraM dvitIyakaraNamiti bhrAnto'yaM vyavahAraH sadRzAparAparotpattida 1 B omits nityakhabhAvAbhi. 2 A dhvaMsAt. Page #30 -------------------------------------------------------------------------- ________________ 23 shriiprmeyrtnkossH| nivipralabdhabuddhInAM; paramArthatastu na krameNaikaM kiMcit , anekakAryakartRbhinnAnAmeva bhinnakAryakartRtvAt / tadaprayuktaM, yato'jJAnanibandhano'yaM vyavahAraH, na ca kSaNikasya jJAnasyaivaMrUpavyavahAranirUpaNanipuNatA' / tathAhi / grAhyasya grAhakasya ca niranvayavinAze sati yatprathamakSaNabhAvi rUpaM / na tadvitIyAdikSaNeSvastItyabhyupagamyate / tatazca prathamakSaNabhAvirUpagrAhakasya jJAnasya dvitIyAdikSaNabhAvibhAvarUpasamaye'bhAvAtprathamakSaNe ca dvitIyAdikSaNabhAvinAmabhAvAtkastatra sadRzAparAparotpattidarzanena vipralabdhaH / tasmAdbhavatAmevAnanubhUtArthavAdinAM yuktiriktavacasA bhrama iti / nApi, yogapadyena, yato yogapadyaM yugapatkartRtvaM, taccaikakAlamanekakartRtvaM; na caikasvabhAvasya tdyujyte| tathAhi / bhAvaH kArya kurvanyenaiva svabhAvenaikaM karoti dvitIyamapi tenaiva, svabhAvAntareNa vA / yadi tenaiva, kathaM kAryabhedaH, kAraNasvabhAvanivandhanatvAtkAryabhedasya / na ca vAcyaM " sahakArisAmagrIbhedAtkAryabhedaH" iti, yatastatrApyayaM paryanuyogastadava. stha eva / tathAhi / kiM yenaiva svabhAvenaikasahakArisAmagyAM satyAM piparti kiM dvitIyasahakArisAmagryAmapi tenaiva, svabhAvAntareNa vA / na tAvattenaiva, kAryAbhedaprasaGgasya tAdavasthyApatteH / na ca tatrApi sAmagryantarApekSA, anava-20 sthaaptteH| atha svabhAvAntareNa tadAnekasvabhAvatvaM bhAvasya syAttathA sAmagrIvaiphalyaM ca / svasvabhAvenaiva bhinnakAryakaraNe samarthatvAtkevalamevamabhyupagame kriyAnekAntavAdApattiH, tathA cAbhyupetabAdheti / tadevaM nityasyAnityasya cArthakriyAsamarthatvAbhAvAdavastutvam / atra pryogH| yadarthakriyAsa-25 marthaM na bhavati, tadavastu, yathA zazaviSANam / na bhavati 1 A degvaMrUpaM vyava Page #31 -------------------------------------------------------------------------- ________________ 24 shriiprmeyrtnkossH| cArthakriyAsamarthamekAntena nityamanityaM ca vastvityuparamyataM ekAntanityAnityabhaGgaH // 5 // [VI] [atha vaadighttmudgrvaadH||] 5 iha pUrva pUrvapakSaM kurvadbhiH sadbhirbhavadbhirabhimatasAdhyasAdhanAyedamanumAnamupanyastam / etacca sAretaravicAracaturacetobhirvicAryamANaM na cArutayA caturacetasAM cetasi cakAsti, sAdhyasiddhyanibandhanatvAtsAdhyasiddhyanibandhanatvaM cAsya pratyanumAnabAdhitatvAt / tathAhi / yena yatraM yadarthamupanya10 syamAnena tadarthapratipattirna jAyate na tasmiMstadupanyAsAha; yatheha paTaM prati ghttH|n jAyate ca bhavadbhirupanyasyamAnenAnena sAdhanena sAdhyadharmiNi sAdhyapratipattiriti vyaapkviruddhoplbdhiH| na ca "vyApakaviruddhopalabdhirasiddhatAmAtmani prakAzayati" iti vaktuM yuktaM yuktiyuktacetasAM puMsAm / 15 tadAhIyaM vyApakaviruddhopalabdhirasiddhatAmAtmani prakaTIku yadyadi, kenApi prakAreNa bhavatopanyastasya sAdhanasya sAdhyaM sAdhayituM sAmarthya syAt / na ca "niyuktikamabhidhIyamAnaM kazcidvipazcinizcinuyAt" iti kRtvA / yathaivAsya bhavatopanyastasya sAdhanasya sAdhayituM sAdhyaM sAmarthya na vidyate, 20 tathaiva tarkavitarkasaMparkakarkazamatibhirasmAbhirna vedyate / paraM tarkavitarkasaMparkakarkazamatInAmasmAdRzAnAM purato vAcaspaterapina pravartante vAcaH kiM punarbhavAdRzAnAm / atha garvoddharaH sannabandhurabuddhirapi kimapi vaavdiissi| tadAnIM vd| pacyatAM tvadIyA api maNDakAH, vayaM punaryacetAvatI bhuva. 25 mAgatya sapUrvapakSottaravAdaM na vadAmaH, tadAnIM saiva nikhilatrailokyavandanIyapAdAravindA kAzmIramaNDalamaNDanaM bhagava. tI zrIzAradA lajjate / tatrApi sAdhyasiddhinibandhanaM hetuH, _1A omits 2 BC yatra yatra 3 BC omit Page #32 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / 25 yato'bhANi prAmANikairviduSAM vAcyo hetureva hi kevalaH / ato'smAbhistasyaiva saMbandhisvarUpaM vizeSato nirUpyate / tathAhi / sAdhyaM hi dharmiNi sAdhanena sAdhyamAnaM kiM sAmAnyarUpeNa sAdhyate, vizeSarUpeNa vA / tatra na tAvadAdyaH pakSaH, yatastena pratibaddhena, apratibaddhena vA / yadyapra- 5 tibaddhena sAdhyate, tadA sarva sarvato'pi syAt , atiprasaGgAt / tato yathA "gaurayaM" ityukte viSANI bAhuleyAdiH pratItipathamavitathamavatarati, tathA kASThAtriviSTapaprabhRtInyapi pratIyuH / tathAhi / yo yo gozabdAbhidheyaH sa sa viSANI, yathA shblshaableyaadiH| gozabdAbhidheyAzca marI-10 civilocanavacanakulizakakupyayaH svargabhUtadhAnyAdaya iti / na caitadbhavati, kenApyaniSTatvAt / tat "apratibaddhena sAdhyate" ityasAdhIyaH / atha "pratibaddhena" iti bhaNyate / tenApi kiM vAcyavAcakalakSaNasaMbandhapratibaddhena, tAdAtmyatadutpattisaMbandhapratibaddhena vA / yadyAdyaH "pratibandhaprati-15 baddhena" iti pakSaH, sa na kSodakSamaH, tasyAghaTamAnatvAt / tathAhi / vAcyavAcakayoridaM svarUpam / vaktIti vAcakaH, ucyata iti vAcyam / etaccAna na yujyate / sAdhanena hi sAdhyaM dharmiNi sAdhyate, na cocyate "sAdhyata iti sAdhyaM, sAdhayatIti sAdhakaM" iti kRtvA tanna prathamo viklpH| 20 nApi tAdAtmyasaMbandhasaMbaddhena, sAdhyasAdhanayorbhedenAbhyupagamAttAdAtmyasyAbhAvAt / atha "tadutpattilakSaNasaMbandhapratibaddhana sAdhanena" ityucyate, tadA tadutpattau kiM sAdhanaM sAdhyAdutpadyate, sAdhanAdvA sAdhyam / na tAvatsAdhanAsAdhyaM samutpadyate / tathAhi sAdhyaM sAdhananiyataM syAt, na 25 sAdhanaM sAdhyaniyatam / tataH sAdhanAtkathaM sAdhyAvagatibhavet, "yadanuvAdena yadvidhIyate tattatra niyataM, yadyatra 1 A zAbaleyAdiH 2 A yadyAdya Page #33 -------------------------------------------------------------------------- ________________ 26 zrIprameyaratnakoSaH / 5 niyataM tattena vyAptaM yadyena vyAptaM tattasya gamakaM nAnyasya " iti vacanAt / athaitadbhayAdevAdyaH samAzrIyate; tadA tena sAdhyena saha bandhaH sAdhanasya kiM sAmAnyarUpeNa, vizeSarUpeNa vA / na tAvadvizeSarUpeNa, na hi sAmAnyarUpasAdha5 nasya vizeSarUpeNa sAdhyena saha saMbandho bhavati, sAmAnyarUpayoH saMbandhAbhyupagamAt / itarathA sAmAnyarUpasya vizeSarUpeNa saMbandhAbhyupagame na sAdhanAtsiddhisaudhaM sAdhyamadhyAsIt / tathAhi / sAdhanaM sAdhyagamakatveneSyamANaM gRhItavyAptikaM vA bhavet, agRhItavyAptikaM vA syAt / 10 yadi " agRhItavyAptikaM" ityucyate tanna caturacetasazcamatkAri, tathAbhUtAttasmAtsAdhyAvagaterabhAvAt / dAsIcakrIvatoriva nApi gRhItavyAptikaM, yato vyAptirapyanvayamukhena vA syAt, vyatirekamukhena vA, "vyAptirvyApakasya tatra bhAva eva vyApyasya vA tatraiva bhAvaH" iti vacanA15 dvidhAbhidhIyamAnatvAt / dvidhApi kimekadezarUpA, sarvopasaMhArarUpA vA / na tAvatsarvopasaMhArarUpA / yA hi pakSasapakSavibhAgamakRtvA sAmAnyena hetorvyAptiH pradarzyate, sA sarvopasaMhAravyAptiH, sA ca vizeSarUpasAdhyasAmAnyarUpasAdhanayoH saMbandhAsaMbhavena saMbhAvayitumapi na yujyate, kiM 20 punardarzayitum / athaikadezarUpA vyAptiH, na sarvopasaMhArarUpA, yenedaM dUSaNamanuSajyate; tadapi na, tasyA asaMbhavAt / saMbhave vA yadi nAma nidarzane sAdhane sati sAdhyamupalabdhaM, kimetAvatA tatra tasya niyatatvamavagamyate yAvanna yatra yatra sAdhanaM tatra tatre sAdhyam / tadabhAve na kvacidapi sAdhana25 mupalabhyata ityevaMrUpeNa sarvaviSayiNI vyAptiravagatopadazitA ca / tannaikadezarUpApi / tadevaM pratyekamubhayarUpAyA anvayamukhena vyatirekamukhena vA vyAptervicAryamANAyA 1 A caturacetazcama0 2 A B omit Page #34 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| durghaTatvAt "gRhItavyAptikaM" ityayamapi pakSo vizIryate / tasmAnna sAmAnyarUpavizeSarUpayoH saMbandho bhavati / nApi sAmAnyarUpayoHsaMbandhaH, yatastayoH kimAzritayoH, anAdhitayorvA / na tAvadanAzritayoH, tayorupalabdhilakSaNaprAptayorapyanupalabhyamAnatvena saMbandhasya grahItumazakyatvAt / Azri- 5 tayorapi kiM vyattayAdhArayoH,tadvyatiriktayorvA / yadi vyatiriktayoH, tanna, tayorasaMbhavAdeva, saMbhavitve voplbdhyaadipraapteH| vyaktyAdhArayorAzritayorapi kiM sAdhyamAnasAdhyayu ktavyatyAzritayoH, aparasthitayorvA na tAvatprathamaH pakSaH, ekavyaktisaMzritayoH pratibandhasyAgrAhyatvAt, "dviSThaH saM-10 bandhaH" iti vacanAt / athAnyasthitayostayorapi kiM pUrvasApekSayoH, nirapekSayo / yadyanantaraH pakSaH, tadAnantarokta eva dossH| atha sApekSayoH, tatrApi sAdhyamAnadharmAzrayaniyatavyaktidRSTAntalakSaNAparavyaktyorekasmindeze yugapadavasthAnAbhAvAtkathaM tadAzrayatvaM, yena saMbandho gRhyate / gRhIto'pi na sA-15 dhyasiddheraGgatvAya jAyate / yaH kila sakaladezakAlavyAptyA pratibandhaH sAdhyasAdhanayoH siddhaH, sa evAbhimatasAdhyasAdhanAya sAdhIyAn , na pakSasapakSamAtragRhItaH / tasmAnna sAmAnyarUpayorapi saMbandhagrahaH / bhUyo'pi / sAmAnyarUpaM sAdhanaM kimubhayAzritaM, anubhayAzritaM vA sAdhyaM sAdhayati / 20 yadi tAvadanubhayAzritaM, tanna, sAdhakatvAnupapattiprasaGgAt / tathAhi / yanna pratijJAmAzritaM nApi dRSTAntitaM, tatsAdhanaM sAdhyaM kathaM pakSe sAdhanabhAvena sAdhayet / nApyubhayAzritaM, tasyAsaMbhavAt / tathAhi / yatsAdhanasvarUpaM sapakSe samasti pakSe'pi kiM tadeva, Ahosvidanyat / yadyanyat , kathamu-25 bhayAzritaM, anyatvAdeva / atha tadeveti, kathamekamekakAlamubhayamAzrayatIti / kiM ca / pratyekapakSapratipAditadoSA 1 A vyaktyAdhArayorapi Page #35 -------------------------------------------------------------------------- ________________ zrIprameyarakoSaH / " nuSaGgenaivobhayAtmakapakSasya duSTatvAnnobhayAzritaM sAdhanaM sAdhyasiddhiM vidadhyAt / tanna sAmAnyarUpeNa / astu tarhi vizevarUpeNa tenApi kiM yasya sAdhyadharmaH sAdhayitumiSTaH, taddharyAzritena dRSTAntadharmyAzritenaM, ubhayadharmyAzritena vAM / 5 tatra yadyAdyaH pakSaH, tadA dRSTAntaH sAdhanavikalatAlakSaNadoSamaSIkAluSyamaGgIkuryAt / atha dRSTAntadharmyAzritena sAdhanena sAdhyata iti pakSaH, tatrApyanyadharmasyAnyatrAvidyamAnabhAvena sAdhanasyAsiddhAntAbhidhAno doSo'nudhAvamAno na manAgapi vizrAmyati / nApyubhayagatena, vizeSarUpatva10 hAneH pratyekanirAkaraNenobhayAtmakasya nirAkRtatvAcca, "pratyekaM ye prasajyante dvayorbhAve kathaM na te" iti vacanAt / athAcakSIthA itthaM "dharmANAM kimete sAdhyadharmAzrayAzritAH sapakSalakSaNAzrayAzritA vA" ityAdi yadi kalpyate, tadAdaH kAryatvAnyatvalezena " yatsAdhyAsiddhidarzanaM tatkA15 ryasamaM " iti vacanAtkAryasamAbhidhAnam / anAbAdhaM jAtyutaraM bhavatAM samAsajyeteti cet, tadayuktaM, etatsvarUpasyAparijJAnAt / tatsvarUpaM hyevaM pUrvAcAryairabhyadhAyi / yatra hi sAdhyena saha sAmAnyasAdhanadharmasya vipakSe bAdhakapramANapravRttyA pratibandhe siddhe'pi dharmavizeSamAzritya preraNA 20 kriyate, tajjAtyuttaraM bhavati / yatpunaH sAmAnyena pratibandha - siddhyabhAvena dharmabhedakalpanA vidhIyate, tatsarvathaiva tadaMzagandhamapi na spRzatIti / ato'yuktaM " yaduta kAryasama jAtyuttaraM " iti / api ca / kIdRzamapi samastu, paraM tadapi sAdhyasiddhinibandhanAya vidhIyamAnaM kiM svatantrabhAvena vA 25 syAt, prasaGgasAdhanaM vA bhavet / yadi svatantreNa tadA heturanyatamAsiddhatvadoSadUSitaH kAcakAmalopajanitAndhya 1 1 B C omit 2 B adds iti vikalpau 3 A adds kalpanA 28 Page #36 -------------------------------------------------------------------------- ________________ 29 shriiprmeyrtnkossH| parikaritasvarUpalocanaH puruSa iva na sAdhyAvagamanamArganibhAlanakaraNapravaNaH syAt / tathAhi / yathAvidhaM sAdhanamanAbAdhamasmAkamadhigataMprasiddhikaM kiM bhavatAmapi tAdRzaM, kiM vAnyAdRzamiti vikalpadvayam / tatra yadyAdyaH kalpanApathamavatAryate, sa nAvatarati / tathAhyadhigataniravadhisAdha- 5 naparaMparAparicayavyasano bhavadabhyupagamaH prasajyeta / tataH svAtantryeNa sAdhanamabhyupetyAsmadabhimatasAdhanasvIkAraM kuvanasmatpakSameva samarthayase / tanna prathamo vikalpaH / nApi dvitIyaH / tasminnabhidhIyamAne yathA mamedaM sAdhanaM siddhaM na tathA tava, anyarUpeNa bhavataH siddhatvAt / ataH kathaM 10 nAnyatarAsiddhatA hetoH syAt / atha zabdamAtreNa siddha evAvayoH kathamasiddha iti cet / na, zabdamAtrasiddhAvapi na hetusiddhiH / vastuna eva hetutvena vastuno hi vastusiddhiH tasyaiva vyabhicArAdau shbde'pyvybhicaarinni| 15 doSavatsAdhanaM jJeyaM vastuno vastusiddhitaH // iti vacanAt / tannai "svAtantryeNa" iti / atha prasaGgasAdhanamiti pakSasamAzrayaNAdanantaroditadoSApAdanAbhAva eva; tathApi viparyaye gacchato na hetorbAdhakapramANopadarzanaM, tadabhAvAdanaikAntikatvaM hetoH / ko hyatra prtibndhH| 20 yadvivakSitameva sAdhyaM sAdhayati sAdhanaM nAvivakSitamapi / tasmAtprasaGgasAdhanamidaM sAdhanamupanyasyata ityapi pakSo'ntarikSabisaprasUnasattAmAzrayatIti kathaM sAdhanena sAdhyAvamatirityAdi hetusvarUpavicAraNe vAdivRndArakavijayakaraNe bho bhoH paNDita niravadyavidyAmaNDanamaNDita yadeta-25 dAsmAkInaM saMskRtaM kenApyatiraskRtamuddaNDadaNDakasAraM tada. 1 A hetuH siddhiH 2 A siddheH BC add tathA coktaM 3 A omits tat Page #37 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| rNava ivAlabdhapAraM bhavadicchayocyate mucyate veti vAdighaTamudro'yaM vaadH||6|| I VII] [atha sAmagrIbhaGgavAdaH] - 5 kaizcitsAmagryabhyupagamyate |saa ca samagrebhyo bhinnAvAbhyu pagamyate, abhinnA vA / tatra yadi bhinnA, tado tasyAstaiH saha ko'yaM saMbandhaH kiM tAdAtmyalakSaNaH, tadutpattilakSaNo vA / tatra na tAvattAdAtmyalakSaNaH saMbandho jAghaTIti, yatastAdAtmye hi sAmagrI vA syAt, samagrA vA syuriti / 10 atha tadutpattilakSaNaH, tadA hi sAmagryA samagrA janyante, samagrairvA sAmagrI janyata iti pakSadvayam / tatra na tAvatsAmagryA samagrA janyante, svakAraNakalApAdeva tadutpattiriti / atha samagraiH sAmagrI janyate; tatra praSTavyaM "sA tairjanyate'nyasAmagrIsavyapekSaiH, tanniyaMpekSA" / tatra yadya15 nyasAmagrIsavyapekSaiH sAmagrI janyate, tadAparasyAH sAmagryA janane'parA; tathAparasyA aparetyanavasthAdauHsthyaM syAt / atha nirapekSaiH, tadA yathA samagraiH sAmagrI janyate, evaM . kAryamapi kasmAnna janyata iti / tasmAtsamagrebhyo bhinnA sAmagrI nAstyeveti viramyate saamgriibhnggvaadH||7|| [VIII] [atha kSaNikavAdaH] yatsattatsarva kSaNikaM, akSaNike kramayogapadyAbhyAmarthakriyAvirodhAt / tathAhi / tadakSaNikaM vastu krameNArthakriyAM kuryAt , yaugapadyena vA / tatra na tAvadAdyaH pakSaH, yato 25 'nAgatakAlabhAvinyAmarthakriyAyAM yatkaraNasAmarthya tadAdyakSaNe vidyate vA na vA / vidyate cet, tadAdyakSaNa eva 1 A. omits 2 A omits 3 A pakSaM dvayam 20 Page #38 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| kiM na sarvAmarthakriyAM karoti / na vidyate cet, tadAdyakSaNe'vidyamAnasAmarthya tasyAnAgatakSaNe saMvRttamiti kathaM nAnityatvam / atha sahakAryapekSayAnAgatakSaNe'rthakriyAM karoti / nanvayaM sahakArI kiM parasparopakAritvena, ekArthakriyAkAritvena vA / tatra na tAvatparasparopakAritvena, 5 yatastasya nityasya padArthasyopakAro vidhIyamAno'bhinno vA vidhIyate, bhinno vA / tatra yadyucyeta "abhinnaH," tadAnIM tasyAtmasvarUpavadvidyamAnatvAtkiM tena sahakAriNA kriyate / tathA tatkaraNe tadabhinnasya nityapadArthasyApi karaNaM syAt / atha bhinnaH, tadA bhi nopakArakaraNe'pi na tasya 10 kiMcidupakRtaM syAt / atha tatsaMbandhyupakAraH kriyate; nanu saMbandhaH kiM tAdAtmyalakSaNaH, tadutpattilakSaNaH, samavAyalakSaNo vA / tatra na tAvattAdAtmyalakSaNaH, bhedapakSAGgIkaraNAt / nApi tadutpattilakSaNaH, Adya eva kSaNe bhAvikAryotpAdakopakAraprasaGgAt / atha sahakAryapekSayA karoti;15 tatrApi brUmaH / kimidaM sahakAritvaM parasparopakAritvaM, ekArthakriyAkAritvaM vetyAdyAvartanenAnavasthA / atha samavAyalakSaNaH, tanna, yato'sau samavAya upakAryopakArakabhAve satyabhyupagamyate, anupakAryopakArakabhAve vaa| tatra yadyAdyaH pakSaH, tadA na tadutpattivyatirekeNa saMbhavati / tatra cokta 20 eva dossH| athAnupakAryopakArakabhAve sati, tadAtiprasaGgaH syAt / athaikArthakriyAkAritvalakSaNaM sahakAritvamabhyupagamyate / tadapyanupapannaM, yataH sakalasahakAryavasthAyAM yo'sya svabhAvaH sa kevalAvasthAyAM vidyate vA na vA / vidyate cet, kiM na kArya karoti / tathA tasminsvabhAve 25 vidyamAne tatsahakAryAkarSaNaprasaGgaH, nigaDAkarSaNe nigaDabaddhapuruSAkarSaNavat / atha na vidyate, tIsAvutpadyamAnaH 1A bhAva Page #39 -------------------------------------------------------------------------- ________________ 32 shriiprmeyrnkossH| kathaM bhAvabhedaM na kuryAt, bhAvabhedalakSaNatvAdvastubhedasya / atha yaugapadyenArthakriyAM vidhatte / tanna, AdyakSaNe samastakAryANi kRtvA dvitIyakSaNe' kiMcitkArya karoti vA na vA / karoti cet, krmkaaritvprsnggH| atha na karoti, 5 tarhi sattvamapi nAsti, arthakriyAkAritvalakSaNatvAtsa ttvasya / prayogazcAtra / ye yadbhAvaM pratyanapekSAste tatsvarUpaniyatAH, yathA samanantaraphalA sAmagrI svakAryotpAde vinAzaM pratyanapekSAzcAmI bhAvA iti svabhAvahetuH / atha yo yadanvayavyatirekAvanuvidhatte sa tasya kAryamiti vyapa10dizyate, yathA dhUmo dhUmadhvajAnvayavyatirekAnuvidhAyI tatkAryatvena vyavahiyate loke; anuvidhatte ca vegavanmugarAdyApAtAnvayavyatireko vinAza iti kathaM nAnapekSatvalakSaNo heturasiddha iti cet / na, tadanvayavyatire kaanuvidhaansyaivaasiddheH| tadasiddhizca vinAzahetUnAmakiM15 citkaratvAt / tathAhi / taivinAzo vidhIyamAno vasturUpo vA vidhIyeta, avasturUpo vA / vasturUpo'pi vyatirikto vo, avyatirikto vA / avyatiriktazcet, vastuvanniSpannatvAtkiM vinAzahetubhirvidheyaM, vidhAne vA bhinnakAlatvA ddhatvantarajanyatvAcca bhinnaH / uktaM ca / ayameva hi bhedo 20 bhedaheturvA viruddhadharmAdhyAsaH kAraNabhedazca / tato'pi cenna bhedaH, vizvamekadravyaM syAt / vyatirekapakSe tu na kiMcidvinAzahetubhirvinAzyasyApakRtaM syAt / tatsaMbandhino vinAzasya kAraNAtkathaM nApakRtamiti cet, kastatra sNbndhH| na tAvattAdAtmyalakSaNo vyatirekapakSe saMbhavati / nApi 25 tadutpattisvarUpaH, vinAzasya vinAzahetubhya eva praadurbhaavaat| na ca vaktavyaM "tatkRtena vinAzena vinAzasya vinA 1 B tRtIyalakSaNe 2 A B omits 3 B reads avyariktazcedavastuvanni Page #40 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / zakaraNAdupakAro'pi vyatirekAvyatirekavikalpadvayAnativRtternApyavasturUpaH," tasya karaNe'vastutvavirodhAt / tathAhi / yatsvakAraNakalApAyattajanmakaM tatsamastaM vastutvena vyavahiyate, yathA ghaTapaTAdiH / tAdRzazcAsau vinAzo bhavadbhirabhyupagamyata iti nAsyAvasturUpasya karaNam / atha 5 brUSe / nAsau vinAzo vastUtpattikSaNAtpAzcAtyakSaNe prAdurbhavati, tadA vastuna evAniSpatteH, nApi vastUtpattikSaNe, tasyotpAdaviruddhatvAt ; nApi vastUtpattyanantarakSaNAdvitIyakSaNe, tadA vastuno vinaSTatvAt, vinaSTasya ca vinAzakaraNe vinAzAvirAmaprasaGgAt , kiM tu vastUtpattyanantarakSaNa 10 eva / tatazca kAdAcitkatvAtsahetukatvApattiH stambhAdibhAvavat / uktaM ca / nityaM sattvamasattvaM vA hetoranyAnapekSaNAt / apekSAto hi bhAvAnAM kadAcitkatvasaMbhavaH // kiM ca / ahetukatvAdasau vyomAdivannityaH, kiM vAkA-15 zakuzezayavadasanniti vikalpau / Adye pakSe vastvanutpAdaprasaGga Apadyeta, vastUtpAdapratyanIkasya vinaashsyaavsthittvaat| dvitIyavikalpetu kSaNakSayitA pratyayo nirAlambanaH syAt / bhAveSu tadetadasamIkSitAbhidhAnam / tathAhi / kataraM vinAzamUrIkRtyaitannigadyate bhavatA / kiM kSaNika 20 vastusvabhAvaM, avastusvabhAvaM vaa|prthmpksse sahetukatvaM siddhaM naH sAdhyate tasya svahetubhya evotpAdAbhyupagamAditi kathaM vizarAlutApratyayo nirAlambanaH syAt , vastUtpattyanantarabhAvitvaM vA ghaTeta / dvitIyapakSe tu nityAdayo dharmA vastusaMbhavino'vastuni samastazaktivirahalakSaNe vinAze samAzaM-25 kyamAnAH kathaM na bhavato nibiDajaDimAnamAviSkuyuH,asattvaM tu tasya svarUpataH siddhmev| tthaahi| kiM vinAzahetubhirvinazvarasvabhAvAnAM bhAvAnAM vinAzo vidhIyate, avinazvarasva Page #41 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / bhAvAnAM vA / Adye pakSe kakSIkriyamANe vinAzahetUnAmAnarthakyaM, yato yo yaH svabhAvaH sa svahetorevotpadyamAnastAdRzo bhavati, na punastadbhAve hetvantaramapekSate, yathA- prakAzadravoSNakaThinAdisvabhAvAH pradIpAdayo na tatsvabhAvatAyAM 5 hetvantarApekSiNaH; vinazvarasvabhAvAzca bhAvA bhavadbhirabhyupagamyante / atha yathA bIjamaGkarotpAdasvabhAvamapi tadutpAdane jalelAnilAdikaM sahakArikAraNamapekSate, tadvadbhAvA api vinAze bhaviSyantIti cet / tanna, yataH katarasya bIjasya kAraNApekSAbhidhIyate, kimantyAvasthAprAptasya kuzU10 lAdyavasthasya veti vikalpyate / antyAvasthAprAptaM tAvaddhetvantaranirapekSaM svakArya janayatyeva, kuzUlAdyavasthaM tu tajjananasvabhAvameva na bhavati, kAraNakAraNatvAt / nApi " avinazvarasvabhAvAnAM bhAvAnAM vinAzo vinAzahetubhirvidhIyate" ityabhyupagantavyaM, vastUnAM svabhAvAnyathAtvasya puraMdarazatairapi 15 kartumazakyatvAt / atha yathA tAmrAdInAM kaThinAdisvabhAvAnAM vAdibhiranyathAtvaM vidhIyate, tathAvinazvarasvabhAvAnAmapi vinAzo vidhAtavya iti cet / na tatrAnyathAkaraNasya durupapAdatvAt / tathAhi / tasmAdanyathAtvaM bhinnaM vA vidhIyate, abhinnaM vA / abhede sa eva nirvartito bhavati, 20 bhede tu na kiMcittasyApakRtaM syAt saMbandhAbhyupagame dUSaNamudIritameveti na svabhAvAnyathAtvakaraNamupapadyate, yato'pi nAma bhAvAH svayameva bhaveyurna punaH svayaM vidyamAnAH svasvabhAvaM parityajya svabhAvAntaramurarIkuryuH / atha kathaM tarhi tAmrAdInAM kaThinAdisvabhAvAparityAgena dravAdirUpo25 palambha iti cet / atrocyate / vastuvyavasthAkaThinAdisvabhAvastAmrAdiH svarasato nirudhyamAno vahnyAdikAraNama 34 1 A kAraNaM kAraNatvAt Page #42 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| pekSyAtanaM dravAdirUpaM tAmrAdikSaNamutpAdayati / so'pi svarasato nirudhyamAno vAtAdikAraNamapekSya kaThinAdirUpaM janayatIti sarvathA sahetukatvaM vinAzasya nAbhyupagantuM yuktam / abhyupagame vA sahetukatvAdeva kRtakatvaM, kRtakatvAccAnityatvaM, anityasya ca vinAzasya vinAze punarvastUnA- 5 munmajanaprasaGga iti yathA vinAzasya sahetukatvaM vizu buddhibhibauddhamatAnusAribhirvicAryate tathA tathA yuktiriktatAmeva bibhartIti sthitam iti kSaNikavAdaH // 8 // . [IX] [atha vAdimInAnAyaH] 10 iha hi nirvikAramatayaH sakalabhuvanatalaprakhyAtamatayo niravazeSavidyApArAvArapAragAmino mImAMsakA bauddhAbhipretAM sAkAratAM mImAMsante / prayogazcAyam / nikhilavizadAvizadavijJaptInAM sAkAratA pakSIkRtA na vidvajanamanAMsi raJjayatIti sAdhyo dharmaH pratItiviSayAtItatvAt / 15 yadyatpratItiviSayAtItaM tattanna vidvajanamanAMsi raJjayatIti, yathA sinduramakaramayUrAdi gomahiSarUpatayA pratIyamAnam / tadrUpatayA pratItiviSayAtItA ca nikhilavijJaptInAM sAkAratA / tatazca na vidvajanamanAMsi raJjayatIti vyApakAnupalabdhiH / tathAhi / sAkAratA jJAnasyApratIyamAnAbhyupaga-20 myate, pratIyamAnA vA; pratItirapi pramANena vA, apramANena vA pramANenApi pratyakSeNa, anumAnena vA; pratyakSeNApi yogijJAnena, svasaMvedanena, cakSurAdijJAnena vA; cakSurAdijJAnamapi svajJAnasya sAkAratAM pratipadyate, jJAnAntarasya vA; jJAnAntarasyApi svajAtIyasya, vijAtIyasya vA; svajAtIyasyApyekasaMtatau, bhinnasaMtatau vA; sarvasya ca bhinnasya grAhakaM, utAgrAhakaM, grAhakamapi cakSurAdijJAnaM svaprAmANya 1 B omits Page #43 -------------------------------------------------------------------------- ________________ 36 shriiprmeyrnkossH| nizcaye, anyathA vA; prAmANyanizcayo'pi svataH, parato vA; parato'pi pratyakSataH,anumAnato vA; anumAnenApi sAdhyasAdhanasaMbandhanizcayotpannena, anyena vA; nizcayo'pi pratya kSeNa, anumAnena vA; anumAnenApi kiM tenaiva, anumAnA5 ntareNa vA; saMbandho'pi tAdAtmyalakSaNaH, tadutpattilakSaNo vA, samavAyalakSaNaH, saMyogalakSaNo vA; saMyogalakSaNo'pi saMyuktayoH, asaMyuktayorvA; asaMyuktayorapi saMyogayogyayoH, ayogyayorveti saptatriMzadvikalpAH // 37 // tatra yadyapratIyamAnA, ayaM pakSaH so'saMgataH, apratIya10 mAnAyAH sttvsyaasiddheH| atha pratIyamAnA; tatra vikalpadvayaM kRtaM, "pramANena vA, apramANena vA" iti / tatra yadi "apramANena" iti pakSaH, so'saMgataH, apramANasyAkiMcitkaratvAt / atha pramANena, tatrApi vikalpadvayaM kRtaM "pramANenApi pratyakSeNa, anumAnena vA" iti / tatra pratyakSaM 15 yadi yogijJAnamabhipretaM, tadA vaktavyaM "tadyogijJAnaM svasAkAratAnizcaye sati jJAnAntarasya sAkAratAM pratipadyate, anizcaye vA" / tatra yadyAdyaH pakSaH, tadA sAkAratAnizcayaH svataH, parato vA / yadi svataH, tanna saMbhavati, svAtmani kriyAvirodhAt / atha parataH, tadA kiM pratya20 kSeNa, anumAnena vA / yadi pratyakSeNa tadayuktam / pratyakSaM hi rUpAdiviSayaM rUpAdikamevAvalambate, na jJAnAntaram / tatazca tatrApraviSTaM kathaM tasya sAkAratAM nizcinoti / athAnumAnena; tadapyayuktam / tathAhi / anumAnaM liGgAdutpadyate, liGgaM ca vivakSitabhAvadharmaH, anyabhAvadharmaH, abhAvadharmaH, 25 ubhayadharmo vA / tatra yadi vivakSitabhAvadharmoM heturiti nizcIyate, tadAnumAnavaiyarthyam / athAnyabhAvadharmoM hetuH, tadA vyadhikaraNAsiddho hetuH / athAbhAvadharmaH, tadA viruddho hetuH / athobhayadharmaH, tadAnaikAntiko hetuH / tannAnu Page #44 -------------------------------------------------------------------------- ________________ zrIprameyarakoSaH / mAnenApi sAkAratA nizcIyata iti na yogijJAnaM sAkAratAnizcaye jJAnAntarasya sAkAratAM nizcinoti / nApi vedanena jJAnAntarasya sAkAratAM nizcIyate, svAtmani kriyAvirodhAt / na hi tenaivAGgulyagreNa tadevAGgulyagraM spRzyate / nApi cakSurAdijJAnena, yatastatra vikalpadvayaM kRtaM " khajJA- 5 nasya sAkAratAM nizcinoti, jJAnAntarasya vA "" / tatra na tAvatsvajJAnasya sAkAratAM nizcinoti tadviSayAdutpannaM viSayasvarUpamevAvalambate na ca svajJAnamevAvalambate, tena saha tasya saMbandhAbhAvAt / nApi jJAnAntarasya sAkAratAM nizcinoti, yatazcakSurAdijJAnaM jJAnAntaragrAhakaM sat sAkA- 10 ratAM nizcinoti, agrAhakaM vA / tatra yadi grAhakaM, tadayuktam / cakSurAdijJAnaM hi rUpAdutpannaM rUpAdikamevAvalambate, na jJAnAntaram / tatazca kathaM sAkAratAM nizcinoti / athAmahaM tadapyayuktam / yadyatsvarUpaM na jAnAti tatkathaM tasya sAkAratAM nizcinoti / etenaiva " svajAtIyasya, 15 vijAtIyasya, ekasaMtatau bhinnasaMtatI vA " iti vikalpacatuSTayaM nirAkRtaM draSTavyam / cakSurAdijJAnamapi svaprAmANyanizcaye, anyathA vA / tatra yadi " svaprAmANyanizcaye" iti pakSaH, tatra " prAmANyanizcayaH svataH parato vA" iti vikalpadvayaM kRtam / tatra yadi svataH, tadayuktaM yatastasyaiva 20 nizcaye nizceyatvaM nizcAyakatvaM ca na saMbhavati, kartRkarmaNoratyantabhinnatvAt / atha parataH, tadA vaktavyaM " kAraNaguNajJAnAdvAdhAbhAvAdvA / tatra yadi kAraNaguNajJAnAt, tadA tatrApi vaktavyaM " kiM kAraNaguNajJAnaM svakAraNaguNajJAnApekSaM sat pramANakAraNaguNanizcAyakaM bhavati, anapekSaM 25 vA " / tatra yadi sApekSaM, tadAnavasthA / athAnapekSaM; tarhi kAraNaguNajJAnApekSayA kiM prayojanam / atha bAdhakAbhAvAt, tadA so bAdhAbhAvo jJAtaH san prAmANyanizcAyako ," 4 37 Page #45 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / bhavati, anyathA vA / tatra yadi jJAtaH, tadA kiM tenaiva, AhosvidaparasmAdvAdhAbhAvAt / tatra yadi tenaiva, tadetaretarAzrayadoSaH / tathAhi / tatprAmANye sati bAdhAbhAvanizcayo bAdhAbhAvanizcaye tatprAmANyamiti vyaktamitaretarA5 zrayatvam / atha "aparasmAdvAdhAbhAvAdvAdhAbhAvanizcayaH" iti pakSaH, taoNnavasthAlakSaNo doSaH / kiM ca / bAdhAbhAvajJAnasya satyatvaM kutaH prameyasatyatvAt, saMvAdakatvAdvA / tatra yadi prameyasatyatvAt , tadA prameyasatyatve bAdhAbhAvasatyatvaM, bAdhAbhAvasatyatve prameyasatyatvam / atha dvitIyaH, 10 tadA tatrApyaparasaMvAdApekSAyAmanavasthA, tajjJAnAntarAdapi na prAmANyanizcayaH / kiM ca / parato'pi, pratyakSeNa, anumAnena veti vikalpadvayaM kRtam / tatra yadi "pratyakSeNa" iti pakSaH, asAvasaMgataH, yataH pratyakSamindriyasaMbaddhe'rtha utpadyate, na ca jJAnAntara indriyasaMbandho'sti, tasyAtI15 ndriyatvAt / tatkathaM pratyakSaM tatprAmANyanizcAyakaM bhavatIti / atha "anumAnena" iti pakSaH, tadA tatra vikalpadvayaM kRtam / athAnumAnenApi, sAdhyasAdhanasaMbandhanizcayotpannena, anyena veti / tatra yadi sAdhyasAdhanasaMbandhanizcayospanena, tadA tatrApi vikalpadvayaM kRtaM "nizcayo'pi pratya20 kSeNa, anumAnena vA" / tatra yadi "pratyakSeNa" iti pakSaH, tadA kiM dharmaviSayeNa, dharmiviSayeNa, ubhayaviSayeNa vaa| tatra yadi dharmaviSayeNa, tadayuktaM, yataH saMbandho dviSThaH sa kathaM dharmamAtragrahaNe nizcito bhavati / dharmigrahaNe'pyetadeva vAcyam / athobhayaviSayeNa; tadA tatra vaktavyaM "tadubhaya25 viSayaM pratyakSaM kimekAkAraM, ubhayAkAraM, anubhayAkAraM vA" iti trayo vikalpAH / tatra yadyekAkAraM, tadA kathamubhayasya grAhakaM bhavati / athobhayAkAraM tacca na saMbhavati virodhamanupahRtya / anubhayAkArapakSo'pi na saMbhavati, ekapratiSa Page #46 -------------------------------------------------------------------------- ________________ zrIprameyarakoSaH / dhasyobhayavidhinAntarIyakatvAt / tanna pratyakSeNa saMbandhanizcayaH / athAnumAnena; tatra ca vikalpadvayaM kRtaM "kiM tenaiva, apareNa vA " iti / tatra yadi tenaiva tadetaretarAzrayalakSaNo doSaH / athAnyena, tadAnavasthAlakSaNo doSaH / saMbandho'pi tAdAtmyalakSaNaH, tadutpattilakSaNo veti / tatra yadi tAdA - 5 tmyalakSaNaH, tadAsau na gamyagamakabhAvanibandhanaM; gamyagamakabhAvo bhede sati bhavati, tAdAtmye ca sati sAdhanapratItikAla eva sAdhyasyApi pratipannatvAt / atha na pratIyate tarhi yasminpratIyamAne yanna pratIyate tattato vyatirimeva, yathA ghaTakharUpe pratIyamAne paTasvarUpamapratIyamAnaM 10 tato vyatiriktamiti / na pratIyate ca sAdhanapratItikAle sAdhyaM tatazca na tayostAdAtmyam / tadutpattilakSaNo'pi saMbandho na gamyagamakabhAvanibandhanam / tathAhi / kAryasvAvizeSe yathA dhUmo vahnergamakaH, tathA vaktRtvamapi kiM nAsarvajJasya nizcAyakaM bhavati / nApi samavAyalakSaNaH saMba- 15 ndhaH, prAmANyasamavetaliGgAbhAvAt / nApi saMyogalakSaNaH saMbandhaH, yatastatra vikalpadvayaM kRtaM "saMyogo'pi saMyuktayoH, asaMyuktayorvA" / tatra yadi saMyuktayoH, tadA saMyogaH sAmAnyAzrayo vA vizeSAzrayo vA / yadi sAmAnyAzrayaH, tadA dhUmavadvahnirapi dhUmasya gamako bhavet, vizeSAbhAvAt 120 atha vizeSAzrayaH, tadA dhUmastArNAdibhedAnAM gamakaH syAt / tanna saMyogavazAdgamyagamakabhAvaH / athAsaMyuktayoH tatra vikalpadvayaM kRtaM "yogyayoH, ayogyayorvA" iti / tatra na tAvadyogyayoH / tathAhi / kiM pUrva saMyoga uttarakAlaM yogyatA, atha pUrva yogyatottarakAlasaMyogaH / tatra yadi 25 pUrva saMyogaH, tadottarakAlabhAvinyA yogyatayA kiM prayo-janaM, saMyogasya vRttatvAt / atha pUrvaM yogyatottarakAlaM saMyogaH, tadAsau yogyatA saMyogAbhAve kathaM nizcIyate, 39 Page #47 -------------------------------------------------------------------------- ________________ 70 shriiprmeyrtnkossH| kAryagamyatvAtkAraNazaktInAm / tanna " yogyayoH" iti vAcyam / athAyogyayoH tanna yuktam / na hyayogyayoH sAdhyasAdhanayoriva saMyogaH saMbhavatItyuparamyate // iti vaadimiinaanaayH||9|| [x.] [atha zAbdapramANanirAkaraNam // ] yanniviSayaM tatsamastamevApramANaM, yathA marIcikAsu jalavijJAnam / nirviSayaM cedaM zAbdavijJAnam / na cAyamasiddho hetuH, yato'sya viSayaH parikalpyamAnaH svalakSaNaM vA 10 syAt, sAmAnyaM vA / na tAvatsvalakSaNaM, tasya saMketavazena viSayatvApatteH; sa ca viviktakSaNakSayiparamANulakSaNe kartu. mazakyaH / tathAhi / prathame kSaNe svalakSaNadarzanaM', dvitIyakSaNe saMketalakSaNAdhyavasAyaH, tRtIyakSaNe saMketaH kartavyaH, tasmiMzca svalakSaNasya kSaNakSayikatvena kSINatvAtsaMketakaraNA15 nupapatteH / nApi sAmAnyaM, tasya svata evAvidyamAnatvAt / tathAhi / yatpramANagocaracAritAM nAcarati, na tatsadvyavahRtipathamavatarati, yathAkAzakuzezayam / nAcarati ca pramANagocaracAritAM sAmAnyamiti / na cAyamasiddho hetuH, yatastatsAmAnyaM pratyakSapramANaparicchedyaM vA syAt, anumAna20 saMvitsaMvedyaM vaa| tatra na tAvadAdyaH pakSaHkakSIkaraNIyaH, yataH sakalavyaktigataM sAmAnyaM tatpratyakSIkaraNe samastavyaktipratyakSatvena sarvajJatvApattiH syaat| na ceSyate / nApi dvitIyaH, yato'numAnaM pratibaddhaliGgabalenodIyamAnaM pramANatAmAsAdayati / sa ca saMbandhaH kiM pratyakSeNa gRhyate, anu25 mAnena vaa|ttr na tAvatsAmAnyarUpAvadhAraNAnipuNena pratya kSeNa saMbandhagrahaNaM yujyate, yataH dviSThasaMbandhasaMvitti karUpapravedanA / nApyanumAnena, yato'numAnena saMbandho gRhya1 B skhalakSaNaM darzanaM Page #48 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| tata iti sthA saMbandhamA vartamAna paktibhyA mANaH kiM tenaivAnumAnena gRhyate, utAnumAnAntareNa veti dvayI gatiH / tatra yadi tenaivAnumAnenAyaM pakSo'GgIkriyate, tadetaretarAzrayadoSaH, yato na yAvadanumAnaM pravRttaM na tAvatsaMbandhagrahaH, na yAvatsaMbandho gRhItastAvadanumAnaM na pravaH teta iti sphuTamevetaretarAzrayatvamiti / athAnumAnAntare- 5 Neti, tInavasthA / tathAhi / apareNAnumAnena saMbandho grahItavyaH, tadapyanumAnaM saMbandhagrahapUrvakaM bhavati, tasyApi saMbandho'pareNa grahItavya ityanavasthA pravartamAnA varSazatenApi na niSThAM prApnoti / kiM ca / tatsAmAnya vyaktibhyo bhinnaM vA syAt , abhinnaM veti vikalpadvayam / tatra yadya-10 bhinnaM, tarhi vyaktibhyaH sAmAnyamabhinnaM sAmAnyAcca vyaktaya iti sAmAnyaM vA syAbyaktayo vA na dvitayam / tathA tatsAmAnyamabhinnaM satkiM vyaktibhiH sArdhaM samutpadyate, vyaktyantarAdvA samAgacchati pUrvameva vA taddeze samAsIt / tatra yadyAdyaH pakSaH, tarhi vyktivdnitytvprsnggH| atha 15 dvitIyaH, tarhi sakriyatvaM syAt / atha tRtIyaH, tarhi vyaktizUnye deze'vasthAnaM prApnoti / na ceSyate / tathAhi vyaktivinAze kiM sahaiva vinazyati, atha vyaktyantaraM yAti, uta taddeza eva tiSThati / dUSaNAni prAguktAnyeva / tathA 20 vyaktijanmanyajAtA cedAgatA nAzrayAntarAt / prAgAsInna ca taddeze sA tayA saMgatA katham // 1 // vyaktinAze na cennaSTA gatA vyaktyantaraM na ca / tacchUnye na sthitA deze sA jAtiH kveti kathyatAm // 2 // atha bhinnaM, tarhi tavyAvRttAkAraM vA syAt , anugatA- 25 kAraM veti vikalpadvayam / tatra yadi vyAvRttAkAraM, tarhi vyaktirUpataiva tasya syAt, na kiMcitsAmAnyam / athAnugatAkAraM; so'nugamaH svarUpe, pararUpe veti viklpau| coktam / Page #49 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| cetsvarUpe'yaM pakSo'bhyupagamyate, so'nupapannaH, svarUpe'nugamAbhAvAt / atha pararUpe; nanu pararUpe'pyanugamaH kiM tAdAtmyAt, samavAyAdvA / tatra na tAvattAdAtmyAt, vyatirekapakSakakSIkArAt / nApi tatsamavAyAt, sAmAnyasya 5 samavAyAdarthAntaratvenAbhyupagamAt // atha yadabAdhitabodhagocaracAri tatsamastaM samasti, yathA stambhakumbhAmbhoruhAdayaH padArthAH; abAdhitagocaracAri ca sAmAnyamiti sAmAnyasAdhakasyAnumAnasya vidyamAnatvA kathaM pramANAbhAvo bhavatA zaMkyateti brUSe / tadapyanupapanna, 10 abAdhitabodhagocarasyApi vRttarvikalpairvAdhyamAnatvAt / tathAhi / tatsAmAnya vyaktiSu vartamAnamekadezena vA vartate, sAmastyena veti dvayI gatiH / yadhucyate "ekadezena", tadanupapannaM, sAmAnyasya niraMzatvenAbhyupagamAt / bhavatu vAMzaH, tathApi kiM yenaivAMzenaikasyAM vyaktau tatsAmAnya 15 vartate tenaivAMzena vyatyantare'pi, AhosvidaMzAntareNetya trApi kalpanAdvayam / tatra yadyAdyaH pakSaH kakSIkriyate, tayekenaivAMzena kroDIkRtatvAtsarvAsAM vyktiinaamektvaapttiH| athAMzAntareNa, tIna khaNDIbhUtatvAtsAmAnyasya niHsAmAnyatApattiH syAt / atha sAmastyena vartate, taDaeNkasthAM 20 vyaktI sAmastyena vRttatvAdvitIyA vyaktiH sAmAnyazUnyA prApnoti / tathA tatsAmAnyamasamAnAsu vyaktiSu vartate, samAnAsu vA / tatra yadyasamAnAsu, tarhi gotvasAmAnya yathA goSu vartate, evaM mahiSyAdiSvapi varteta, avishessaat| atha samAnAsu; tadA samAnatvaM svata eva vidyate, sAmA25 nyena vA kriyate / tatra yadi svata eva vidyate, tadA samAnatvasya svata eva vidyamAnatvAttatra pravartamAnasAmAnyamakiMcitkarameva syAt / atha sAmAnyena kriyate; tannanu Page #50 -------------------------------------------------------------------------- ________________ zrIprameyaratna koSaH / tenaiva sAmAnyena kriyate, sAmAnyAntareNa vA / tatra yadi tenaiva, tadetaretarAzrayadoSaH / tathAhi / tatsamAnatve sati sAmAnya pravartate, sAmAnya pravRtte samAnatvaM jAyata itI- . taretarAzrayatvam / atha sAmAnyAntareNa, tInavasthA / tathAhi / apareNa sAmAnyena samAnatvaM kartavyaM, tadapi 5 sAmAnyaM samAnAsu vyaktiSu vartate, tAsAmapi samAnatvamapareNa sAmAnyena vidheyamityanavasthA durdAntakuTTinIva pRSThato dhAvamAnA varSasahasreNApi nAvasthAnamaGgIkarotIti yathA yathA vizuddhabuddhibhibauddhairvicAryate sAmAnyaM, tathA tathA jIrNakuTIrakamiva vizIryate nAvasthAM badhnAti // iti 10 sthitaM zabdapramANanirAkaraNam // 10 // [XI.] [atha kAryakAraNabhaGgaH] ___ yathuktipramANAnadhInasattAkaM na tatprekSAvatAM vyavahArAvatAri, yathA vyomAravindam / yuktipramANAnadhInazcAsau 15 kAryakAraNabhAvalakSaNaH pratibandhaH / na cAyamasiddho hetuH| tathAhi / asau kAryakAraNabhAvalakSaNaH pratibandhastAbhyAM bhinnasvabhAvo vA syAt, abhinnasvabhAvo vA; bhinnasvabhAvo'pi tayoH kAryakAraNayoH kSaNikasvabhAvayorvA varteta, akSaNikasvabhAvayorvA; kSaNikasvabhAvayorapi prAgapratipanna-20 kAryakAraNarUpayorvA yadvA svabhAvenaiva kaarykaarnnruupyoH| tatra yadyAdyaH pakSaH, tadA na yuktaM sarvatraiva kAryakAraNarUpeSu stambhakumbhAmbhoruhAdiSu padArtheSu bhavet, tanniyamakAraNAbhAvAt / tathA tena bhinnasvabhAvena saMbandhanAnayoH pUrvarUpApanodo vidhIyate, pUrvarUpasamutpAdo veti vikalpyate / 25 na tAvadAdyaH pakSo jyAyAna, vinAzahetUnAmAkiMcitkarasvena vinAzasthAbhAvAt / tathAhi / asau vinazvarasvabhAvAnAM bhAvAnAmabhyupagamyate, avinazvarasvabhAvAnAM veti Page #51 -------------------------------------------------------------------------- ________________ 44 zrIprameyaratnakoSaH / dvayI gatiH, gatyantarAbhAvAt / yadi vinazvarasvabhAvAnA bhAvAnAM, tarhi teSAM svahetusaMdohAdevotpannatvAtkiM tatra hetubhiH kAryam / athAvinazvarasvabhAvAnAM bhAvAnAM; ida mapyasundaraM, yato ye bhAvAH svahetorevAvinazvarasvabhAvAH 5 samutpannAH, te purandarazatairapi nAnyathA kartuM zakyante, kimaGga punarvyatiriktasaMbandhamAtreNa / nApi tena saMbandhenApUrvarUpasamutpAdaH, tasyApUrvarUpasya tAbhyAM bhinnahetukatvAdarthAntaraprasaGgaH / na hi niSpanneSvaniSpanno bhinnahetukasta svabhAvo yuktaH, yato'yameva hi bhedo bhedaheturvA viruddha10 dharmAdhyAsaH kAraNabhedazca / tatazcenna bhedo vizvamekadravyaM syAt / tatazca sahotpAdavinAzau syAtAm / tatazcArthAntarotpAdAtkAryakAraNarUpe vastunI tadavasthe eveti na tayoranyayoge'pi kaarykaarnnruuptaapttiH| atha dvitIyapakSaH, tadA svabhAvata eva tayoH kAryakAraNarUpatvAtkathaM vyati15 riktaH saMbandho vaiyarthya nAnubhavet / tathAsau saMbandhastAbhyAM kAryakAraNAbhyAM sahitAbhyAM janyate, asahitAbhyAM veti bhAgIrathIvipulapulinAdavataracakravAkayugalamiva vikalpadvayamamalamavatAramAracayati / tatra yadyAdyaH pakSaH kakSIkiyate, tadAsAvanupapannaH / kAryakAraNayoH kSaNikatvena cira20 vinaSTatvAtkathaM kAryakAraNabuddhistannibandhanA syAt / nApi pratyekajanyaH, yato'sau kAraNena janyamAnaH saMbandhaH svakAryasahito janyate, kevalo veti vikalpyate; kevalo'pi svakAryAtpUrva, pazcAdvA / tatra svakAryasahitazcetsamutpadyate, tadobhayorapyanyatobhAvAtparasparamasaMbandha eveti kAryasaMba25ndhatAsya hIyate / atha svakAryAtpUrva kArye kAraNena janyate, tadA kAraNasya kSaNikatvena ciravinaSTatvAtkathaM svakAryakaraNam / tadabhAve kAraNavyApAro'pi na syAditi kAraNena kathaM kAryakAraNabhAvalakSaNaH saMbandho janyate / atha svakAryamu Page #52 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| tpAdya pazcAdasau saMbandho'nena janyate; tadApi svakAryakAla eva vinaSTatvAttaduttarabhAvikAryakaraNasaMbandhajananaM kutaH syAditi kathaM kAryakAraNayorasahabhAvitvAtsaMbandhasya dviSThatA / nApyakSaNikarUpayoH kAryakAraNayoH prAgapratipannatadAdhAratayorna pazcAdapi saMbandhAdhAratA yuktimatI, avi- 5 calitarUpatvAt / kiM ca / asau saMbandho vasturUpo vA, avasturUpo vA; vasturUpo'pi pratyakSapramANaparicchedyo vA bhavet , anumAnasaMvitsaMvedyo vA / na tAvatpratyakSaM tAbhyAM kAryakAraNAbhyAM bhinnasvabhAvaM saMbandhaM gRhNannizcIyate / nApyanumAnena saMbandho nirNIyate, yato'numAnaM liGgabale-10 nodayamAsAdayati / na ca saMbandhasya kiMcilliGgamavalokyate / bhavatu vA liGgaM saMbandhasya, tathApi tayoH saMbandhaH kena pramANena niNIyate, pratyakSeNa, anumAnena vA / na tAvatpratyakSeNa / kAryakAraNalakSaNasaMbandhagrahaNApravaNena saMbandhanizcayaH, yato dviSThasaMbandhasaMvittiH, naikarUpapravedanAt / 15 anumAnenApi liGgasaMbandhayoH saMbandhanizcayaH, kiM tenaivA. numAnena, anumAnAntareNa veti vikalpadvayam / yadi tenaiva, tadA sphuTa evetaretarAzrayalakSaNo doSo bhavantamanubadhnAti / tathAhi / yAvadanumAnaM na pravRttaM, na tAvatsaMbandhAvadhAraNaM; yAvatsaMbandho nAvadhAritaH, na tAvadanumAnapravRttiH / anu-20 mAnAntareNa cet, anavasthAprasaGgaH / tathAhi / anumAnaM liGgagrahaNapuraHsarameva pravartate, tasyApi liGgasyAnumAnAntareNa saMbandho nirNeyaH, tadapi liGgaM nirNayapUrvakamabhidheyamityAdyAvartanAdanavasthA dhAvantI nirlajakuTTinIvadurnivArA syAt / athAvasturUpaH, tAkAzakuzezayavatpramA- 25 NAviSayatvAdavidyamAna eva / athAbhinnasvabhAvo'sAvucyate, tarhi kathaM kAryakAraNAbhyAmeva kAraNabuddhirbhavatIti sugatamatAnusAribhirabhidhIyamAnamidaM vaco bhavataH pauruSa Page #53 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / mAbhAtIti na kazcittAbhyAM vyatiriktaH saMbandho'stItyuparamyate kAryakAraNabhaGgaH // 11 // [xIH [ atha sarvagatAtmavAdaH ] 5 atha vaizeSikaiH sarvagatatvamAtmanaH sAdhyate pramANataH / tathAhi / buddhyadhikaraNaM dravyaM vibhu, nityatve stysmdaadyu| palabhyamAna guNAdhiSThAnatvAt / yadyannityatve satyasmadAdyupalabhyamAna guNAdhiSThAnaM, tattadvibhu, yathAkAzam / tathA va buddhyadhikaraNaM dravyam / tasmAdvibhu / na ca buddherguNatvAsi10 ddherhetu vizeSaNAsiddhyAM hetorasiddhirabhidhAtuM zakyA, buddherguNatvasyAnumAnAtsiddheH / tathAhi / guNo buddhiH, pratiSidhyamAnadravyakarmabhAve sati sattAsaMbandhitvAt / yo yaH pratiSidhyamAnadravyakarmabhAve sati sattAsaMbandhI sa sa guNaH, yathA rUpAdiH / tathA ca buddhiH / tasmAdguNaH / na cAyama15 siddhoM hetuH / tathAhi / ekadravyA buddhi:, sAmAnyavizeSaad satyekendriyapratyakSatvAt / yadyatsAmAnyavizeSavattve satye kendriyapratyakSaM tattadekadravyaM yathA rUpAdi / tathA ca buddhiH / tasmAdekadravyA / na ca " ekendriyapratyakSatvAt" ityucyamAne " AtmanA vyabhicAraH ", tasyaikendriyapratyakSatve 20 vivAdAt / nApi vAyunA, tatrApi tatpratyakSatvasya vivAdAspadatvAt / tathApi rUpatvAdinA vyabhicAraH, tannivRttyarthaM " sAmAnyavizeSavattve sati" iti vizeSaNopAdAnam / na ca rUpasyAntaHkaraNagrAhyatayA dvIndriyagrAhyatA cakSurindriyasyaiva "cakSuSA rUpaM pazyAmi" iti vyapadeza hetostatra 25 karaNatvasiddheH, manasastvAntarArthapratipattAvevAsAdhAraNatvAt / athavaikadravyA buddhi:, sAmAnyavizeSavattve guNavattve ca satyacAkSuSapratyakSatvAt zabdavat / tathA na karma " 1 A buddherguNalAsiddho he 2 A buddhiguNatvasyA 3 A pratyakSatvavivAdAt 46 " Page #54 -------------------------------------------------------------------------- ________________ 47 zrIprameyaratnakoSaH / buddhiH, saMyogavibhAgAkAraNatvAt / yadyatsaMyogavibhAgAkAraNaM, tattatkarma na bhavati, yathA ruupaadi| tathA ca buddhiH| tasmAnna karma / tasmAtsiddhaH pratiSidhyamAnadravyakarmabhAvo buddheH / na ca sattAsaMbandhitvamasiddhaM buddheH, tatra saditipratyayotpAdAt / na ca sattAbhinnA na siddhA tadbhedapratipA- 5 dakapramANasadbhAvAt / tathAhi / yasminbhidyamAne'pi yanna bhidyate tattato'rthAntaraM, yathA bhidyamAne vastrAdAvabhidyamAno dehaH / bhidyamAne ca buddhyAdau na bhidyate sattA, dravyAdau sarvatra saditipratyayAbhidhAnadarzanAt, anyathA tadayogAt / sA ca buddhisaMbaddhA, tatastatra viziSTapratyaya-10 pratIteH / tathAhi / yato yatra viziSTapratyayaH sa tatra saMbaddhaH, yathA daNDo devadattena / bhavati ca buddhyAdau sattA; itastapratyayaH, tatastayA saMbaddhA bhavati / "pratiSidhyamAnadravyakarmatvAt" ityucyamAne sAmAnyAdinA vyabhicAraH, tannivRttyartha "sattAsaMbandhitvAt" iti vacanam / "sattAsaMba-15 ndhitvAt" ityucyamAne dravyakarmAbhyAmanekAntaH, tannivRtyartha "pratiSidhyamAnadravyakarmabhAve sati" iti vishessnnm| tadevaM bhavati / ato'numaanaadbuddhergunntvsiddhiH| asmadAdhupalabhyamAnatvaM buddhestadekArthasamavetAnantarajJAnapratyakSatvAnAsiddham / nityatvaM cAtmanaH "akAryatvAt , AkAzavat" 20 ityanumAnaprasiddham / ato "nityatve sati", asmadAdhupalabhyamAnaguNAdhiSThAnApekSasyAvRtteH // nApi viruddhaH, vibhunyAkAze'sya vRttyupalambhAt // nApi bAdhitaviSayaH, pratyakSAgamayorAtmani vibhutvApradarzakayorasaMbhavAt // nApi prakaraNasamaH, prakaraNacintApravartakasya hetvantarasyAbhAvAt / 25 bhavati sakaladoSarahitAdato hetoH sarvagatAtmasiddhiH // // sarvagatAtmavAdaH // 12 // 1 A sattAsaMbandhitvamasaMbaddhaM 2A pramANabhAvAt 3 BCityanumAnaM prasiddhaM Page #55 -------------------------------------------------------------------------- ________________ 48 shriiprmeyrtnkossH| [ XIII.] [atha satkAryavAdabhaGgaH] iha hi yadabhidhIyate sAMkhyaiH "sadeva samutpadyate kArya", tadayuktameva satkAryasyotpatterasaMbhavAt / tathAhi / yatsattanna 5 kenApi kriyate, yathA bhavanmatenaiva purussH| saccAbhyupagamyate kAryam / na caitadasiddhaM, yataH sarvApi sAdhanapravRttiH svaviSaye saMzayaviparyAsanivRttipradhAnAbhyupagamyate nizcayotpAdikA ca / na ca satkAryavAdapakSe dvayamapyupalakSayAmaH / tathAhi / saMzayaviparyAsau buddhimanaHsvabhAvau kadAciccaita10 nyAtmakau / tatazca teSAM nityatvena saMzayaviparyAsayornityatvAtsarvadAvasthitatvena kenApi nivRttiH kartuM na zakyate nApi nizcayotpattiH, sarvadAvasthitatvAttasya / tatazca yaducyate "hetupaJcakamasatkAryaniSedhadvAreNa satkAryaprasAdhakaM, tatsarvamayuktaprAyaM, pratyuta svavacanavirodha eva kevalam / 15 tathAhi / nizcayotpattaye sAdhanaprayogamabhidhAtukAmena nizca yasyAsata utpattiH kakSIkRtA satkAryamiti pratijJAyAzca datto jalAJjaliriti kathaM na svoktavacanavyAghAtaH / athedmbhidhiiyte| mA bhUtsAdhanaprayogavaiphalyApattiriti nizcayo bhUta eva sAdhanAdutpadyata iti kakSIkriyata eva; tarhi 20 "asadakaraNAt" iti hetupaJcakasyAnaikAntikatA svavA cAbhyupagatA / tadvatsarveSAmapi kaaryaannaamstaamutpttiH| tatazca yathAsato'pi kAraNaM nizcayasya, tathA tanniSpattaye viziSTasAdhanaparigrahe sarvasAdhanAbhAsAdyasaMbhavA vidyamAna zaktahetuH zakyakaraNakAraNabhAvAzca saMbhavanti, tathAsatkA25 rye'pi saMbhavAditi / athocyate / yadyapi sAdhanaprayogotpatteH prAgapi nizcayasadbhAvaH, tathApi na sAdhanAnAM vaiya rthya, yato'sau sAdhanAbhivyaktikAraNebhyo vyakto bhavatIti __1 C omits from tathA down to saMbhavanti of 1. 24 2 A omits tat - Page #56 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / tasmAdabhivyaktaye sAdhanAni vyApriyamANAni kathaM hantAnarthakyamApadyanta iti tadayuktaM, vyakterasmAkamasiddhatvAt / tathAhi / vyaktiH kiM svabhAvAtizayotpattiH, uta tadviSayaM vijJAnaM, tadupalambhAvaraNakSayo vA / tatra na tAvatsvabhAvavizeSotpattiH / tathAhi / asau svabhAvAtizayo nizcayarU- 5 pAdapRthagbhUto vA syAt, pRthagbhUto vA / tatra yadyAdyaH kalpaH, tadA tasya nizcayarUpavatsarvadAvasthitatvAnnotpattirghaTAmiyati / atha pRthagbhUto'bhyupagamyate; nanvevamapi tasyAsAviti saMbandhaghaTTanaM durnivAryamevAsajyamAnaM kena vinivAryate / tathAhi / asau bhavan bhavejanyajanakalakSaNaH, AdhA-10 rAdheyalakSaNo vA / tatra na tAvadAdhArAdheyalakSaNaH, parasparamanupakAryopakArakayostadasaMbhavAt / abhyupagamyate cedupakAraH, nanu so'pi vyatirikta evAbhyupagamanIyaH, tatazcAnavasthApatteH saMbandhAsiddhiH / athAvyatiriktaH, tarhi sAdhanavaiyarthaM nizcayotpattAvasyApyutpattisiddheH / kiM ca 115 asAvamUrto'mUrtasya bAdhaH prasarpamANabhAvAdayukta evAdhAraH, adhogatipratiSedhasyaivAdhAratvAyogAt / nApi janyajanakalakSaNaH, nizcayalakSaNasya kAraNasya sadA saMnihitatvena nityaM kAryajananaprasaGgAt / kiM ca / sAdhanaprayogApekSayA nizcayasyAtizayotpAdakatvaM na yuktaM; akiMcitkAre'pekSAyogAdu-20 pakArakalpanAyAM pUrvaka eva doSo'navasthA ca / api ca / yo'yamatizayaH pRthagbhUtaH kriyate, sa kimasan , Ahosvitsanniti / tatrAsatpakSe prAgiva hetUnAmanaikAntikatA, sattve ca sAdhanavaiyarthyam / tatrApyabhivyaktAviSyamANAyAM keyamabhivyaktirityanavasthA / tasmAdyatirekapakSe'pi saMbandhAbhA-25 vAdrUpAtizayotpattirna yuktA / nApi tadviSayA jJAnotpattiyuktA, nityatvAtsaMvitteH / tathAhi / satkAryavAdino bhavataH 1 A deg yaM 2 A pakSAvasyApyutpattiH siddhiH| 3 B deg dhAratvayogAt / Page #57 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| saMvittinityaiveti kiM tasyAH syAdutpAdyaM dvitIyopalambhasyAbhAvAcca na tadviSayajJAnotpattirabhivyaktiryuktA, AsargapralayAdekA buddhirbhavatsiddhAnte pratipAdanAt / athedamabhidhIyate "na buddhistadbhAvA tadviSayA saMvittirapi tarhi 5 manaHsvabhAvA"; tadapyasAdhIyaH, arthAntaratvAt / nApi tadviSayopalambhAvaraNakSayalakSaNAbhivyaktiH, pUrvottakAraNadvayAdeva / tathAhi / yadidamupalambhAvaraNaM tasyAkSayatvAnna kSayaH / atha tirobhAvalakSaNaH kSayaH so'pyayuktaH, pUrvarUpasyAbhAve tirobhAvAdanyopalambhAbhAvAcca nopelambhAvaraNa10 masti, na cAsato yuktamAvaraNaM, vastuviSayatvAttasya / tasmAnna kSayo yuktH| kiM ca / AvaraNamapi nityasvarUpANAM na saMbhavatyeva / tatkathaM kSayaH / nApyAvaraNaM kenacitkriyate, nityasvabhAvatvAttasya / kiM ca / satkAryavAdapakSe bandhamo kSAdyabhAvaprasaGgolokavyavahArocchedaprasaGgazcAnivAryaH syaat| 15 tathAhi / pradhAnapuruSayoH kaivalyopalambhe mokSo bhavadbhiriSyate tattvajJAnaM ca sarvadAvasthitamiti muktAH syuH sarve dehina iti na bandhaH / mithyAjJAnasyAvasthitatvena sarvadA sarveSAM baddhatvAtkuto mokssH| tathAhi / loko'pi hitAhitArthaprAptaye pravartamAno hitArthasarvadAvasthiteH kathaM tatra sa 20 spRhaH, tadabhAve kathaM vyavahiyata iti sAMkhyAbhimataH satkA ryavAdaH siddhipadavIM samaznute sAMkhyasaMmatasatkAryavAdabhaGgaH // 13 // [ XIV ] [atha jJAnavAdaH] 25 yatprakAzate tajjJAnaM, jaDasya prakAzAyogAt / jaDaM hi vastvavyatiriktena prakAzate, vyatiriktena vA / na tAvadavyatiriktana, yato nAvyatiriktaM prakAzaM bibhrANAH stambha1 A degddhAntadeg 2 B degpalambhAbhAvatvena 3 A nityaM khabhAva' Page #58 -------------------------------------------------------------------------- ________________ kAravAlAkayAkaraNakatvaM mina. shriiprmeyrtnkossH| kumbhAdayo bhAvA jaDA bhavitumarhanti / nApi dvitIyaH pakSaH, yato'sau prakAzyasamAnakAlabhAvI prakAzaH, bhinnakAlabhAvI vA; samAnakAlasyApi prakAzakatvaM kiM pratibhAsamAnatvAt, AhosvidhaNakriyAkaraNAt , kiMvAdhArAdheyatvAt , uta tadAkAratvAt , tajanyatvAdveti viklpaaH| na 5 tAvatpratibhAsamAnatvAt , pratibhAsasya marIcikAjJAne'pi tulyatvAt / na ca tatra "vaiparItyaM" ityabhidhAnIyaM, yataH kasya vaiparItyaM, jJAnasya jJeyasya veti vikalpadvayam / jJAnasyApi vaiparItyaM kiM svarUpAbhAvaH, anyarUpatayA vA prakAzanam / svarUpAbhAvo'pi kiM tasminneva kAle, kAlAntare 10 vA / na tAvattasminneva kAle, tadA tasya spaSTarUpatayAnubhUyamAnatvAt / kAlAntare tu svarUpAbhAvasya sarvavijJAneSu samAnatvAtsarveSAM jJAnAnAM vaipriityaapttiH| anyarUpatayA prakAzanamapi kiM jJAnaM, ajJAnaM vA / tAvadajJAnasya svarUpasattApi sidhyati / jJAnamapi kiM tenaiva jJAnena, jJAnA-15 ntareNa vA / na tAvattenaiva, yato na "tadahaM marIcikAjJAnaM sajalarUpatayA cakAsmi" iti vetti / nApi jJAnAntareNa, tadA tasyAnubhUyamAnatvAt / jJeyasyApi vaiparItyaM kiM satyatvAbhimatena jJAnena jJAyate, bAdhyena bAdhakena veti vikalpAH / AyenApi kiM taddezAdikamAgatya prameyavaiparItyaM 20 pratIyate, svadezavyavasthitena vA / na tAvattaddezAdyAgamanaM jJAnasya kSaNakSayitvena saMbhavati / svadezavyavasthitaM tvanyadezavyavasthitasya vArtAmapi na jAnAtIti kathaM vaiparItyamavagacchet / bAdhyamapi ki pratyakSamanumAnaM vA prameyavaiparItyapratyAyakam / na tAvadadhyakSaM, tasyAtItadezAdigrAhakatvA-25 saMbhavAt / atha "smaraNenopanIto'tItadezAdiH purovartidharmideze kSaNatvena vyavasthito locanajJAnaM janayati, tena vaiparItyapratItiH" iti cet tadapyanupapannaM, smaraNopanI Page #59 -------------------------------------------------------------------------- ________________ 52 zrIprameyaralakoSaH / tArthasya satyatvena jagadadAridyaprasaGgAt / na caivaM, nirviSayatvAttasya / atha "pratyakSaviSaya eva smaraNagocaraH" iti cet, tanna, tayorekaviSayatvenaikatvApatteH / atha "tadeva vastu parokSatayA smArtavijJAnasya viSayaH sAkSAdrUpatayA 5 tvadhyakSasya" iti brUSe / idamapyanupapanna, yataH kimidaM paro kSatvaM vastu vA bhavet, avastu vA / vastvapi pratyakSeNekSitaM, anIkSitaM vA / IkSitaM cet, tayorekaviSayatvApattistadaksthA / anIkSitaM cet, kathamadhyakSaviSaya eva smrnngraahyH| athAvastu parokSatvaM; evaM tahasattvameva syAnna vaiparItyam / 10 nApyanumAnena, yato'numAnaM pratibandhabalenodayati, pratibandhazca pratyakSapramANaparicchedyo'numAnasaMvitsaMvedyo vA / adhyakSamapi pratibandhAvadhArakamekamanekaM vA / ekamapi krameNa yogapadyena vA / na tAvatkrameNa pakSo jyAyAn , eka grahaNAnantarameva kSaNakSayitvena kSINatvAdvitIyagrahaNAbhAve 15 kutaH saMbandhAvadhArakatvam / nApi yaugapadyena, tathA tayorasaMbhavAt / anekapakSe'pi liGgagrAhakasyAdhyakSasya liGginItarasya cetaratrApravRtteH kathaM dvisstthprtibndhprtiitiH| anumAnenApi pratigraho nAbhyupagantavyaH, anavasthetaretarAzrayalakSaNadUSaNaprasakteH / nApi bAdhakaM vijJAnaM jJeyavaiparItyapra20 tyAyakaM, yatastatsvasyAsattvameva nizcinoti nAnyadezAdisaMbandhinAm / nApi grahaNakriyAkaraNAtprakAzako bAdho'pyasau grahaNakriyAM cidrUpAM vA vidhatte, acidrUpAM veti vikalpyate; cidrUpAmapyavyatiriktAM, vyatiriktAM vA / avyatiriktapakSe'rthasya cidrUpatvApattyA jaDatAhAniH / 25 vyatirekapakSe tu gRhItikriyA parAM gRhItikriyAmAracayantI padArthasya prakAzikA tAmantareNa vA / prathamapakSe'navasthA sphuTaiva / dvitIye tu bodhasyApi tathAtvApattiriti / 1 B omits tat 2 B inserts tAM 3 B avyatirikta pakSe Page #60 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| acidrUpApi bhinnA vA, abhinnA vA / abhede jaDArthakartRtvaM vijJAnasyAsajyate; na caitadyuktaM, tatra tasyAnadhikArAt / bhede tu tasyAjaDatvAdaparayA grahaNakriyayA asau prakAzanIyA sApyaparayA ityanavasthA tadavasthaiva / nApi tadAdheyatvAtprakAzakatvaM, AdhArAdheyabhAvasyaiva vicArabhAragauravA- 5 sahiSNutvAt / tathAhi / AdhAraH kiM sthitikaraNAt, avinAzakaraNAdvetyAdi / nApi tadAkAratvAt, yatastadAkAraM vijJAnamevAnubhUyate naarthH| atastadAkAratvabodhasyaiva vyavasthApakam / arthavyavasthApakatve vA kiM krameNArtha vyavasthApayati, yogapadyena vA / na tAvatkramapakSaH kSaNakSayitvena 10 saMbhavati / nApi yaugapadyaM, dvayorananubhUyamAnatvAt / nApi tajanyatvAtprakAzako bodhaH samasamayabhAvinorjanyajanakabhAvAsaMbhavAt / bhinnakAlabhAvyapi bodho'rthAtmAgvA bhavetpazcAdvA / na tAvatyAgbhAvI bodho bodhakaH, tadA bodhasyaiva bhAvAt / nApi pazcAt, tadArthasya vinaSTatvAtkasyAsau 15 prakAzako bhavet / itthaM samAnakAlabhAvino bhinnakAlasya vA vyatiriktabodhasya prakAzakasyAnupapadyamAnatvAt "yatnakAzate tatsukhAdivadvijJAnameva" iti sthitam // jJAnavAdo'sau // 14 // [XV. 1 20 [atha jJAnakSaNikatvavAdaH] athavA yatprakAzate tajjJAnaM, jaDasya prakAzAyogAt / na . cAyamasiddho hetuH, yatastadA hi syAdasya hetorasiddhatvaM yadyaprakAzarUpamapi jJAnaM syAdyAvanna khalu kenApi vAdinA jJAnasyAprakAzarUpamiSTaM sarvavAdinAM jJAnasya prakAzarUpatvenAbhyupa-25 gamAt / nApyanaikAntikaH, vipakSe prakAzasyAbhAvAt |naapi viruddhH,viruddhsaadhnaabhaavaadev| tathAhi / viruddho jddo'rthH| sa ca svayaM prakAzate, parato vA na tAvatsvayaM, jaDatvAdeva / atha parataH tadAnIM kiM jJAnAt, ajnyaanaadvaa|ydi jJAnAt, Page #61 -------------------------------------------------------------------------- ________________ 54 shriiprmeyrtnkossH| tadAnIM vyatiriktAt, avyatiriktAdvA / yadyavyatiriktAt, tadAgatamarthenAjJAnAt "jJAnaM" ityAyAtaM siddhaM naH samIhitam / atha vyatiriktAt, tadA kiMtajanyAt atjnyaadvaa| yadi tajanyAt , tadA jJAnarUpAt, ajJAnarUpAdvA / yadi 5 jJAnarUpAt, tadA jJAnAdvaitameva / athAjJAnarUpAt tadasaMga taM; nAjJAnAjjJAnaM bhavitumarhati, anyathA yadi vilakSaNAdapi kAraNAdvilakSaNaM kArya samutpadyate, tadA godhUmAdibhyo'pi zAlyaGkarAdayaH samutpadyeran, tatazca sarvamasamaJjasaM samApa nIpadyeta / na caivam / athaivamabhidhIyate "vilakSaNAdapi 10 gomayAdvilakSaNazAlUkotpattidarzanAttadatrApyevaM bhaviSyati" tadapyayuktaM, yato na tatra vailakSaNyaM kAraNAbhAvanibandhanatvena vaktuM zakyaM, anvayavyatirekAbhyAM kevalAdapi gomayAcchAlUkotpattidarzanAt / na ca tathA kevalAdarthAjjJAnaM kenApyutpattimadRzyata iSyate vA / athAtajanyAt, tada15 pyacAru / atajanyAdapi jJAnAdartho yadi prakAzate, tadAnIM yathA purovartinaH padArthAH prakAzante tathA kAlAntaradezAntaravartino'pi prakAzeran , atajanyatvAvizeSAt / athArthamantareNArthakalAkalanavikalamapi jJAnaM na syAt / tadapyayuktaM, yataH svAMzagrahaNe hyantaHsaMvedanaM vyApriyamANamanubhU20 yate / tathA bahirapyarthamantareNa svamadazAyAM nAnAprakAraM vijJAnaM saMjAyamAnamanubhUyata eSaH na cAnubhUyamAnasya vastuno'bhAvaH zakyate vaktuM, nIlAdijJAne nIlAdyAkArasya ca vedyamAnatvAt / tadapyasaMgataM, yato vedyavedakAkAravikalasya sakalavikalpagocarAtItasya nirvikalpasaMvedanasyaiva 25 sNvedymaantvaat| grAhyagrAhakAkAraH punaranAdikAlAlInavAsanAbalenotpannatvAt / tathA coktam / "sarvamAlaMbhanaM bhrAntaM" / kiM ca / bahiHprakAzasya tadrAhyArthavicArAkSama1 B omits jJAnarUpAt , ajJAnarUpAdvA / yadi jJAnarUpAt , tadA Page #62 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| tayopaplutatvAt / tathAhi / artho'vayavirUpaH, avayavarUpo vA bhavet , gatyantarAbhAvAt / na tAvadekadezavadavayavirUpo vicAraM kSamate, avayavavirahe'vayavitvAyogAt, teSu tadvattivikalpAnupapatteH / tathAhi / avayaveSvavayavI vartamAnaH kimekadezena vartate, sAmastyena vA / na tAvadekade- 5 zena, tasya svayaM niravayavitvAdeva vRttinimittamaMzAntarakalpaneM'zAntaravRttAvapyaMzAntaraprasaGgaH, tathA cAnavasthA / na ca sAmastyena pratyavayavaparisamAptarUpatayAvasthitAvayavitvaprasaGgAjhedapakSe / doSo'yamabhede nAstIti cet, tanna / tatrApyavayavamAtramavayavimAnaM ca syAditaretarAvyatiriktatvAt,10 itaretarasvarUpavat / kiM ca / samastAvayavavyApino'vayavino'bhyupagame paTAderekadeze rAgArAgakampAkampAdIni durnivArANi syuH, ekasya raagaadiviruddhdhrmaadhyaasaayogaat| nApyavayavarUpo'rtho vicAragocaracArI karacaraNazirovAdinAmavayavAnAM svAvayavApekSayAvayavirUpatayA tadrUpeNaivA-15 pAstatvAt / atha paramANUnAM niraMzatayAvayavatvamupapadyateti cet, tadapyayuktaM, teSAmapi dikSaTkasaMbandhena SaDaMzatApatteH, anyathAvasthAnAbhAvAt / tatazcArthavirahAttadunmukhodrAhyAkAro'lIkaH, tadalIkatAyAM grAhakAkAro'pyalIka eva; grAhyAbhAve grAhakAyogAttadapekSayaiva tadupasthitiH, itthaM 20 ca grAhyagrAhakAkArAbhAve jJAnAdvaitamevAvaziSyate, tasya sarvatrAvyabhicaritarUpatvAt / tasmAttadeva pAramArthikamiti sthitam // yattAvaduktaM "yatprakAzate tajjJAnaM" iti, tattAvadvicArayAmaH / kiM svayameva paranirapekSamAtmAnaM prakAzayati, sApekSaM vA / tatra yadyAdyaH pakSaH kakSIkArapUrvIkAreNa 25 pratipadyate, tadayukta, svAtmani kriyAvirodhAt / na hyatyantakuzAgrIyabuddhimAnapi tenaivAGgulyagreNa tadevAGgulyagraM spRzati, smRzatAM vA durbalaM vAdinaM dRSTvAbhyupagamyApi mahe / 1 A omits ekadezavat 2 A padAde' 3 A degtApAtaH Page #63 -------------------------------------------------------------------------- ________________ 56 shriiprmeyrnkossH| ekasyaiva prakAzakaprakAzyabhAvaH kthmbhyupgmyte| tthaahi| prakAzayatIti prakAzakaH, prakAzyata iti prkaashyH| na caitathoraikAtmya, virodhavyAghrAghrAtatvAt / atha dvitIyaH pakSaH, so'pyanupapannaH / sato'nyasya jJAnamajJAnaM vA / tatra 5 yadi tAvajjJAnaM, tadA jJAnaM jJAnAntaravedyamityAyAtaM, evaM ca svadarzanavyAghAtaH svasaMvedanAnabhyupagamAditi / atha "ajJAnaM" iti dvitIyaH pakSaH, so'pyanupapannaH, yatastadapi vastupratiSedhanAdityucyate, Ahosvit sadRzapratipattyA vA / tatra yadi tAvadabhAvaH, tadayuktaM, abhAvasyAkiMcitkara10tvAtkiMcitkaratve'bhAvarUpavirodhAt / tasmAnAbhAvApekSaM prakAzakatvam / atha dvitIyaH pakSaH, tatrApi kiM jJAnApekSayA sadRzaM jJAnAntaraM gRhyate, AhosvijjJAnavastuvyatiriktaM vastvantaram / tatra yadi tAvajjJAnAntaraM, bhrAntaM, abhrAntaM vA / tatra yadi bhrAntaM, tadA tadapekSaM prakAzakatvamayuktaM, 15 bhrAntatvAdeva / atha dvitIyaH pakSaH, tadA svadarzanavyAghAta iti pUrvamevAvartate / atha jJAnavyatiriktaM vastvantarasvarUpameva gRhyate, tadA heturviruddhaH, viruddhasAdhanAt / tasmAtsvarUpAsiddho hetuH, pratyakSAnumAnabAdhitatvAt kAlAtyayApadiSTa tvAt / tathAhi / pratyakSeNa jaDamanubhUyate, anumAnena vo20 bhayarUpam / yadapyuktaM "jaDaM hi vastu vyatiriktena prakAzena prakAzata ityatrAvyatiriktaM jJAnaM bibhrANAH stambhabhakumbhAmbhoruhAdayaH padArthA na pratIyante" iti, tadapyasamIcInaM, yato bhavataiva pratIyante, avyatirekAGgIkArAt, atha mayA na prtiiynte| ataH kAraNAdidamucyate / tadAsmadabhyupagamaH 25 pramANaM, apramANaM vA / yadi pramANaM, tadA svadarzanatiraskAradvAreNAsmadarzanaM kiM nAbhyupagataM bhavati / athokado 1A prakAzyakabhAvaH 2 B dvitIyapakSaH 3 B tatra yadi tAvattadA tatrApi jJAnAntaraM jJAnAntaraM Page #64 -------------------------------------------------------------------------- ________________ T shriiprmeyrnkossH| 57 SAdvibhyatA bhavatAM dvitIyapakSo'bhyupagamyate; tadoktameva dUSaNamityatropatiSThate / yadapyuktaM "vyatiriktajJAnaprakAzakatvapakSe pratibhAsamAnatvAtprakAzakamityatra marIcikAjJAne'pi prakAzasya tulyatvAt" iti, tadapyanucitaM,pratyanIkopasthApakapramANena bAdhyamAnatvAt "pratibhAsa evAlIkaH" iti 5 sAdhanavikalo dRSTAntaH / yadapyuktaM "jJAnasya vaiparItyaM jJeyasya vA" ityAdi, tadapyanupapannaM, yato jJeyavaiparItyaM nAbhyupagatamevetyasadupAlambha eva jJAnasya vaiparItyamupagatameva, tacca jJAnAntareNa bAdhakena vyavasthApyata iti na tatpakSabhAvI doSaH sNgtimnggti| yadapyuktaM "grahaNakriyAkara-10 NAdityacidrUpA vyatiriktA kriyA" iti, tadanabhyupagamAdeva niruktam / vyatiriktApi cidrUpA nAbhyupagamyate, acidrUpAbhyupagame tatkAraNAjJAnaM prakAzakaM kriyAyAH, tatazca nAnavoM , kriyAntarApekSayA / tadAdheyapakSastu na saMbhavatyeva, jJAnasyAtmasamavetatvAt / tadAkArapakSo'pyasaM-15 bhavAn , jJAnasya nirAkAratvenAbhyupagamAditi tjjnyaacc| yacca tatra dUSaNamadAyi yadatrAkSaNikaprakSena yacchatItyuparamyate // 15 // [ XVI [atha bauddhahetukhaNDanam ] 20 yadidamabhyadhAyi zauddhodanaziSyakaiH "svabhAvakAryAnupalambhalakSaNastridhaiva hetuH" iti, tadayuktaM, yatastridhaiva tadaiva yujyate yadA hetvantarAbhAvaH kenApi pramANena nizcito bhavet , yataH pratiyogyabhAve'tinirNayAvyabhicAritvAbhAveSu sAvadhAraNanirNayasya / yaduktam / 25 _1 A omits 2 BC tada' 3 A grahaNakaraNAdideg 4 B C omit kriyA" iti-tatazca nAnavasthA Page #65 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| . . ayameveti yo hyeSa bhAve bhavati nirNayaH / naiSa vstvntraabhaavsNvittynugmaadRte|| ___ athocyate / hetvantarAbhAvaH pratyakSeNaivekSyate / tadayuktaM, yataH pratyakSaM viviktakSaNakSayiparamANulakSaNasvalakSaNaviSaya5 mevAbhidhIyate, na ca hetvantarAbhAvastathAbhUto'bhivarNyate / tathAhi / yadyasadalakSaNo vastvAtmAbhAvaH saMparikalpate,tadA tasyendriyasaMnikarSAbhAvAtpratyakSasya tadviSayavirodhiteti / yaduktam / na tAvadindriyeNaiSA nAstItyutpadyate matiH / 10 bhAvAMzenaiva saMyogo yogyatvAdindriyasya hi // athAbhidhIyate / sarvazaktivirahalakSaNo'bhAvo nanu so'pi vastuviSayiNaH pratyakSasya viSaya ityAdAtuM na zakya te / tathA "anumAnaM tadrAhakaM bhaviSyati" ityapi na * lapanIyaM, yatastrividhaliGgasamAzrayameva varNyate taditi tatra I5 svabhAvakAryahetU vidhisAdhakAviti na tadAzrayaM sahetvanta rAbhAvaM kartu pArayati / athocyate / yadyapi kAryasvabhAvahetusamutthaM hetvantarAbhAvaM kartuM na zaknoti, tathApyanupalabdhisamutthaM hetvantarAbhAvasAdhanAya bhaviSyati / tadapyasamIcInaM, yataH sApi caturdhA sthUlabhedApekSayAM samupavarNyate, 20 svabhAvAnupalabdhiH, kAraNAnupalabdhiH, vyApakAnupalabdhiH, viruddhavidhizceti / tatra svabhAvAnupalabdhirhetvantarAbhAvanirAkaraNAya tadaivaprabhavati yadaikajJAnasaMsargiNastulyayogyatArUpasya nopalabdhirUpA bhavati na ca hetvantaramatyantamasattathopagataM tatheti / bhavatu vA svabhAvAnupalabdhirhetvantarAbhA25 vasAdhanAya, paraM dezanaiyatyena sA syAdityato'syupagama kSatiH / atha yadyapi svabhAvAnupalabdhirhetvantarAbhAvasAdhanAya na pravartate, tathApi kAraNavyApakAnupalabdhI bhavi1 A sthUlApekSayA Page #66 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / " SyataH / tadapyayuktaM, yataH siddhe kAryakAraNavyApyavyApakabhAve bhavato na cAtyantayogyasya hetvantarAbhAvasya kAryakAraNabhAvo vyApyavyApakabhAvo vA samasti bhavato vA kAraNavyApakAnupalabdhI tathApi dezanaiyatyena hetvantarAbhAva iti / na ca tathAbhyupagamyate / atha viruddhopalabdhiH; sApyaghaTa- 5 mAnaiva, yato bhavato jAyamAnasya prabandhenAnyasadbhAve'bhAvAdvirodhagatiH / na cAtyantAsaMbhavinaH prakAro'yaM bhavati, abhyupagame vA dezanaiyatyenaiva syAditi / tatra ca prAgukto doSa iti kathaM trividhaivetyavadhAraNaM ghaTAM prAzcati // 16 // [ XVII. ] [ atha vAcyavAcakasaMbandhaH ] 1 ra yadyenApratibaddhasvabhAvaM na tattasya gamakaM yathA rajorAjyAdiH padArtho dhUmadhvajasya / apratibaddhasvabhAvazca zabdo'rthena / na cAyamasiddho hetuH / tathAhi / asau saMbandho bhavan tAdAtmyalakSaNaH, tadutpattilakSaNo vA, AdhArAdhe - 15 yalakSaNaH, samavAyalakSaNaH, vAcyavAcakalakSaNo veti vikalpAH / tatra na tAvattAdAtmyalakSaNaH, yatastAdAtmye hi zabdArthayoH zabdo vA syAdartho vA na dvayam / tathau zabdArthayostAdAtmye kSurikAmodakAdizabdoccAraNe mukhapATanapUraNaprasaGgaH / na ca dRzyate / nApi tadutpattilakSaNaH, 20 yataH kiM zabdAdarthotpattiH, arthAdvA zabdotpattiH / yadi zabdAdarthotpattiH, tadA vizvamadaridraM syAt, hiraNyazabdasamuccAraNAdeva tadutpatteH / nApyarthAcchandotpattiH, tAlvAdikAraNakalApAdeva tadutpattidarzanAt / nApyAdhArAdheyalakSaNaH, tasyApyaghaTanAt, yataH sa AdhAraH sthitikara - 25 jAt, avinAzakaraNAdvA / yadi sthitikaraNAt, tadA 1 A degtyantayopagatasya 2 B C omit 3 B C omit 1 59 10 Page #67 -------------------------------------------------------------------------- ________________ zrIprameyarattakoSaH / " sAdhArasthitistataH sthAsyAdbhinnA kriyate, abhinnA vA / yadyabhinnA, tadA sthApayameva kRtaM tacca svakAraNakalApAdeva siddhaM; kiM tatrAdhAreNa kriyate / atha bhinnA; tadAdheyasya na kiMcitkRtaM syAt / atha tatsaMbandhinI sthitirjanyate; 5 nanu tatsaMbandho janyajanakalakSaNaH, AdhArAdheyalakSaNo vA / tatra yadi janyajanakalakSaNaH, tadAdhAreNa bhinnA sthitirjanyate; Adheyasya kimAyAtam / athAdhArAdheyalakSaNaH; tarhyadhAraH kiM sthitikAraNAdavinAzakaraNAdveti punastade - vAnuvartate / nApyavinAzakaraNAt, avinAzo hi vinazva10 rasvabhAvAnAM bhAvAnAM, avinazvarabhAvAnAM vA / na tAvadavinazvarasvabhAvAnAM yato ye'vinazvarasvabhAvA bhAvAstepAmavinazvaratvaM svakAraNakalApAdeva siddhaM, kiM tatrAdhAreNa kriyate / atha vinazvarasvabhAvAH; tadapyayuktaM, yato ye vinazvarasvabhAvA bhAvAsteSAM vinazvaratAyAH puraMdarazataira15 pyanyathAkartumazakyatvAt / api nAma bhAvAH svayaM na bhaveyuH / na punarbhAryamANA api svaM svabhAvaM parityajyAsvaM svabhAvaM svIkuryuH / nApi samavAyalakSaNaH, tasyAvidyamAnatvAt / tathAhi / samavAyo'pRthagbhUtAnAM bhAvAnAmupava " te / sA cApRthaksiddhiH kiM dezaikatvaM kAlaikatvaM svarU20 paikatvaM veti vikalpAH / na tAvaddezaikatvaM yataH paTasya dezAstantavastantUnAM svAMzAH / ataH kathaM dezaikatvam / athaikAkAzadezAvasthitatvA dezaikatvamekadezatvamucyate; sarvapadArthAnAmekAkAzadezAvasthitatvAdekatvApattiH / nApi kAlaikatvaM, tantukAle paTasyAvidyamAnatvAt / nApi svabhA25 vaikatvaM yataH svabhAvaikatva ekameva vastu syAditi na kazcitsamavAyaH / nApi vAcyavAcakabhAvaH, yato vAcyaM kimarthasvalarkSeNaM, arthasAmAnyaM vA dvayI gatiH / na tAvatsvalakSaNaM, " 2 B C omit the whole sentnce 60 1 Aomits sAdhAra3 B C omit bhAvAsU 4 BC khabhAvalakSaNaM Page #68 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / yatastasya prathame kSaNe nirIkSaNaM, dvitIye tadadhyavasAyaH, tRtIye yAvacchabdena vaktumArabhyate tAvattasya kSaNakSayitvena vinaSTatvAtkathaM vAcyarUpatA / nApi sAmAnyaM, tasyAvidyamAnatvAt / tathAhi / yatpramANagocaracAritAM nAcarati na tatsadvyavahRtipathamavatarati, yathA vyomAravindam / / nAcarati ca pramANagocaracAritAM sAmAnyam / na cAyamasiddho hetuH / tathAhi / tatsAmAnyaM pratyakSapramANaparicchedyaM vA syAt, anumAnasaMvitsaMvedyaM vA / na tAvadAdyaH pakSaH, yataH pratyakSasya purovartivyaktijanmatA,sAmAnyasya sakalatrailokyodaravivaravartivyaktivyApyasvarUpatA tathAbhUtasya pratya-10 kSeNa kathamIkSaNaM; tadIkSaNena srvjnytaapttiH| tathA tatsAmAnya vyaktibhyo bhinnaM, abhinnaM vA / yadyabhinnaM, tadA kiM tAsu vyaktitpadyamAnAsUtpadyate. vyatyantarAdvA gacchati vyaktizUnya eva vA deze'vatiSThate / tathA coktam / vyaktijanmanyajAtA cedAgatA nAzrayAntarAt / 15 tacchnye na sthitA deze sA tayA saMgatA katham // 1 // vyaktinAze na cennaSTA gatA vyaktyantaraM na ca / tacchnye na sthitA deze sA jAtiH keti kthytaam||2|| tatra yadi vyakyA saha janmeSyate, tadA nityatvAbhyupagamakSatiH / dvitIyapakSe tu sakriyatvena niSkriyatvAbhyupa-20 gamo virudhyate / tRtIyapakSastu, sadaiva vyatyAdhAratvAbhyupagamAnna saMbhavati / tathA vinAzavikalpA apyanenaiva yuktikalApena nirastAvatArA drssttvyaaH| atha bhinnaM sAmAnyamanugatAkAraM vA syAt , vyAvRttAkAraM vA / yadi vyAvattAkAraM, tadA vyaktirUpasyaiva vyAvRttatvAvyaktisvabhAvataiva 25 tasya na sAmAnyarUpatA / athAnugatAkAraM tadA so'nugamaH svarUpe, pararUpe vA / na tAvatsvarUpe, tatrAnugamAbhAvAt / na hi suzikSito'pi baTuH svaM skandhamadhiroDhuM samarthaH / Page #69 -------------------------------------------------------------------------- ________________ zrIprameyaranakoSaH / nApi pararUpe, yataH pararUpAnugamaH kiM tAdAtmyaM, tatsamavAyo vA / na tAvattAdAtmyaM, vyatirekAGgIkArAt / nApi samavAyaH, sAmAnyasya samavAyAdatyantavyatiriktatvenAbhyu. pagamAt / atha pramANAntaraM sAmAnyasAdhakaM vidyate / 5 tato vAcyarUpatA bhaviSyati / tathAhi / yadabAdhitabodhagocaracAri tatsamastaM samasti, yathA stambhebhakumbhAdikadambakam / abAdhitabodhagocaracAri ca sAmAnyamiti, asya sAmAnyasAdhakasya hetorvidyamAnatvAtkathaM nAsti saamaanym| idamapyayuktaM, asya hetovRttyAdivikalpairbAdhyamAnatvAt / 10 tathAhi / tatsAmAnyaM tAsu vyaktiSvekadezena vA vartate, sAmastyena vA; ekadezenApi kiM yenaivAMzenaikasyAM vyaktI vartate tenaiva dvitIyasyAmapi, aMzAntareNa vA / yadi tenaiva, tadaikAMzena sarvavyaktInAM vyAptatvAtpiNDarUpatA / athAMzAntareNa; tadA khaNDIbhUtatvAtsAmAnyasya niHsaamaanyaapttiH| 15 atha sAmastyena; tadaikasyAmeva vyaktau pariniSThitatvAvya tyantarANi sAmAnyazUnyAni prAmuvanti / tathA tatsAmAnyamasamAnarUpAsu vyaktiSu vartate, samAnarUpAsu vA / yadyasamAnarUpAsu, tarhi gotvasAmAnyaM yathA goSu vartate, tathA mahiSyAdiSvapi varteta, vizeSAbhAvAt / atha samAnarU20 pAsu; tadA kiM tAsAMsAmAnyarUpatA svarUpeNa, sAmAnyena vA / yadi svarUpeNa, tadA sAmAnyena kiM kartavyam / atha sAmAnyena kriyate; kiM tenaiva, sAmAnyAntareNa vA / yadi tenaiva, tadA sphuTa evetaretarAzrayadoSaH / atha sAmAnyA ntareNe; tadA tadapi tAsu samAnarUpAsvasamAnarUpAsu vetyAdya25 nuvartanayAnavasthAgacchatIti tadbhayAttAvatsamAnarUpatA svarU 1 A na tAvAdattAtmyAnavyatire kA0 2 A omits tadA sphuTa evetaretarAzrayadoSaH / atha sAmAnyAntareNa . Page #70 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| peNAbhyupagantavyA; tasyAM svarUpasiddhAyAM sAmAnyena kiM kartavyamiti pratibandhAsiddhe siddhtvm|naapynaikaantiktvN, yato yadipratibandhamantareNApi gamakatvaM bhaveta, tadA syaadnkaantiktvm| tacca na, atiprsnggaat| tathAhi / pratibandhamantareNApi gamakatvaM yatkiMcidyataH kutazcidgamyate / na caivm| 5 tannAnaikAntikatvam / nApi viruddhatva, sapakSa eva bhAvAt // svapakSe pratiSThI kurvadbhiH sdbhirsmaabhiridmudiiryte| yattAvat "zabdo 'rthasya gamako na bhavati" iti sAdhye "yadyena" ityanumAnamupanyastaM, tatrApratibaddhasvabhAvatvalakSaNo heturasiddhaH / tathAhi / zabdo'rthapraNayanArtha prayujyate, uccari-10 tAca zabdAdarthapratItirupalabhyate / sA ca saMbandhanibandhanA vaktavyA / anyathA, yataH kutazcicchabdAdyasya kasyacidarthasya pratItiH syAt , na niyatAnniyatasya, tasmAtsaMbandho'GgIkartavyaH, sa ca vAcyavAcakabhAvalakSaNa eva, saMbandhatrayasya yathoktadUSaNAghrAtatvAt / yaccAbhihitaM "arthasvala-15 kSaNaM kSaNikatvAdvAcyaM na saMbhavati" iti, tadasaMgataM, sahetukAnAM ghaTAdInAM mudgarAdivyApArAnantaraM vinAzopalabdheH kiyatkAlAvasthAyitvasya vyavasthApitatvAt / itarathotpAdAnantarameva vinAze jagacchUnyaM syAt, nirhetukAnAM ca vyomA. dInAM sarvadAvidyamAnatvAtsvalakSaNasya vAcyatvam / 20 yaccoktaM "sAmAnyaM pramANagocarAtikrAntatvAdvAcyaM na saMbhavati" iti, tanna, yataH zabdollekhazUnye'pi nirvikalpake'nugataM rUpaM pratibhAsate katham / anyathA dAkSiNAtyasyAvijJAte'pi vAcaka uSTraparaMparAM pazyato'nugatarUpapratipattiH syAt / tathA savikalpe'pi sAmAnyaM prtibhaaste| tathAhi / 25 "anayoH sAdRzyameSAM sArUpyaM," "so'nena sadRzaH" ityAdi savikalpakaM jJAnamapratipannasAmAnyasya nopapadyate, .1 A khapakSaprati.. ................ Page #71 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| "apratipannaghaTasya ghaTo'yaM" iti jJAnavat / tasmAtpratyakSeNa sAmAnyaM pratIyate / anumAnato'pi, tatpUrvakatvAttasya / na cedaM jJAnaM nirhetukaM, kAdAcitkatvAt / nApi tatpiNDamAtranibandhanaM, piNDAnAM vyAvRttatvAt / yadi cedaM piNDa5 mAtranibandhanaM syAt, tadAnIM karkAdiSvapi gaugaurityulle khenotpadyate, piNDarUpatAyAsteSvapyavizeSAt / na ca "vAhadohAdyarthakriyAnibandhano'yaM" iti vAcyaM, tadabhAve'pi vatsAdau gobuddhipravRtteH,mahiSyAdau tatsadbhAve'pi caaprvRtteH| na ca bAdhito'yaM pratyayaH, sarvatra sarvapramANAmanugatA10 kArasyopalabdheH / nApi duSTakAraNaprabhavaH, kAcakAmalAdya zeSacAkSuSadoSAnupaplutavizAlapakSmaladhavalalolalocanotpalayugalazAlinAmapyanusyUtAkArasya prbhaasnaat| tasmAdanugatapratyayanimittatvAtsAmAnyasya sadbhAvaH siddhaH, tatsiddhau ca sAmAnyasvalakSaNayorvAcyatvaM zabdasya ca vAcakatvamiti 15 sphuTa eva zabdArthayorvAcayavAcakalakSaNasaMbandho jAghaTIti kathaM nAsiddhatvaM hetoriti // 17 // __ [XVIII] [atha vAcyavAcakasaMbandhakhaNDanam ] atrottarayAmaH / yattAvaduktaM "sahetukavinAzabalAddhaTA20 dInAM kiyatkAlAvasthAyitvaM," tadasamIcInaM, vinAzahetorapi vicAryamANasyAsaMbhavAt / tathAhi / vinAzahetubhirvinAzo vidhIyamAno 'vinazvarasvabhAvAnAM bhAvAnAM vidhIyate, vinazvarasvabhAvAnAM veti bhAgIrathIvipulapulinAvataraccakravAkadvayamiva vikalpayugalamamalamavatAramAcarayati / 25 tatra na tAvadavinazvarasvabhAvAnAM, yato ye'vinazvarasvabhA vAsteSAM vinazvarasvabhAvatvasya puraMdarazatairapi kartumazakya 1 A omits tat 2 A vA. 3 A ramAracayati Page #72 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| tvAt / api nAma bhAvAH svayaM na bhveyuH| na punarmAryamANA api svaM svabhAvaM parityajya svbhaavaantrmurriikuryuH| nApi vinazvarasvabhAvAnAM, yato ye vinazvarasvabhAvAsteSAM svahetukalApAdeva tathAbhUtAnAM samudbhUtatvAdvinAzahetubhiH kiM kartavyam / tasmAnna sahetukavinAzabalAtkiyatkAlAva- 5 sthAyitvaM, bhAvAnAM kSaNikatvaprasAdhakAnumAnasadbhAvAt / tathAhi / yadyathA pratibhAsate tattathaivAGgIkartavyaM', yathA nirdoSanayanaprabhavadarzane pratibhAsamAnaM nIlaM nIlarUpatayA cakAsti kSaNikatvAdhyAsitAH sarvArthamAtrA ityamuto'numAnAdbhAvAnAM kSaNikatvaM, tasmiMzca kSaNikatve na svalakSaNasya 10 vAcyatvaM nApi sAmAnyasya, tasyAvidyamAnatvAt / yadyapi ca pratyakSAdipramANena tatsattvaM vyavasthApitaM, tathApi tasya vRttyAdivikalpairvAdhyamAnatvAditi nAsti zabdArthayorvAcyavAcakalakSaNaH saMbandha iti sthitam // 18 // . [XIX.]........ [atha sAmAnyanirAkaraNam ] iha hi naiyAyikamImAMsakAdayo nityaM vyApakaM gotvAdisAmAnyamupagacchanti / tacca na prekSAkSuNNamAnasaivicAryamANaM sattAmAsAdayati / tathAhi / tadabhyupagamyamAnaM sapramANakamabhyupagamyate, niHpramANakaM vA / yadi niHpramANaka-20 miti pakSaH, sa na yuktaH, pramANamantareNa vyavasthAyA abhAvAt, anyathA kharaviSANavandhyAstanandhayAdayo'pi sadhyavahatipathamavatareyuH / atha "sapramANakaM" iti pakSaH so'pi na yuktaH, yatastadrAhakaM pramANaM pratyakSaM vA bhavet, anumAnaM ghA, pratyakSamapi nirvikalpaka, savikalpakaM vA / tatra yadi 25 "nirvikalpa" iti pakSaH, sa na saMgataH zAbaleyAdivyatirekeNa sAmAnyasyAnugatAkArasyAparasyAkSajapratyaye prati1 A omits tasmAna sahetukavinAza tattathaivAGgIkartavyaM 2A omits aparasya 15 Page #73 -------------------------------------------------------------------------- ________________ shriiprmeyrnkossH| bhAsAbhAvAt / na hyadhyakSavyApAreNa zAbaleyAdiSu vyavasthitaM kaNThe guNa iva bhinnamanugatAkAraM sAmAnya kenacilakSyate / atha "savikalpakaM tadrAhaka" iti pakSaH so'pyyuktH| gauauriti vikalpajJAnenApi ta eva samAnAkArAH 5 zAbaleyAdayo bahirvyavasthitA avasIyante / antazca zabdollekho na punastadbhinnamaparaM gotvam / atha "anumAna" iti pakSaH kakSIkriyate; so'pi na cArutvamavalambate, yatastadrAhakamanumAnamabhyupagamyamAnaM kiMsvarUpamiti vaktavyam / atha kimatrocyate / vidyata eva sakalalokaprasiddhamanumAnaM 10 tadrAhakam / tathAhi / vyAvRtteSu khaNDamuNDazAbaleyAdiSva nugatAkArastadvyatirikAnugatanimittanibandhano vyAvRtteSvanugatAkArapratyayatvAt / yo yo vyAvRtteSvanugatAkArapratyayaH sa sa tadvyatiriktAnugatanibandhanaH, yathA carmacIrakambaleSu nIlamiti pratyayaH / tathA cAyaM zAbaleyAdiSu gauauriti 15 pratyayaH / tasmAttavyatiriktAnugatanimittanibandhanaM iti naitatsAdhIyaH, sAmAnyasyAnugatapratyayahetutvena pramANato nirNayAbhAvAt / tathAhi / anugatAkArasya jJAnasya nirnimittasyAsaMbhavAkenacinnimittena bhAvyamityetAvanmAnaM tiSThati / tacca sAmAnyamanyadvA na nizcetuM zakyate / kiM ca / 20 kAryAnvayavyatirekAkArAbhyAM kAraNasyAvadhAraNaM, piNDAnAM ca vizeSapratyayotpattau tAbhyAM sAmarthya siddham / tato'nugatapratyaye'pi teSAmeva sAmarthya parikalpanaM, na sAmAnyasya, tasya kvacidapi sAmarthyAnavadhAraNAt / tathAhi / piNDasa bhAve'nugatAkAramupalabhyate tadabhAve neti varamadhyakSapratyayA25 vaseyAnAM teSAmeva tannimittatA kalpanIyA / na caitadvaktavyaM "piNDAnAmavaziSTatvAtpratiniyamo na syAdanugatapratyayotpattau" iti, yato yathA sadAdirUpatayAvizeSe'pi tantU. 1 A omits tat 2 B omits AkAra ... . Page #74 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| : 67' nAmeva paTajanmani hetukatvaM na kapAlAdInAM, tathA zAbaleyAdInAmeva gauauriti jJAnotpAdanasAmarthya bhaviSyati kayAcidyaktyA na karkAdInAm / yathA yathA guDUcyAderevaM jvarAdizamane sAmarthya pratIyate na dadhyAdevasturUpatayAvizeSe'pi, tathA prakRte'pi bhaviSyatIti na paryanuyogo yuktH| kiM 5 ca / sAmAnyaM mUrtamabhyupagamyate, amUrta vA / yadyamUrta, na sAmAnyaM syAt, rUpavat / atha mUrta; tathApi na sAmAnyaM, ghaTavat / tathA kiM sAMzamabhyupagamyate, niraMzaM vA / yadyanaMzaM, na tarhi sAmAnyaM, anaMzatvAt , paramANuvat / atha sAMzaM; tathApi na sAmAnyaM, ghaTavat / kiM ca / piNDebhyo 10 bhinnaM vA syAt , abhinnaM vA, bhinnAbhinnaM vA / na tAvadbhinAbhinnaM, virodhAt / atha "kenApyaMzena bhinnaM kenApyabhinnaM" iti tadapi na yuktaM, sAmAnyasya niraMzatvAt / nApyabhinnaM, piNDAnAM nAnAtve tasyApi nAnAtvApatteH, tadekatve vA teSAmekarUpatAprasakteH / nApi bhinnaM, asA-15 mAnyarUpatAprasaGgAt , daNDAdivat / athAnekasaMbandhAtsAmAnyamabhidhIyate; tadapi na yuktaM, saMkhyAkAryadravyAderapi sAmAnyarUpatAprasaGgAt / athAnusyUtAkAratayA pratIyamAnaM sAmAnyaM, netaradityabhidhIyate; tadapyasaMgataM, yataH kimAtmarUpAnusyUtaM, pararUpAnusyUtaM vA / na tAva-20 dAtmarUpAnusyUtaM, AtmanyanugamAbhAvAt / atha pararUpAnusyUtaM; tadapi na cAru, yataH pararUpAnusyUtatA kiM tAdAtmyaM, tatsamavAyo vA / tadyadi tAdAtmyaM, tadA pUrvo doSaH / atha tatsamavAyaH; so'pi na saMgataH, samavAyasyAbhAvAt / bhavatu vA sarvavyApi gotvaM; yathA gopiNDeSu 25 saMbandhayati, tathA karkAdipiNDeSu kiM na saMbandhayati vize 1 A gUdravyAdereva; B gUicyAdereva 2 A omits pararUpAnusyUtaM vA 3 A pUrvadoSaH Page #75 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| SAbhAvAt / avAntarakalpane cAnavasthA syAt / kiM ca / sAmAnyaM kimanutpanne piNDe vartate, utpanne vA, utpadyamAne veti vikalpAH / na tAvadanutpanne, tadA piNDasyAsattvAt / nApyutpanne, agorUpe'zvapiNDa iva tatra tasya vRttyayogAt / 5 nApyutpadyamAne, aniSpannasyAdhAratvAyogAt / kiM ca / utpadyamAnena piNDena saha sAmAnya saMbadhyamAnaM kimanyata Agatya saMbadhyate, AhosvitpiNDotpatteH prAgeva taddezAvasthAnAt, uta piNDena shotpaadaat| tatra na tAvadanyata Agatya saMbadhyata iti pakSa AzrayituMyuktaH, yataHprAktanapiNDapa10rityAgena tattatrAgacchati, utAparityAgeneti vAcyam / yadi "parityAgena" iti pakSaH, sa na yuktaH,prAktanapiNDasya gotvprityktsyaagoruuptaaprskteH| athAparityAgena, tadAparityaktaprAktanapiNDasya niraMzasya rUpAderivAgamanAsaMbhavaH / na ca "prAkanAdhAraparityAge'pyAdhArAntarasaMkramaH sarpAderiva 15 sAmAnyasya bhaviSyati" iti vaktavyaM, sAmAnyasyAmUrtatvA bhyupagamAt, amUrtasya ca rUpAdivadgamanAsaMbhavAt / na ca sarpavatpUrvAdhArAparityAgenAdhArAntarakoDIkaraNe sAmAnya rUpatA sadezasya ghaTavat, sAmAnyarUpatAnupapatteH / na ca "piNDotpatteH prAk tatra deze tasyAvasthAnAdutpadyamAne 20 piNDe vRttiH" ityabhyupagamo'pi yuktaH, nirAdhArasya sAmAnyasya tatrAvasthAnAsaMbhavAt , avasthAne vAkAzavatsAmAnyarUpatAvirahAt / na ca "piNDenaiva saha samutpadyate" iti pakSaprakalpanApi saMgatA, utpattimattvena tasyAnityatAprasaktaH, anityasya ca jvAlAdivatsAmAnyarUpatAyogAt / na ca 25 zAbaleyAdipiNDasya sAmAnyasaMbandhavikalpasyaiva pareNAvasthAnamabhyupagatam / tataH sAmAnyakalpanAnekadoSaduSTatvAdasaMgataiveti sthitam // sAmAnyanirAkaraNavAdaH // 19 // 1 A omits sAmAnyasya bhaviSyati" iti sadezasya ghaTavat . Page #76 -------------------------------------------------------------------------- ________________ zrIprameyaratnakoSaH / [ XX ] [ athApazabda nirAkaraNam ] 69 " yesyamI zAbdikA apazabdajighRkSavo labdhalakSyAH samAcakSIran "apazabdastvayA kRtaH" iti, tadetadvi caaryaamH| kiM dhvanivyatirikto'yamapazabdaH, AhosviddhvanirevApazabdaH / yadi tAvat " dhvanivyatirikto'yamapazabdaH" ityayaM pakSaH kakSIkriyate, evaM sati yAvanto'pyamI dhvanivyatiriktA rUpAdayaH sarva eva te dhvanivyatiriktatvAdapazabdatAmanuvIran, Agama virodhazvApadyate bhavatAM yataH sphoTo'pi dhvanivyatirikta eveSyate, tasyApazabdatA prAmuyAt / atha "dhvanirevAyamapa- 10 zabdaH" iti pratijJA; asAvapi niSkRtanAsAzravaNeva nAyikA na zobhAmAdadhAti, yato dhvaniH zabda ityanarthAntaraM, laukikaprayogadarzanAt / tathAhi / dhvaniM kurvannucyate zabdaM kuru mApazabdaM kArSIriti tasmAdasatkalpanaivAsau tvayApazabdaH kRta iti / kiM ca / zrotrendriyajJAnAvaseyo vA bhavedapazabdaH, 15 cakSurvijJAnasamadhigamyo bA / tatra yadyAdyaH pakSaH, tadA na sAdhimAnamAskandati, zrotrendriyajJAnagrAhyatvAt, sAdhuzabdavat / atha dvitIyaH kalpaH; tadApazabdavyapadezatAM nApadyate, cAkSuSatvAt, rUpAdivat / athaivamabhidadhyuH "lakSa NAnupapanno'pazabdaH ;" etadapi svavadhAya kRtyopasthAnaM 20 yato yadi lakSaNAbhidhAnena jegIyamAnAH zabdAsta evo . cyante, tataH zabdAnAM nityatA pralIyate katham / yadi nityAH zabdAH kiM lakSaNena / atha lakSaNaM, na tarhi nityAH / athaivamAmananti naiyAyikAH / "arthapratipAdakAH sAdhava ityapazabdena ca nAsvartho gamyata ityevamapi na doSaH 125 yo'pi "gauH" ityAha so'pi lAGgUlakhurakakuda viSANAdimantaM gopiNDaM pratyAyayati / yo'pi "gavi" ityAha, so'pi I 1 1 A vyapadezato Page #77 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| tamartha, na ca "gavi" ityukte vaDavA pratIyate krennuvaa'| etattvayuktam / "arthapratipAdakAH sAdhavaH" iti samartha, na ca "gavi" ityukte vaDavA pratIyate" iti sthitamatet "nAstyapazabdaH;" tadutpAdakakAraNAbhAvAt kAryasyApya5 bhAva iti nizcIyate / athaivmaahurvaiyaakrnnaaH| yAnyevApa zabdasyotpAdakakAraNAni, tAnyeva sAdhuzabdasyApi / ayamapi prihaarsNbndho'sNbndhdhtaamaatmnHprdrshyti| kiM kAraNAni / yato bhinnAni kAryANi bhinnebhyo kAraNebhyo dRzyante / tasmAcchandApazabdayorekaM kAraNaM nopapadyata iti 10 sthitametat , anyathA hyekasmAcchAlibIjAtsarvasasyotpattiH syAt / na caitadRSTamiSTaM vA / tasmAdayuktamuktaM "yAnyeva zabdasyotpAdakakAraNAni tAnyevApazabdasyApi" iti| atha te vyAkaraNavido vadanti / "yo'yamapazabdanirAkaraNopAyopanyAso bhavadbhiraGgIkRtaH, nAnenAyamapazabdo nirAkartu 15 zakyate / kiM kAraNam / yataH zabda evAvasthAntaragato 'pazabda ityucyate yathA vatsa evAvasthAntaragato vRssbhaadivypdeshmaapdyte"| ayamapyasAraH, yataste vaiyAkaraNA nityAH zabdA nityo'rtho nityaH saMbandha ityAcakSate nityeSu nAma zabdeSu kUTasthairavigaladbhirvarNairbhavitavyam / kathamava20 sthAntaraprAptyA zabdo'bhisaMbadhyata ityAha durmedhasAM vo bodha ityapazabdanirAkaraNam // 20 // [XXI ] [atha pacativAdaH] iha hi prathamaM tAvallakSaNe vicArayAmaH, taduttarakAlaM 25 pramANe / yo hi tallakSaNaM na vetti kathaM tasya tarkAdhikAraH / tatra lakSaNameva vicAryate / lakSaNaM cAkhyAtam / AkhyAtaM ca kriyApradhAnam / kriyA ca "pacati" ityAdirUpA / tatra 1 A omits 2 A Comit pradhAnam Page #78 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| "bhavatA pacati" ityAdirUpaM na zakyate sAdhayitum / tathAhi / "DupacaH pAke" iti dhAtuH / tatrAnubandhayoH prayojanaM vaktavyam / bhavatu nAma kimapi prayojanaM durbalaM vAdinaM dRSTvAbhyupagamavAdaH pravartate kiM cAnyadapi preryate yathA pacateH parasmaipadAnAmekavacanaM kasminnarthe pravartate / / athetthamAcakSIthAH kartari nanu kartApi vicAraNIyaH sAmAnyo viziSTo vA / tatra viziSTe kartari parasmaipadaM kenApi sUtreNApratipAditam / sAmAnyena ca parasmaipadaM dRzyate, yathA "pacati devadattaH / tatrApi "pacati devadattena" iti syAt, kathaM pacati devadattaH / yathA kRtapUrvI kaTaM devadattaH 10 putrIyati mANavakamityatra vizeSakarmayotikA dvitIyA prava. tate, tathAtrApi vizeSakartRdyotikA tRtIyA pravartamAnA durnivArA syAt / kiM ca / kriyAbhAvo dhAtuH / kriyA ca sAdhanAyattA, sAdhanaM ca pratyayavAcyam / tato na yAvatpratyayaH samutpanno na tAvaddhAtutvaM na yAvaddhAtutvaM samutpannaM na tAva-15 tpratyayaH samutpadhata itItaretarAzrayadUSaNaM samApanIpadyate kiM ca / kriyA pratyakSeNa gRhyate, anumAnena vA / tatra pratyakSaM paJcadhA sparzanarasanadarzanaghrANazrotrebhyaH samutpannam / tatra na tAvatsparzanena kriyA gRhyte| kathamiti cet , tasyAH sparzarUpApatteH, tulyAdivat / na ca kriyA tulIbhavituma-20 iti / nApi rasanendriyeNopAdIyate, tasyAH snigdhadugdhAdirupApatteH / na ca dugdhAdirUpA kriyA kvApi dRzyate / nApi ghrANendriyeNAGgIkriyate, tasyA gandharUpApattemRgamadaghanasArAdivat na ca mRgamadAdirUpatA yuktaa| na ca cakSuSA gRhyate, tasyAzcitrAGganAdirUpApatteH; na ca citrAGganAdirU-25 patA samIcInA / na ca zravaNAbhyAmabhyupagamyate, tasyA veNuvINAravarUpatApatteH, na ca veNuvINAdiravarUpA kriyaa| tadevaM sarveSvapIndriyAdiSvartheSu kriyAnubhAvAbhAvAnna pratyakSeNa Page #79 -------------------------------------------------------------------------- ________________ 72 shriiprmeyrnkossH| gRhyate kriyA / nApyanumAnena / anumAnaM hi liGgaliGginoravinAbhAvanizcayena pravartate, yathA dhUmAdyanumAnam / na ca kriyAyAM dhUmavalliGgamutpazyAmaH, tasyA amUrtatvAt / ataH kathaM gRhyate kriyeti puurvpkssH| athottrH| tatra yaduktaM 5 "anubandhayoH kiM prayojanaM" anubandhaprayojanamamutra dhAtau tattAvaducyate DukAro inubandhAdvimak; tena nirvRta iti vizeSArthaH / tena paktimamiti siddham / SakAro'pi SAnubandhabhidAdibhyo'jityatra vizeSaprayojanArthaH; tena paceti siddham / yadapyuktaM "viziSTakartRtvadyotikA tRtIyA prApnoti" 10 tadapi na yuktaM, samAnAdhikaraNe 'sya nyAyasya vaiyAkaraNairanabhyupagamAt / yathA kRtaH kaTo vizeSakarmadyotikA dvitIyA na pravartate, tathA vizeSakartRtvadyotikA tRtIyA na praapnoti| yadapyuktaM "kriyAbhAvo dhAtuH kriyA ca sAdhanAyattA" ityAdi, tadapi na yuktamavabhAsate, "pacati" "dhAvati" 15 ityAdiSvapoddhAradvAreNa kriyAyA aGgIkaraNAt / yadapyuktaM "paJcavidhena pratyakSeNAnumAnena ca na gRhyate" tadapyanupapannaM, tasyA anumAnena grahaNAt / tathA coktaM nityaM kriyAnumeyA dravyavikAreNa bhavati dhAtvarthaH / kArakasAdhyA dvedhA sakarmikAkarmikA ceti 20 pctivaadH|| 23 // jainaM sAMkhyaM tathA bauddhamaulUkyaM ca tathAparam / laukAyitaM ca mImAMsaM SaDetA dRSTayaH smRtaaH||1|| ratnatrayaM jino devo dve mAne tattvasaptakam / nityAnityaM jagatsarvamiti jainendradarzanam // 2 // 25 paJcaviMzatitattvAni nityaH sarvagato'kriyaH / AtmA bhogI tathAmUrtaH sAMkhyAnAM matamIdRzam // 3 // 1 A omits from yadapyukaM down to aGgIkaraNAt Page #80 -------------------------------------------------------------------------- ________________ shriiprmeyrtnkossH| kSaNikatvaM jJAnavAdo zUnyavAdastathA prH| dvAdazAyatanAnIti tRtIyaM bauddhadarzanam // 4 // IzvareNa kRtaM sarva SaT padArthAH shivoditaaH| catvAryeva pramANAni naiyAyikamataM tvadaH // 5 // nAsti jIvo na vA devo na mokSo na punarbhavaH / na puNyapApe sadbhUte bhUtamAtramidaM jagat // 6 // artho jJAnasamanvito matimatA vaibhASikeNocyate pratyakSo na hi bAhyavastuvisaraH sautrAntikairAzritaH / yogAcAramatAnusArimatinA sAkArabuddhiH paraM manyante bata madhyamAH kRtadhiyaH svacchAM parAM sNvidm||7||10 apauruSeyaM vedasya prAmANyaM SaTpramANatA / sarvajJAbhAva ityetanmImAMsakamataM matam // 8 // pratyakSamanumAnaM ca zAbdaM copamayA saha / arthApattirabhAvazca SaT pramANAni jaimineH // 9 // // iti zrIcandraprabhasUribhirviracitaH prameyaratnakozaH sNpuurnnH|| Page #81 -------------------------------------------------------------------------- ________________ INDEX. I sarvajJasiddhiH / II saptabhaGgI / ... III utpAdavyayadhrauvyAtmakaM vastu | IV saptabhaGgIsthApanam / V ekAntanityAnityavAdabhaGgaH / VI vAdighaTamudgaravAdaH / VII sAmagrIbhaGgavAdaH / VIII kSaNikavAdaH / vAdimInAnAyaH / ... IX X zAbdapramANanirAkaraNam / XI kAryakAraNabhaGgaH / ... ... ... ... ... ... XII sarvagatAtmavAdaH / XIII satkAryavAdabhaGgaH / XIV jJAnavAdaH / XV jJAnakSaNikatvavAdaH / XVI bauddhahetukhaNDanam / XVII vAcyavAcakasaMbandhaH / XVIII vAcyavAcakasaMbandhakhaNDanam / XIX sAmAnyanirAkaraNam / XX apazabdanirAkaraNam / XXI pacativAdaH / ... ... ... ... ... 5 9 ... 12 20 ... ... 24 30 30 35 ... 40 ... q ... 43 ... 46 49 ... 50 53 57 59 64 65 ... 69 70 Page #82 -------------------------------------------------------------------------- _