Book Title: Prakrit Prabodh
Author(s): Narchandrasuri, Diptipragnashreeji
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Catalog link: https://jainqq.org/explore/009890/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः (श्रीसिद्धहेमप्राकृतव्याकरणवृत्तिस्थ-कतिपयोदाहरणप्रक्रियाप्रदर्शकः) कर्ता मलधारि-श्रीनरचन्द्रसूरिः सम्पादनम् साध्वी श्रीदीप्तिप्रज्ञाश्रीः KIS BIRTER AMMA श्रीहेमचन्द्राचार्यः प्रकाशनम् कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्य-नवमजन्मशताब्दी-स्मृति संस्कार-शिक्षण-निधि, अमदावाद ई.स. २०१२ आवृत्तिः : प्रथमा वि.सं. २०६८ Page #2 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः कर्ता सम्पादनम् प्रकाशनम् : कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्य - नवमजन्मशताब्दी - स्मृतिसंस्कार - शिक्षण-निधि, अमदावाद आवृतिः : प्रथमा (ई.स. २०१२) (वि.सं. २०६८) प्रतय: : मलधारि - श्रीनरचन्द्रसूरिः : साध्वी श्रीदीप्तिप्रज्ञाश्रीः मूल्यम् पत्राणि : १४ + २५८ = २७२ : ३५० मुद्रणम् : २५०/ प्राप्तिस्थानम् : १) श्रीविजयनेमिसूरि - स्वाध्यायमन्दिरम् १२, भगतबाग सोसायटी, नवा शारदामन्दिर रोड, पालडी, अमदावाद - ३८०००७ दूरभाष : (०७९) २६६२२४६५ (मो.) ९४०८६३७७१४ २) श्रीसरस्वती पुस्तक भण्डार ११२, हाथीखाना, रतनपोल, अमदावाद - ३८० ००१ दूरभाष : ( ०७९) २५३५६६९२ : किरीट ग्राफिक्स, ४१६, वृंदावन शोपींग सेन्टर, रतनपोल, अमदावाद - ३८० ००१ दूरभाष : ०९८९८४९००९१ Page #3 -------------------------------------------------------------------------- ________________ समर्पणम् बालत्तणे जस्स समुग्गतेयं, नाणप्पयासं सुहयप्पभावं । दणदिण्णं पवरं गुरूहिं, गुणागुरूवं किर नामधेज्जं ॥ १ ॥ 'चंदस्स जोन्हं पहरेइ सूरो', सच्चं पितं जेण कयं खु मिच्छं । पहाजले ण्हाविअ संपमज्ज, समुज्जलं कारिअ सीलचंदं ॥ २ ॥ उल्लेति सीआ अवि जस्स गावो, सुहं खणेणं हिअयं कठोरं । वंदित्तु अप्पेमि महामहप्पं, आइचमेगं उदयागतं तं ॥ ३ ॥ Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् કલિકાલસર્વજ્ઞ શ્રીહેમચંદ્રાચાર્ય ભગવંતની નવમી જન્મશતાબ્દી (૧૧૪૫-૨૦૪૫)ની ઉજવણીના ઉપલક્ષ્યમાં, પરમવંદનીય આચાર્ય ભગવંત શ્રીવિજયસૂર્યોદયસૂરીશ્વરજી મહારાજની પ્રેરણાથી સ્થપાયેલ આ ટ્રસ્ટ તેઓશ્રીના પટ્ટધર પરમપૂજ્ય આચાર્યશ્રી વિજયશીલચંદ્રસૂરિજી મ.ના માર્ગદર્શન અનુસાર અનેકવિધ સાહિત્યિક અને શૈક્ષણિક પ્રવૃત્તિઓ કરે છે. જેમાં સંશોધિત-સંપાદિત બહુમૂલ્ય ગ્રંથોનું પ્રકાશન, ‘અનુસંધાન’ નામની શોધપત્રિકા (અદ્યાવધિ ૫૯ અંક)નું પ્રકાશન, વિદ્વાનોનું ‘શ્રીહેમચંદ્રાચાર્ય ચંદ્રક'થી સન્માન વગેરે મુખ્ય છે. હમણાં આ ટ્રસ્ટે કલિકાલસર્વજ્ઞ શ્રીહેમચંદ્રાચાર્ય વિરચિત શ્રીસિદ્ધહેમશબ્દાનુશાસનના અધ્યયન-અધ્યાપનમાં સહાયક ગ્રંથોનું પ્રકાશન કરવાનો ઉપક્રમ હાથ ધર્યો છે. જેમાં આ પૂર્વે શ્રીસિદ્ધહેમબૃહવૃત્તિ-ઢુંઢિકા (ભાગ ૧-૪), શ્રીસિદ્ધહેમલઘુવૃત્યુદાહરણકોશ વ. પ્રકાશિત થયા છે. તે જ શૃંખલામાં સિદ્ધહેમશબ્દાનુશાસનના ૮મા અધ્યાયરૂપ પ્રાકૃતવ્યાકરણની સ્વોપજ્ઞ વૃત્તિમાં દર્શાવેલ ઉદાહરણ-પ્રત્યુદાહરણમાંથી કેટલાંક મહત્ત્વપૂર્ણ ઉદાહરણોની પ્રક્રિયા-રૂપસિદ્ધિ દર્શાવતા ૧૩મી સદીના પ્રસ્તુત પ્રાચીન ગ્રંથનું સૌપ્રથમ પ્રકાશન કરતાં અમો આનંદની લાગણી અનુભવીએ છીએ. મલધારી શ્રીનરચંદ્રસૂરિ વિરચિત આ ‘પ્રાકૃતપ્રબોધ' ગ્રંથનું સંપાદન, પૂજય આચાર્યશ્રી વિજયશીલચંદ્રસૂરિ મ.ની પ્રેરણા અને માર્ગદર્શન અનુસાર, અનેકવિધ સામગ્રીના આધારે સાધ્વી શ્રીદીપ્તિપ્રજ્ઞાશ્રીજી મ.એ કર્યું છે. આવા બહુમૂલ્ય ગ્રંથના પ્રકાશનનો લાભ અમારા ટ્રસ્ટને આપવા બદલ અમો પૂજ્ય આચાર્ય ભગવંત અને સાધ્વીજી ભગવંતના ઋણી છીએ. પ્રસ્તુત ગ્રંથનું સુંદર મુદ્રણ કરી આપવા માટે કિરીટ ગ્રાફિક્સને ધન્યવાદ ઘટે છે. અમારા ટ્રસ્ટને આવા ગ્રન્થોના પ્રકાશનનો લાભ મળ્યા જ કરશે એવી આશા સાથે... લિ. ક.સ.શ્રીહેમચંદ્રાચાર્ય ન.જ.શ.સ્મૃ.શિ.સં.નિધિના ટ્રસ્ટીઓ Page #5 -------------------------------------------------------------------------- ________________ १) प्रासङ्गिक - आ. श्रीविजयशीलचन्द्रसूरि अनुक्रमः २) सम्पादनपद्धति मुनि त्रैलोक्यमण्डनविजय ३) प्राकृतप्रबोधः ४) प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः परिशिष्टानि शौरसेनी - मागधीत्यादिभाषा: अपभ्रंश भाषा १. प्राकृतप्रबोधगृहीतोदाहरणाकाराद्यनुक्रमः २. प्राकृतव्याकरण- सूत्राकाराद्यनुक्रमः ३. प्राकृतप्रबोधान्तर्गत-सिद्धहेमशब्दानुशासन सूत्राकाराद्यनुक्रमः पृष्ठाङ्कः ७ १० १ ५३ ८६ १०७ १२६ १३९ २११ २३८ २५७ Page #6 -------------------------------------------------------------------------- ________________ આ ગ્રંથના પ્રકાશન માટે શ્રીશાસનસમ્રાટ - સમુદાયનાં પૂજ્ય સાધ્વીશ્રી દેવી-કમલ-સૂર્યશિશુ સાધ્વીશ્રી દીપ્તિપ્રજ્ઞાશ્રીજીનાં શિષ્યા. સાધ્વીશ્રી ચારશીલાશ્રીની પ્રેરણાથી તેમના ભક્તવર્ગ તરફથી સંપૂર્ણ સહયોગ પ્રાપ્ત થયો છે. તે સહસ્થવર્ગની અનુમોદના કરીએ છીએ. Page #7 -------------------------------------------------------------------------- ________________ પ્રાસંગિક મલબારગચ્છના આચાર્ય શ્રીનરચન્દ્રસૂરિ મહામંત્રી વસ્તુપાલના મોસાળ પક્ષના ગુરુ હતા. તેમના ગચ્છની તથા ગુરુઓની પરંપરા આમ છે : ગચ્છનું મૂળ નામ : હર્ષપુરીયગચ્છ. રાજસ્થાનના હર્ષપુરમાં શ્રીજયસિંહસૂરિઅભયસિંહસૂરિ નામે ગુરુ-શિષ્ય (૧૦મો શતક) દ્વારા આ ગચ્છની સ્થાપના થઈ. તેમના પટ્ટધર આ.અભયદેવસૂરિને ગુર્જરપતિ કર્ણદેવ સોલંકીએ “માલધારી’ એવું બિરૂદ આપ્યું, ત્યારે તે ગચ્છ મલધારીગચ્છના નામે પંકાયો. (વિ.સં.૧૧૨૦-૫૦). તેઓના પટ્ટધર પ્રખ્યાત વિવરણકાર આ.હેમચન્દ્રસૂરિ થયા. તેમણે અનેક શાસ્ત્રગ્રંથો ઉપર અત્યંત સુંદર ટીકાઓ લખી છે, જે જૈન સંઘમાં સૈકાઓથી સર્વમાન્ય બનીને અધ્યયનમાં વર્તે છે. તેમની પાટપરંપરામાં શ્રીચન્દ્રસૂરિ – મુનિચન્દ્રસૂરિ - દેવપ્રભસૂરિ થયા; અને તેમની પાટે શ્રીનરચન્દ્રસૂરિ થયા. તેમનો સત્તાસમય તેરમો સૈકો છે. શ્રીનરચન્દ્રસૂરિએ નારચન્દ્ર જૈન જયોતિષસાર, કથારત્નાકર, અનઘેરાઘવટિપ્પનક જેવા અનેક વિદ્વત્તાપૂર્ણ ગ્રંથો રચ્યા છે. પ્રસ્તુત પ્રાકૃતપ્રવધિ પણ તેમની જ એક અભ્યાસપૂર્ણ ગ્રંથરચના છે. આમાં તેમણે સિદ્ધહેમચન્દ્રશબ્દાનુશાસનના આઠમા અધ્યાયરૂપ પ્રાકૃતવ્યાકરણના પ્રયોગોની સાધનાપ્રક્રિયા વર્ણવીને પ્રાકૃતવ્યાકરણના વિદ્યાર્થીઓ માટે એક અધિકૃત અને સિદ્ધહેમનાં રહસ્યોને ખોલી આપનારું વિશ્વાસાઈ સાધન નિમ્યું છે. તેઓ પરમ વિદ્વાન તો હતા જ, સાથે સાથે પરમ સંયમી પણ હતા, એમ પ્રબંધગ્રંથોમાં તેમના વિશેની વાતો જોવાથી જણાઈ આવે છે. વસ્તુપાલ મંત્રીના મૃત્યુનો દિવસ, તેમણે વર્ષ-માસ-તિથિ સાથે, ૧૦ વર્ષ અગાઉ કહી દીધેલો, અને તે પછી, તેમની પ્રેરણા તથા માર્ગદર્શન પ્રમાણે મંત્રીએ પોતાના જીવનને ધર્મકરણીમાં સવિશેષ વાળ્યું હોવાનું પણ સમજાય છે. Page #8 -------------------------------------------------------------------------- ________________ એક રીતે જોઈએ તો મલધારીગચ્છની આખીયે ગુરુપરંપરા, અર્થાત્ તે પરંપરાના તમામ આચાર્યો પરમ વિદ્વાન હતા, ત્યાગમય જીવન જીવનારા હતા, અને તે દરેક આચાર્યે વિવિધ વિષયના શ્રેષ્ઠ ગ્રંથોનું સર્જન કર્યું છે. તેમાંના અનેક ગ્રંથો આજે પણ ઉપલબ્ધ છે. પ્રાકૃતપ્રવોંધ ની જાણ ઈ.સ. ૧૯૯૧-૯૨ માં પ્રાયઃ થઈ હતી. તેનું સંપાદન કરવું એવી ઈચ્છા તે વખતે તીવ્રપણે થઈ ગયેલી, અને “અનુસંધાન'ના પ્રથમ અંકમાં જ તેના વિષે નાનકડી નોંધ પણ મૂકી હતી. મનમાં એક જ ઝંખના કે શ્રીહેમચન્દ્રાચાર્યના ગ્રંથો અને તેના પરના વિવરણાત્મક ગ્રંથો, શક્ય પ્રયત્ન, સંપાદિત અને પ્રકાશિત કરવા. જો કે તે ઝંખના તો આજે, આ ક્ષણે પણ એવી ને એવી જ તાજી ને પૂરેપૂરી છે. તે વખતે જ આ ગ્રંથની ત્રણ-ચાર પ્રતિઓની ઝેરોક્સ કે ફોટોકોપી મેળવી હતી, અને તેના આધારે સંપાદન, પ્રતિલિપીકરણનું કાર્ય પણ આદર્યું હતું. પરંતુ અન્ય આવાં જ વિવિધ કાર્યોમાં વધારે વ્યસ્ત રહેવાનું થતાં, આ પ્રતિલિપીકરણ તથા પાઠાન્તરો નોંધવાનું કાર્ય, સાધ્વીજી શ્રીદીપ્તિપ્રજ્ઞાશ્રીજીને સોંપ્યું. પરિશ્રમથી થાક્યા વિના અને ખંતભર્યા ઉત્સાહ સાથે તેમણે બહુ જ ઝડપથી આ ગ્રંથની સુંદર પ્રતિલિપિ ઊતારી, તથા અન્ય પ્રતોના પાઠાન્તરો પણ વિસ્તારથી નોંધી લીધા. એમની તૈયાર કરેલી એ વાચના પર એક ઝીણવટભર્યો દષ્ટિપાત કરીને તેમાં ઘટિત ફેરફારો દ્વારા સંપાદન કરવાની જવાબદારી મારી હતી. તે કરવાની ભાવના પણ હતી. પરંતુ સ્વાધ્યાય-સંશોધનને લગતાં વિવિધ અન્ય કાર્યોમાં આ કાર્ય ઠેલાતું જ જતું હતું. છેવટે મેં થાકીને આ જવાબદારી મુનિશ્રી નૈલોક્યમંડનવિજયજીને સોંપી. તેમનો અભ્યાસ તાજો હતો એટલે તેમણે આ કાર્ય હોંશભેર સ્વીકાર્યું. તેમને લાગ્યું કે ઘણા પાઠ મૂળ વાચના તરીકે લેવાવા જોઈએ તે પાઠાન્તરોમાં જતા રહે છે, અને યોગ્ય ન હોય તેવા પાઠો અનેક સ્થળે વાચનારૂપે આવી જાય છે. ઉપરાંત, અનેક પાઠાન્તરો તેમ ટિપ્પણીઓ અનાવશ્યક અને ગ્રંથનો મેદ વધારનાર હોવાનું પણ તેમને જણાયું. આથી તેમણે મારી અનુમતિ મેળવીને ગ્રંથની આખી પ્રતિલિપિ, પાઠાન્તરો-ટિપ્પણો સાથે, નવેસરથી તૈયાર કરી. તેમને પણ શ્રીકલિકાલસર્વજ્ઞ ભગવંતના ગ્રંથો પ્રત્યે અપાર ભક્તિ છે, અને તેવા મહાપુરુષના ગ્રંથ ઉપર કામ કરવામાં અનેરો આનંદ આવે છે, તેથી આ શ્રમસાધ્ય કાર્ય તેમણે બહુ જ હોશભેર કર્યું છે, તે બદલ તેમને ધન્યવાદ આપવા ઘટે. Page #9 -------------------------------------------------------------------------- ________________ આમ છતાં, આ કાર્યનાં મૂળ યોજક તો સાધ્વી દીપ્તિપ્રજ્ઞાશ્રીજી જ ગણાય. કાર્ય કરવાનો મુખ્ય યશ તેમને ફાળે જ જાય – જવો જોઈએ. અને એ રીતે, વાજબી રીતે જ, આના સંપાદિકા તરીકે અહીં તેમનું નામ જોડવામાં આવ્યું છે. એમને પણ પ્રાકૃત ભાષાના સઘન અભ્યાસ બદલ તથા આવી મહત્ત્વપૂર્ણ કૃતિનું સંપાદનકાર્ય સુંદર રીતે કરી આપવા બદલ હૃદયપૂર્વક અભિનન્દન આપું છું. ગ્રંથની સંપાદનપદ્ધતિ વિષે અને ઉપયુક્ત પ્રતિઓ વિષે વિગતવાર વાત મુનિ રૈલોક્યમંડનવિજયજીએ “સંપાદનપદ્ધતિ વિષયક પોતાના અવતરણલેખમાં કરી છે, એટલે તે વાતોનું પુનરાવર્તન અહીં કરવું જરૂરી નથી. અમારા મુનિગણને કલિકાલસર્વજ્ઞ જેવા મહાપુરુષોની આવી ભક્તિ કરવાનો અવસર વારંવાર મળતો જ રહો તેવી અભિલાષા પ્રગટ કરતો વિરમું છું. – શીલચન્દ્રવિજય સં. ૨૦૬૮ શ્રાવણી પૂર્ણિમા - ભાવનગર Page #10 -------------------------------------------------------------------------- ________________ સંપાદનપદ્ધતિ આ સંપાદનમાં ઉપયોગમાં લીધેલી સામગ્રી નીચે મુજબ છે * પ્રાકૃતપ્રબોધની ઉપયોગમાં લીધેલી ત્રણે પ્રતો સંવેગીનો ઉપાશ્રય-હાજા પટેલની પોળ, અમદાવાદના જ્ઞાનભંડારની છે. ત્રણે પ્રત કાગળની છે. . નં. ૨૨૯૦, પત્ર ૨૧ આદિ - || ૬૦ || શ્રીહેમસૂરયે ॥ પ્રળમ્ય પરમં અન્ત - રૂતિ શ્રીપ્રાતવૃત્તિવ્રુષ્ઠિા સમ્પૂર્ણાં | તિવિતા સંવત્ ૧૪૮ વર્ષે દિ.વૈશા.સુ. ૪ સામે ॥ સ્વ. નં. ૨૨૮૮, પત્ર ૨૬ આદિ - ॥ ૬૦ || અર્હ || પ્રામ્ય પરમં૰ અન્ત - પ્રસ્થાશ્રં શ્લોક ૪૨ || છ | શ્રી || મઙ્ગલમસ્તુ | આ પ્રત કેટલાંક મહત્ત્વપૂર્ણ ટિપ્પણો ધરાવે છે. – ૧. - નં. ૨૨૮૯, પત્ર ૧૪ આદિ - ॥ ૬ ॥ પ્રણમ્ય પરમ અન્ત - ॥ શાસ્ત્ર યનેન પરિપાલયેત્ । જૈ ॥ સુસન્મવત્ જ્યાળમસ્તુ || છે || શ્રી || આ ઉપરાંત ‘પ્રાકૃતપ્રબોધઅષ્ટભાષાવૃત્તિ' એ નામથી અન્ય એક પ્રત પણ ઉપરોક્ત ભંડારમાં નં. ૨૧૬૨ ૫૨ છે. પણ એ સ્વ. ના ટિપ્પણ ઉતારા સરખી હોવાથી તેનો અત્રે ઉપયોગ નથી કર્યો. *ી. - સિદ્ધહેમઅષ્ટમાધ્યાયબૃહદ્વૃત્તિદીપિકા પ્રાકૃતદીપિકા. આની બે પ્રતો વાડી પાર્શ્વનાથ જ્ઞાનભંડાર - શ્રીહેમચંદ્રાચાર્ય જ્ઞાનમંદિર - પાટણમાં છે. બંને પ્રતો જાણે એકબીજાનો ઉતારો હોય તેમ અક્ષરશઃ સરખી છે. બંને પ્રતોમાં સિદ્ધહેમ-અષ્ટમાધ્યાયના ચોથા પાદના ૩૫૦મા સૂત્ર સુધી જ વિવરણ છે અને ત્યારબાદ પુષ્પિકા છે Page #11 -------------------------------------------------------------------------- ________________ ११ इत्याचार्य श्रीहेमचन्द्रविरचितायां प्राकृतदीपिकायां चतुर्थः पादः समाप्तः || છે | ગ્રન્થાઇ ૨૦૦ || પ્રતોની વિગત ૧. ડા.નં. ૧૬૮ ક્ર. ૬૬૧૩, પત્ર ૨૯ ૨. ડા.નં. ૨૦૦ *. ૮૫૨૩, પત્ર ૪૦ * તા. સિદ્ધહેમ-પ્રાકૃતવ્યાકરણની શાંતિનાથ જૈન જ્ઞાનભંડાર-ખંભાતની તાડપત્રીય પ્રત. નં. ૨૫૪, ૫ત્ર ૨૨૩. પુષ્નિા - સંવત્ ૧૨૨૪ વર્ષે ભાદ્રપદ્ર શુદ્ધિ રૂ વધે મદં વળ્યુપ્રસાદ્દેન સુત યશોધવલસ્યાઽર્થે તેવિતા ॥ આ પ્રત મૂળ પ્રાકૃતવ્યાકરણની અત્યન્ત શુદ્ધ વાચના ધરાવે છે અને અનેક-અનેક મહત્ત્વપૂર્ણ ટિપ્પણોથી અલંકૃત છે. * મુ સિદ્ધહેમ-પ્રાકૃતવ્યાકરણની મુદ્રિત વાચના. સં.- પી.એલ.વૈદ્ય, પ્ર.ભાંડારકર ઓરિએન્ટલ રિસર્ચ ઈન્સ્ટિટ્યૂટ Hemachandra) પૂના, ૧૯૮૦ (Prakrit Grammar of – - કલિકાલસર્વજ્ઞ શ્રીહેમચંદ્રાચાર્યે શ્રીસિદ્ધહેમશબ્દાનુશાસનના આઠમા અધ્યાયરૂપે મહારાષ્ટ્રી, આર્ષ, શૌરસેની, માગધી, પૈશાચી, ચૂલિકાપૈશાચી અને અપભ્રંશ એમ કુલ ૭ પ્રાકૃત ભાષાઓનું વ્યાકરણ આપ્યું છે. આ વ્યાકરણની તેઓશ્રીએ જ રચેલી વૃત્તિમાં નિયમોના બોધ માટે જે ઉદાહરણ-પ્રત્યુદાહરણો આપવામાં આવ્યાં છે, તે પ્રયોગોની રૂપસિદ્ધિમાં સુગમતા રહે તે હેતુથી મલધારગચ્છના શ્રીનરચંદ્રસૂરિજીએ પ્રસ્તુત પ્રાતપ્રવોધ વૃત્તિની રચના કરી છે. વૃત્તિના પ્રારંભે જ તેઓએ ‘સિદ્ધહેમાષ્ટમાધ્યાયે રૂપસિદ્ધિવિધીયતે' એમ કહીને, વ્યાકરણ પર પાંડિત્યપૂર્ણ વિવરણનો નહિ, પણ વિદ્યાર્થીઓની સુગમતા ખાતર ફક્ત રૂપસિદ્ધિ જ દર્શાવવાનો પોતાનો આશય સ્પષ્ટ કરી આપ્યો છે. વૃત્તિના અન્તે પણ તેઓ આ વૃત્તિ રચવા પાછળનો હેતુ દર્શાવતા જણાવે છે કે “જુદા જુદા વિદ્વાનોએ પોતાની મતિકલ્પનાથી જિટલ બનાવી દીધેલી સઘળીયે રૂપપ્રક્રિયાને જોઈને શિષ્યવર્ગથી પ્રાર્થના કરાયેલા નરચંદ્રસૂરિએ પરંપરાને નજરઅંદાજ કર્યા વગર (રૂપસિદ્ધિ દર્શાવવાનો) આ પ્રયત્ન કર્યો છે.” આ ઉપરથી સમજી શકાય છે કે પ્રાકૃત-વ્યાકરણની રચના થયા પછીના થોડાક દાયકામાં જ, તેમાં નિર્દિષ્ટ પ્રયોગોની સિદ્ધિ માટે વિવિધ મતાંતરો પ્રવર્તવા માંડ્યા હશે. જેને લીધે અભ્યાસી વિદ્યાર્થીઓને મૂંઝવણ થવા માંડી હશે કે કઈ પદ્ધતિ કે પ્રક્રિયાને સાચી ગણવી ? આથી તેમની મૂંઝવણના ઉકેલ અર્થે, પોતાના શિષ્યોની અભ્યર્થનાથી, નરચંદ્રસૂરિએ આ કૃતિની રચના કરી છે. વિદ્યાર્થીલક્ષી આ રચનામાં જો કે વ્યાકરણના બધાં સૂત્રોમાં નોંધાયેલા બધા જ પ્રયોગોની વિગતવાર સાધનિકા નથી દર્શાવી. કર્તાને જ્યાં જ્યાં, જે ઉદાહરણોમાં, Page #12 -------------------------------------------------------------------------- ________________ १२ અભ્યાસીઓને તેની સાધનિકા કઠિન કે ગુંચવાડા ભરેલી બનશે તેમ ભારું, ત્યાં ત્યાં લાગુ પડનારાં સૂત્રો તેમણે ક્રમબદ્ધ ટાંક્યાં છે. તે પણ ખાસ સૂત્રો જ. બાકીની સામાન્ય પ્રક્રિયા તો અભ્યાસી પોતે જ શોધી શકે તેવો તેમનો ખ્યાલ લાગે છે અને તે સમુચિત પણ છે. કારણ કે અત્રે સિદ્ધ કરવામાં આવેલા પ્રયોગો પર પૂરતું ધ્યાન આપનાર અભ્યાસી અન્ય તમામ પ્રયોગો સહેલાઈથી સિદ્ધ કરી શકે તેવી આ ગ્રંથની ગૂંથણી છે. જો કે ઉપર જણાવેલી વાત સાચી હોવા છતાં પણ કેટલાક પ્રયોગોની સાધનિકા આપવાનું કાળાંતરે વિદ્વાનોને જરૂરી જણાતાં આ ગ્રંથમાં તે તે કાળે સંવર્ધન થતું જ રહ્યું છે. ઉપર જણાવેલી પ્રાકૃતપ્રબોધની પ્રમાણમાં પ્રાચીન આ પ્રત કરતાં છે અને હું પ્રતો કે જે ૧૫મા-૧૬મા સૈકાની છે તેમાં ઘણા વધારે સૂત્રો-પ્રયોગો નોંધાયા છે. એક સ્કૂલ અંદાજ મુજબ આ વધારો લગભગ પ% જેટલો થવા જાય છે. પ્રાકૃતિદીપિકા પણ આ જ રીતે પ્રાકૃતપ્રબોધની સંવર્ધિત આવૃત્તિ જ છે. આમાં સંવર્ધન ત્રણ રીતે થયું છે. (૧) પ્રબોધ કરતાં વધુ પ્રયોગોની પ્રક્રિયા દર્શાવવી. (૨) એ પ્રક્રિયાના મૂળભૂત સંસ્કૃતરૂપની પણ સિદ્ધિ દર્શાવવી. (૩) બત: સેટ કે મોડનુસ્વાર: જેવા સામાન્ય સૂત્રોનો નિર્દેશ પ્રાય દર વખતે કરવો. આ સંવર્ધનને લીધે દીપિકા પ્રબોધ કરતાં લગભગ બમણું કદ ધરાવનારી બની છે. એક વાત ધ્યાનપાત્ર છે કે દીપિકાકારે પ્રબોધના મંગલાચરણ ‘પ્રણે પરમ તિ:૦'ને દીપિકાના મંગલાચરણ તરીકે યથાવત્ રાખ્યું છે. વળી દીપિકાનું બંધારણ પણ પ્રબોધના બંધારણ જેવું જ છે તેથી આ બે એક જ ગ્રંથના બે નામ છે તેવી સમજણ જાગવી સ્વાભાવિક છે. પરંતુ તે બરાબર નથી. દીપિકા પ્રબોધના આધારે રચાયેલો સ્વતંત્ર ગ્રંથ જ છે. આ ગ્રંથ કોઈક કારણસર ૪.૩૫૦ સુત્રથી જ સમાપ્ત થઈ જાય છે. ગ્રંથના અંતે ‘રૂત્યવાર્યશ્રીદેવેન્દ્રવિરવતીય પ્રક્રિતીપિયો વતુર્થ: પદ સમાપ્ત:' આવી પુષ્મિકા મળે છે. દીપિકાકાર આ આચાર્ય હેમચંદ્ર કોણ તે સંશોધનનો વિષય છે. અત્રે સંપાદનમાં દીપિકાગત રૂપપ્રક્રિયા જ્યાં જ્યાં પ્રબોધથી જુદી પડતી જણાઈ અથવા પ્રબોધગત પ્રક્રિયામાં દીપિકા દ્વારા કંઈક જરૂરી વિશેષ સૂચન અપાતું જણાયું ત્યાં ત્યાં ટિપ્પણીમાં વી. સંજ્ઞાથી નોંધ આપી છે. . પ્રતિ અપભ્રંશ ભાષા-વિભાગમાં સર્વથા દીપિકાની જ પદ્ધતિ ધરાવે છે તે અત્રે નોંધવા યોગ્ય છે. પ્રબોધમાં રૂપપ્રક્રિયા દર્શાવતી વખતે ઘણી વખત મૂળ પ્રયોગ નથી નોંધવામાં આવતો. તેથી અભ્યાસીની સહુલિયત ખાતર અત્રે મૂળપ્રયોગો []માં મૂકવામાં આવ્યા Page #13 -------------------------------------------------------------------------- ________________ છે. આ પ્રયોગો કેટલીક વખત મુદ્રિત પ્રતમાં જુદા રૂપમાં હતા જેનો પ્રબોધગત પ્રક્રિયા સાથે મેળ બેસતો ન હતો. આવાં સ્થાનોએ તાડપત્ર પ્રતિએ સાચા પાઠ પૂરા પાડ્યા છે. મૂળ સૂત્રોમાં પણ આવશ્યક સુધારા આ પ્રતના આધારે શક્ય બન્યા છે. મુદ્રિત પ્રતથી જુદા પડતા આ તમામ સ્થાનોએ મુદ્રિત પાઠ મુ. સંજ્ઞાથી અને તાડપત્રીય પાઠ તા. સંજ્ઞાથી ટિપ્પણમાં નોંધ્યો છે. આ તાડપત્રીય પ્રતિગત ટિપ્પણોમાંથી અમુક ટિપ્પણો પણ તટિ. સંજ્ઞાથી અત્રે નોંધી છે, ખાસ કરીને તે ટિપ્પણો કે જેમાં પ્રબોધમાં ગૃહીત પ્રયોગો વિશે મહત્ત્વપૂર્ણ સૂચના છે કે પ્રક્રિયામાં ભેદ (મુખ્યતઃ અપભ્રંશ ભાષામાં) છે. પ્રબોધમાં જે પ્રયોગો નોંધાયા જ નથી તે પ્રયોગો પરની અમુક ટિપ્પણો મૂલ્યવાન હોવા છતાં અત્રે નોધવાનું શક્ય નથી બન્યું. તેમજ કેટલાંક સ્થાને મુદ્રિત પાઠ અશુદ્ધ હોવાનું અને તાડપત્રીય પ્રતના આધારે તેમાં સુધારો શક્ય હોવાનું જણાયા છતાં, પ્રબોધમાં એ પ્રયોગોનું ગ્રહણ જ ન હોવાથી, તેમનો નિર્દેશ શક્ય નથી બન્યો. આથી ભવિષ્યમાં તાડપત્રીય પ્રતગત બધી જ ટિપ્પણો સાથેની સિદ્ધહેમપ્રાકૃત વ્યાકરણની શુદ્ધ વાચના તૈયાર કરવાનું મન છે. પ્રાકતપ્રબોધની ઉપયોગમાં લીધેલી પ્રતોમાં લેખનશૈલી અને આંતરિક સ્વરૂપના આધારે ના. પ્રત વધુ પ્રાચીન જણાઈ છે. તેથી તેના જ પાઠોને વધુ મહત્ત્વ આપ્યું છે. પ્રતોમાં એક જ સૂત્રનો નિર્દેશ અનેકવિધ રીતે થાય છે (જેમ કે વનતપવાં પ્રાયો નુ આ સૂત્ર તિ, વગેતિ, 70, વિનેત્યનેન જેવા ૧૫-૨૦ વિકલ્પોથી નિર્દેશાય છે.) અને કોઈપણ પ્રતમાં કોઈ ચોક્કસ નિયમ નથી. આ સંજોગોમાં જે સ્થળે . પ્રતમાં જેવો નિર્દેશ હતો તેવો જ નિશ સ્વીકારી લીધો છે. રૂતિ વર્તુળ, છારણ્ય નુ, વિર્ય નુ વ. સ્થળે પણ આ જ પદ્ધતિ અપનાવી છે. આવા સ્થળોએ પાઠાંતર નોંધવાના ન હોય તે સમજી શકાય તેમ છે. . અને ઉ. પ્રતમાં જે ઉદાહરણો વધારે સંગૃહીત થયાં છે અથવા તો પ્રક્રિયામાં જે સૂત્રો ઉમેરાયાં છે તે મૂળવાચનામાં જ સમાવી લીધાં છે. ૨g. પ્રતમાંની ટિપ્પણો પણ રટિ, નિર્દેશ સાથે ટિપ્પણીમાં નોંધી છે. - પ્રબોધમાં સૂત્રની વૃત્તિગત પ્રયોગોની પ્રક્રિયા દર્શાવતા પહેલાં એ સૂત્રનો પ્રતીકાત્મક નિર્દેશ થાય છે. જેમ કે તીર્ષo // અન્તર્વેદ્રિ ! અત્રે પ્રતીકના બદલે આખું સૂત્ર જ મૂકવામાં આવ્યું છે. વળી જે સૂત્રના કોઈપણ પ્રયોગની પ્રક્રિયા પ્રબોધમાં ન હોય તો એ સૂત્રનો પ્રતીકાત્મક નિર્દેશ પણ પ્રબોધમાં નથી હોતો. અત્રે સૂત્રપાઠ અખંડ રહે તે હેતુથી અને વિદ્યાર્થીઓને એ સૂત્રની પણ અન્ય કોઈ પ્રયોગમાં જરૂર પડશે તે વિચારથી તેવાં સૂત્રો પણ સંપૂર્ણ રૂપમાં આપ્યાં છે. પ્રક્રિયા દરમિયાન પ્રાકૃત વ્યાકરણના દરેક સૂત્રનો પ્રથમાક્ષર અને સંસ્કૃત વ્યાકરણના સૂત્રના પ્રથમ બે અક્ષર ઘાટા કર્યા છે. Page #14 -------------------------------------------------------------------------- ________________ १४ અભ્યાસીઓ ઘાટા અક્ષરોની મદદથી સૂત્ર અને અન્ય શબ્દોને જુદા સમજી શકશે. અને આ સૂત્રોનાં સ્થાન પરિશિષ્ટોના આધારે જાણી શકશે. મૂળ પ્રયોગો પણ ઘાટા અક્ષરે છાપ્યા છે. સૂત્ર અને એ સૂત્રથી થતું કાર્ય બને છૂટા પાડવા વચ્ચે – દોરી છે (T૦ - ગ7) અને પરિવર્તન દર્શાવવા પ્રયોજયો છે. ( > રૂ) લિંગાનુશાસનના શ્લોક ક્રમાંક, ન્યાય ક્રમાંક, ઉણાદિસૂત્ર ક્રમાંક વગેરે પણ નોંધ્યા છે. ટિપ્પણીઓમાં જે ટિપ્પણો ()માં મૂકી છે તે કેટલીક વાતોના સ્પષ્ટીકરણ માટે અથવા પ્રક્રિયાસંગતિ માટે સંપાદક તરફથી ઉમેરાઈ છે. અંતે, ગ્રંથકારની વિદ્યાર્થીને પ્રાકૃતભાષાના – પ્રાકૃતવ્યાકરણના અભ્યાસમાં સહાય કરવાની જે અભીપ્સા હતી, તેને અનુરૂપ સંપાદન કરવાનો યથામતિ પ્રયત્ન કર્યો છે. તેમાં જે ક્ષતિઓ રહી છે તે વિદ્વાનો સૂચવશે અને વિદ્યાર્થીઓ આનો મહત્તમ લાભ ઉઠાવશે તેવી આશા સાથે... આ.શ્રી વિજયશીલચંદ્રસૂરિશિષ્ય મુનિ સૈલોક્યમંડનવિજય Page #15 -------------------------------------------------------------------------- ________________ ॥ श्रीशङ्खेश्वरपार्श्वनाथाय नमः ॥ ॥ अनन्तलब्धिनिधान-श्रीगौतमस्वामिने नमः ।। ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ मलधारि-श्रीनरचन्द्रसूरि-विरचितः प्राकृतप्रबोधः ॥ प्रथमः पादः ॥ ॥ अहँ ॥ प्रणम्य परमज्योति-ोतिताशेषवाङ्मयम् । सिद्धहेमाष्टमाध्याये, रूपसिद्धिविधीयते ।। इह च यथा संस्कृतलक्षणे धातुप्रत्ययादिसिद्धायां प्रकृतौ पश्चाद् विभक्त्यादिविधिः; तथा प्राकृतलक्षणेऽपि प्रायः प्राकृतलक्षणसिद्धां प्रकृतिमाधाय तदनन्तरं विभक्त्यादिप्रक्रिया कर्तव्या, नाऽन्यथा, रूपसिद्धिक्रमभङ्गप्रसङ्गात् । अथ प्राकृतम् ॥ १.१ ॥ कैअवं । [कैतव] । कगचजतदपयवां प्रायो लुगिति तलुक् । सिः । तस्याः क्लीबे स्वरान् म् सेरिति म् । तस्य मोऽनुस्वार इत्यनुस्वारः ।। १. परमं ज्योति० - क.ख.दी. । २. ०हैमा० - ख. । ३. ०ध्यायरूप० - क.ख.दी. । ४. अव्ययशब्दास्तु विभक्त्यन्ताः संस्कृतसिद्धा एव प्राकृतलक्षणेन विशेष्यन्ते । विभक्तिश्च संस्कृतवत् । प्राकृतेऽपि प्रकृति-प्रत्यय-वर्णलोप-वर्णागमवर्णविकार-वर्णव्यत्ययादिविधिना रूपसिद्धि विधाय दीयते - खटि. । ५. कितवस्येदं कैतवं, युवादेरण् । कितवस्य भावो वा । कगेति तलुक् । क्लीबे० - म् । मोऽनुस्वारः । परमते त्यादौ चे...यत: ऐ औ...त् अतः कप्रत्ययो (?) भवति - खटि. । कैअवं कौरवा परमते, स्वमते तु कइअवं कउरवा - ताटि. । ६. गिति तलुकि सिः - क. । Page #16 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ सौअरिअं ।' [सौदर्य] । कगचजतदपेत्यादिना दलुक् । स्याद्भव्यचैत्येति यात् प्राक् इः । कगचजेति यलुक् । सिः । क्लीबे स्वरान् म् सेरिति मः । मोऽनुस्वारः ॥ कौरवो । [कौरव] । जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदो इति दीर्घः ॥ १.१ ॥ बहुलम् ॥ १.२ ॥ आर्षम् ॥ १.३ ॥ दीर्घ-इस्वौ मिथो वृत्तौ ॥ १.४ ॥ [अंतावेई ] । अन्तर्वेदि । ङजणनो व्यञ्जने - अनुस्वारः । अन्त्यव्यञ्जनस्य - रलुक् । अनेन सूत्रेण दीर्घः । कगचजेति दलुक् । सिः । अन्त्यव्यञ्जनस्य - लुक् । अक्लीबे सौ - दीर्घः ॥ [ सत्तावीसा] । सप्तविंशति । कगटडतदपशषस क)(पामूर्ध्वं लुगिति पलुक् । अनादौ शेषादेशयोर्वृित्वम् । अन्त्यव्यञ्जनस्य - नलुक् । ततः सूत्रेण दीर्घः । विंशत्यादेर्लुक् - अनुस्वारलुक। ईर्जिह्वासिंहत्रिंशद्विशतौ त्या - त्या सह वेर्दीर्घः । शषोः स इति तालव्यस्य दन्त्यः सः । शेषं संस्कृतवदिति आत् - आप् । सि । अन्त्यव्यञ्जनस्य - लुक् ॥ [जुवइअणो] । युवतिजन । आदेर्यो जः । कगचजेति त-जयोलृक् । नो णः । सि । अतः से?: - ओ । डित्यन्त्यस्वरादेः ॥ [वारीमई] । वारिमति । वारि मतिरिच्छाऽस्याऽसौ वारिमतिः । कगचजेत्यादिना तलुक् । सि । अन्त्यव्यञ्जनस्य - लुक् । अक्लीबे सौ - दीर्घः ॥ [भुआयंतं ] । भुजयन्त्र । कगचजेति ज-ययोर्लुक् । अवर्णो यश्रुतिः । ङञणनो व्यञ्जने - अनुस्वारः । सर्वत्र लवरामवन्द्रे - रलुक् । सि । [क्लीबे०] । मोऽनुस्वारः ॥ [पईहरं ] । पतिगृह । कगचजेति तलुक् । गृहस्य घरोऽपतौ - घरादेशः । खघथधभाम् - घस्य हः । सिरित्यादि । [वेलूवणं] । वेणुवन । वेणौ णो वा - णस्य लः । नो णः । स्यादिः ॥ [निअंबसिलखलिअवीइमालस्स] । नितम्बशिलास्खलितवीचिमाल । कगचज० - त-त-चानां लुक् । यदि 'त'मित्यत्राऽनुस्वारो दृश्यते तदा मोऽनुस्वार इति बाहलकादनन्त्यस्याऽपि । शषोः सः । कगटडतदप० - सलुक्। डस् । डसः स्सः ॥ १. सह उदरेण वर्तते सोदरस्तस्य भावः सौदर्यम् - खटि. । सौन्दर्य-सौंअरिअं - मु. । सौदर्य-सौअरिअं - ता. । २. कैरव - ख. । ३. अन्तावेई - मु. । ४. ई जि० - ख.ग.दी. । ५. भुआयन्तं - मु. । ६. निअम्ब० - मु. । ७. अनन्ते(न्त्ये)ति बाहुलकात् मोऽनुस्वार इत्यनेनाऽनुस्वारः - ताटि. । Page #17 -------------------------------------------------------------------------- ________________ सूत्रम्-२-५] प्राकृतप्रबोधः [जउँणायडं] । यमुनातट । आदेर्यो जः । यमुनाचामुण्डाकामुकेति मलुक् अनुनासिकश्च । नो णः । कगचज० - तलुक् । अवर्णो यश्रुतिः । टो डः । स्यादिः ॥ [नईसोत्तं] । नदीस्रोतस् । कगचज० - दलुक् । सर्वत्र लवरामिति रलुक् । तैलादौ - तस्य द्वित्वम् । अन्त्यव्यञ्जनस्य - सलुक् । स्यादिः ।। [गोरीहरं ] । गौरीगृह । औत ओत् । गृहस्य घरोऽपतौ - घरादेशः । खघथधभाम् - घस्य हः । स्यादिः ॥ [वहूमुहं] । वधूमुख । खघथधभाम् - ध-खयोर्हः । स्यादिः ॥ १.४ ॥ पदयोः सन्धिर्वा ॥ १.५ ॥ [वासइसी ] । व्यास-ऋषि । अधो मनयाम् – यलुक् । इत् कृपादौ - इकारः । शषोः सः । सि । अन्त्यव्यञ्जनस्य । अक्लीबे सौ ॥ [विसमआयवो] | विषम-आतप । शषोः सः । कगचजेति तलुक् । अवर्णो यश्रुतिः । पो वः । सि । अतः सेझैः ॥ [दहिईसरो] । दधि-ईश्वर । खघथधभाम् । सर्वत्र लवरामिति वलुक् । शषोः सः । सि । अतः सेझैः ॥ [साउउअयं ] । स्वादु-उदक । सर्वत्रेति वलुक् । कगचजेत्यादिना द-द-कानां लुक् । अवर्णो यश्रुतिः । सिरित्यादि ॥ [पाओ] । पाद । कगचजेति दलुक् । सि । अतः सेझैः ॥ [पई] । पति । कगचजेति तलुक् । सि । अन्त्यव्यञ्जनस्य - सिलुक् । अक्लीबे सौ - दीर्घः ॥ [वत्थाओ ) । वस्त्र । सर्वत्रेति रलुक् । स्तस्य थोऽसमस्तस्तम्बे - स्त → थ । अनादौ० - द्वित्वं प्राप्नोति । द्वितीयतुर्ययोरिति त आदिः । डसि । ङसेस्त्तोदोदुहिहिन्तोलुकः - दो । जस्शस्ङसित्तोदोद्वामि दीर्घः । करोति दलुक् । [मुद्धाइ, मुद्धाए] । मुग्धा । कगटडेति गलुक् । द्वितीयतुर्ययोरुपरि पूर्वः । टा । टाडस्डेरदादिदेद् वा तु ङसेः - इत्, एत् ॥ १. नदीश्रोतस् - क.ग. । २. वच्छाओ - मु. । वस्त्र - ताटि. । Page #18 -------------------------------------------------------------------------- ________________ [पादः-१ मलधारि-श्रीनरचन्द्रसूरि-विरचितः महइ । काक्षु काङ्क्षायाम् । उदितः स्वरान्नोऽन्तः - ना-ऽऽगमे काङ्क्षराहाहि-लंघाहीति मह आदेशः । तिव् । त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ । व्यञ्जनाददन्ते - अः ॥ काहिइ । डुईंग् करणे । कृ-स्यति । त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ । भविष्यति हिरादिः - हिः । आः कृगो भूतभविष्यतोश्च - आ ॥ [बिइओ] । द्वितीय । कगटडेति दलुक् । कगचजेति त-ययोर्लुक् । पानीयादिष्वित् - इत्वम् । सि । अतः सेझैः ॥ १.५ ॥ न युवर्णस्याऽस्वे ॥ १.६ ॥ न । संस्कृतसिद्ध एव । सि । अव्ययस्य - लुक् । अव्ययानि प्रायः संस्कृतसिद्धान्येव प्राकृतेऽपि ज्ञेयानि । अन्यथा अदन्तेषु अतः सेोः इ[दु]दन्तेष्वक्लीबे सौ दीर्घ इति प्रसज्याश्रयणाः दीर्घश्च प्रसज्येत ॥ [वेरिवग्गे] । वैरिवर्ग । ऐत एत् । सर्वत्रेति रलुक् । निमित्ताभावे नैमित्तिकगस्याऽभावः। अनादाविति द्वित्वम् । ङि। डेम्मि : - ङि → डे । डित्यन्त्यस्वरादेः ॥ [वि] । अपि संस्कृतसिद्धः । पदादपेर्वा - अलुक् । पो वः ॥ [अवयासो] । अवकाश । कगचजेति कलुक् । अवर्णो यश्रुतिः । शषोः सः । __सि → डो ॥ वंदामि । वदुङ् स्तुत्यभिवादनयोः । वद् । नोऽन्तः । ङजणनो व्यञ्जने - अनुस्वारः । वर्तमाना ए । तृतीयस्य मिः । व्यञ्जनाददन्ते - अत् । मौ वा - आत्वम् ॥ [अज्जवइरं] । आर्यवैर । हूस्वः संयोगे । द्यय्यर्यां जः । द्वित्वम् । वैरादौ वा - अइः । अम् । अमोऽस्य - अलुक् । *अथवा आर्यवज्र । शर्षतप्तवज्रे वा - रात् प्राक् इकारः ॥ [दणुइंदरुहिरलित्तो] । दनुजेन्द्ररुधिरलिप्त । नो णः । हुस्वः संयोगे । ङञणनो व्यञ्जने । द्रे रो नवा - रलुक् । खघथधभाम् । कगटडेति पलुक् । अनादौ १. आ कृगो - ग. । २. लुप् - क.ख. । ३. (अयमत्र भाव: - 'अक्लीबे' इत्यत्र प्रसज्यनजाश्रयणे नपुंसकलिङ्गादन्यत्र सर्वत्र दीर्घत्वं विधीयते, न पर्युदासवत् पुंस्त्रीलिङ्गयोरेव । ततोऽव्ययस्याऽलिङ्गत्वात् तत्रापि दीर्घत्वं प्रसज्येत । तन्निराकरणाय संस्कृतसिद्धान्येवाऽव्ययानि प्राकृतेऽपि यथावदेव ग्राह्याणि ।) ४. वैरिवर्ग - ख.ग. । ५. ('वैरिवर्ग' इत्यत्र गकारद्वितयं रकारनिमित्तकं, हादर्हस्वरस्येति सूत्रेण । अथ रकारस्य लोपे द्वित्वभूतो गकारोऽपि निमित्ताभावाद् निवर्तते ।) ६. वन्दामि - मु. । ७. वदि अभिवादनस्तुत्योः - दी. । ८. दणुइन्द० - मु. । (एवमग्रेऽपि यत्र यत्र प्रबोधकारा ङजणनो व्यञ्जने इति सूत्रेण मोऽनुस्वार इत्यनेन वाऽनुस्वारं निर्दिशन्ति, तत्र तत्र मुद्रितप्रतौ अनुस्वारस्थाने परसवर्णोऽन्त्यो मुद्रितोऽस्ति ।) Page #19 -------------------------------------------------------------------------- ________________ सूत्रम्-६-७] प्राकृतप्रबोधः शेषादेशयोद्वित्वम् । *अथवा दनुजइन्द्र । लुग् भाजनदनुजराजकुले ज: सस्वरस्य नवा - जस्य सस्वरस्य लोपः ॥ सहइ । राजृग, राज् । राजेरग्घछज्जसहरीररेहाः - सहादेशः । तिव् । व्यञ्जनाददन्ते - अत् । त्यादीनामाद्यत्रयस्येति इच् ॥ [उइंदो ] । उपेन्द्र । पलुक् । हुस्वः संयोगे । ङञणनो व्यञ्जने । द्रे रो नवा । सि → डो॥ [नहप्पहावलिअरुणो] । नखप्रभावलिअरुण । खघथ० । सर्वत्रेति रलुक् । समासे वा - द्वित्वम् । सि → डो ॥ [संझावहुअवऊढो] । सन्ध्यावधूअवगूढ । ङजणनो व्यञ्जने । साध्वसध्यह्यां झः । दीर्घहूस्वौ मिथो वृत्तौ । खघथ० । सि → डो ॥ [व्व] । मिवपिवविवव्ववविअ इवार्थे वा - इवस्थाने व्व ।। [विज्जुलापडिभिन्नो] । विद्युत्प्रतिभिन्न । द्यय्यर्यां जः । द्वित्वम् । अन्त्यव्यञ्जनस्य । विद्युत्पत्रपीतान्धाल्ल इति लप्रत्ययः । आप् । सर्वत्र ल० । प्रत्यादौ डः । सि → डो॥ [गूढोअरतामरसानुयारिणी ] । गूढोदरतामरसानुकारिणी । कगचजेति । नो णः । सि । अन्त्यव्यञ्जनस्य ॥ [ पुहवीसो] | पृथिवी-ईश । उदृत्वादौ - उ । पथिपृथिवीप्रतिश्रुन्मूषिकहरिद्राबिभीतकेष्वत् - अत्वम् । सि → डो ॥ १.६ ॥ __एदोतोः स्वरे ॥ १.७ ॥ [वहुआएं ] । ह्रस्वा वधूर्वधुका । ङस् । टाङस्डेरदादिदेद् वा तु ङसेः - एत्वम् ॥ [नहुल्लिहणे ] । नखोल्लिखनँ । हूस्वः संयो० । खघथ० । नो णः । ङि। डेम्मि २ः ॥ [आबंधंतीए] । आङ् बन्धंश् । शतृ । शत्रानशः - न्त । व्यञ्जनाददन्ते । ङजणनो० । अजातेः पुंसः - ङी । लुक् इति अलुक् । ङस् । टाङस्२० - एत्वम् ।। १. अनुस्वारोच्चारणे सति सर्वत्र पञ्चानां वर्गाणामक्षरेषु निमित्तेषु बिन्दुर्न लेख्यः, किन्तु अग्रगाक्षरस्योपरि वर्गक्रमेण पञ्चमाऽऽलेख्या - दी. । २. ०नुसारिणी - मु. । ३. वहुआइ - मु. । ४. इत्वम् - क. । ५. नखोल्लेखन - ख. । नखोल्लेखन....स्वराणां स्वराः - ए → इ - दी. । Page #20 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः ६ [ कंचुअं ] । कञ्चुक । अम् । अमोऽस्य [ अंगे ] | अङ्ग । ङञणनो० । ङि । डेम्मि ङेः ॥ [ तं ] । तद् । अन्त्यव्यञ्जनस्य । अम् । अमोऽस्य । मोऽनुस्वारः ॥ [ अ ] | णइचेअचिअच्च अवधारणे चेअं ॥ - अलुक् । वा स्वरे इत्यनुस्वारः ॥ [मलिअबिसदण्डविरसं ] । मृदितबिसदण्डविरस । मृदो मलमडपरिहट्टखड्डचड्डमड्डपुन्नाडा: - मल् । क्त । व्यञ्जनाददन्ते । क्ते इति अस्य इत्वम् । अम् । अमोऽस्य । वा स्वरे मश्च ॥ [ आलक्खिमो ]। आङ्-लक्षीण्, णिच्, मस् । तृतीयस्य मोमुमाः - मो । रदेदावावे [अ]त् । इच्च मोमुमे वा - इत्वम् । क्षः खः क्वचित्तु । द्वितीयतुर्ययोरुपरि० ॥ [ एण्हि]। इदानीम् । एण्हिएत्ताहे इदानीमः ।। अहो | सिं ॥ [ अच्छरिअं ] । आश्चर्य । ह्रस्वः संयोगे । ह्रस्वात् थ्यश्चत्सप्सामनिश्चले द्वितीयतुर्ययोरुपरि० । अतो रिआररिज्जरीअं र्यस्य रिअ । स्यादिः ॥ - स्वरस्योद्वृत्ते ॥ १.८ ॥ [ यणि च्चिये ] | गगन । ङि । डेम्मि ङे: । णइचेअचिअ० द्वित्वम् ॥ [पाद:- १ [ गंधउडिं ]। चित्रविशेषवाची गन्धकुटीशब्दः । अम् । ह्रस्वोऽमि अमोsस्य लुक् । टोडः ॥ - [ अत्थालोअणतरला ]। अर्थालोकनतरल । सर्वत्रेति रलुक् । द्वितीयतुर्ययो: ० | कगचजेति कलुक् । नो णः । जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घ इति दीर्घः ॥ १.७ ॥ - श्चस्य छः । चिय | सेवादौ वा - ह्रस्वः । शेषेऽदन्तवत् । १. ०स्वारः । सिद्धावस्थापेक्षया वा स्वरे मश्च बहुलाधिकारात् दकारस्याऽपि म् दी । २. चिअ - ख. । चेय दी. । ३. सि । अव्ययस्य - दी. । ४. रिया० - ख. दी. । ५. गयणे च्चिअ मु. । ह्रस्वः संयोगे - ताटि । ६. सङ्कीर्णचित्रविशेषवाची गन्धपुटी - दी. । सावयवं चित्रं गन्धपुटी - क. । ७. बुद्धप्रतिमायुक्तो बुद्धमठो गन्धपुटिर्वा प्रकृतिः - दी. । Page #21 -------------------------------------------------------------------------- ________________ सूत्रम् - ८-१०] प्राकृतप्रबोध: कुति । कृग् । कृग: कुणः । अन्ति । बहुष्वाद्यस्य न्तिन्तेइरे - न्ति । व्यञ्जनाददन्ते || [ निसाअरो, निसिअरो]। निशाचर अथवा निशाकर । शषोः सः । इः सदादौ वा - इर्वा ॥ [ रयणीअरो ] । रजनीचर अथवा रजनीकर । कगेति ज-च-कानां लुक् ॥ [ मणुअत्तं ] । मनुजत्वम् । नो णः । करोति जलुक् । सर्वत्रेति वलुक् । अनादौ ० द्वित्वम् ॥ [कुंभयारों ] । कुम्भकार । बाहुलकात् मोऽनुस्वारः । करोति लुक् । अवर्णो यश्रुतिः ॥ [ सूरिसो ] । सुपुरुष । करोति पलुक् । पुरुषे रो: - इः ।। [ सालाह ] । सातवाहन । अतसीसातवाहनेति तस्य लः । कगचजेति वलुक् । द्वित्वम् । कगेति व-कयोर्लुक् । [ चक्काओ ]। चक्रवाकैं । सर्वत्रेति रलुक् । अनादौ० I स्यादिः ॥ १.८ ॥ त्यादेः ॥ १.९ ॥ [ होइ]। भू । भुवो होहुवहवा: । तिव् । त्यादीनामाद्येति इच् । [ इह ] । इदम् । ङि । इदम इमः । ङेर्मेन हः मकारेण सह ङेर्हः ॥ १.९ ॥ लुक् ॥ १.१० ॥ [तिअसीसो ] । त्रिदश - ईश । सर्वत्रेति रलुक् । करोति दलुक् । शषोः सः ॥ [नीसासूसासा ] । निर्श्वास - उश्वास । निर्दुरोर्वेति निषेधविकल्पपक्षे अन्त्यव्यञ्जनस्य । लुकि निर: दीर्घः । सर्वत्रेति वयोर्लुक् । शषोः सः । संस्कृते छ(च्छ)कारस्य सम्भवात् अनुत्साहोच्छन्ने त्सच्छे - ऊत्वम् । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ १.१० ॥ १. कुम्भआरो- मु. । कुंभयारो - ता. । २. सातं दत्तं वाहनं येन स अथवा सातनामा सिंहरूपो यक्षः, स वाहनमस्य स सात० - खटि.दी. । ३. चक्रवच्चक्रम् । वक्तीति भावे घञ् । ञ्णिति वृद्धि: खटि । ४. ('उच्छ्वास' इत्यत्र ) । - Page #22 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ अन्त्यव्यञ्जनस्य ॥ १.११ ॥ [जाव, ताव ] । यावत्, तावत् । आदेर्यो जः ॥ [जसो, तमो, जम्मो ) । यशस्, तमस्, जन्मन् । न्मो मः । अनादौ० - द्वित्वम् । सि → डो॥ [ सभिक्खू] । सत्-भिक्षु । क्षः खः क्वचित्तु छझौ । द्वितीयतुर्ययोः० - पूर्वः । सि । अक्लीबे सौ - दीर्घः ॥ [सज्जणो]। सत्-जन । कगटडेति तलुक् । अनादौ० - द्वित्वम् । नो णः । सि → डो॥ [एअगुणा] । एतद्-गुण ॥ [तग्गुणा] । तद्-गुण । करोति दलुक् । अनादौ० - द्वित्वम् । जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ १.११ ॥ न श्रदुदोः ॥ १.१२ ॥ [सद्दहिअं] । श्रुत्पूर्वो धाग् । श्रदो धो दहः । क्त । व्यञ्जनाददन्ते । क्ते - इः । सर्वत्रेति रलुक् ॥ [सद्धा] । श्रद्धौं । शषोः सः ॥ [उग्गयं, उन्नयं] । उद्गत, उद्नत । कगटडेति दलुक् । अनादौ० - द्वित्वम् । करोति । यश्रुतिः ॥ १.१२ ॥ निर्दुरोर्वा ॥ १.१३ ॥ [नीसहं] । निर्सह । रलुकि लुकि निरः - दीर्घः । सि → म् ॥ [ दुहिओ] । दुखिन्(त) । रलुकि दुःखदक्षिणतीर्थे वा - हः ॥ १.१३ ॥ १. स्नमदामशिरोनभ: - पुंस्त्वम् - दी. । २. बाहुलकात् न खघथधभाम् - हः - दी. | ३. श्रद्धा - श्रद्धानं भिदादयः - अप्रत्ययः । इडेत्पुसि चाऽऽतो लुक् - खटि. । ४. दुष्टानि खानि- इन्द्रियाणि सजातान्यस्य, तदस्य सजातेऽर्थे तारकादिभ्यः इतः - इतप्रत्ययः - खटि. । Page #23 -------------------------------------------------------------------------- ________________ सूत्रम्-११-१९] प्राकृतप्रबोधः स्वरेऽन्तरश्च ॥ १.१४ ॥ [अंतरप्पा] । अन्तरात्मन् । ह्रस्वः संयोगे । भस्मात्मनोः पो वा । अनादौ० - द्वित्वम् । अन्त्यव्यञ्जनस्य - लुक् । सि । पुंस्यन आणो राजवच्चेत्यतिदेशात् राज्ञ इत्यनेना ऽस्याऽऽत्वम् । सेरन्त्यव्यञ्जनस्य - लुक् ॥ [निरवसेसं] । निरवशेष । शषोः सः ॥ [अंतोउवरिं ] । अन्तर् । अन्त्यव्यञ्जनस्य - रलुक् । सेझैः । उपरि संस्कृतसिद्धः । वक्रादावन्त इत्यनुस्वारः ॥ १.१४ ॥ स्त्रियामादविद्युतः ॥ १.१५ ॥ [पाडिवया ] । प्रतिपद् । सर्वत्रेति रलुक् । अतः समृद्ध्यादौ वा - आत्वम् । प्रत्यादौ डः । पो वः । सूत्रेण आत्वम् । अवर्णो यश्रुतिः ॥ [विज्जू ] । विद्युत् । द्यय्यर्यां जः । अनादौ० - द्वित्वम् । अन्त्यव्यञ्जनस्य - त-स्योर्मुक् । अक्लीबे सौ - दीर्घः ॥ १.१५ ॥ रो रा ॥ १.१६ ॥ क्षुधो हा ॥ १.१७ ॥ [छुहा ] । क्षुध् । छोऽक्ष्यादौ, खबाधनार्थं छकारः । सि । अन्त्यव्यञ्जनस्य ॥ १.१७ ॥ शरदादेरत् ॥ १.१८ ॥ [ सरओ] । शरद् । प्रावृटशरत्तरणयः पुंसि इति पुंस्त्वम् ॥ १.१८ ॥ दिक्-प्रावृषोः सः ॥ १.१९ ॥ [दिसा] । दिश् । ऋत्विग्दिश इत्यादिना दिग् । अनेन स । आत् इत्याप् । सि । अन्त्यव्यञ्जनस्य ॥ [पाउसो]। सर्वत्र ल० । उदृत्वादौ - ऋकारस्य उत्वम् । प्रावृटशरत्० - पुंस्त्वे से?ः ।। १.१९॥ १. अन्तोवरि - मु. । (-अशुद्धमिदम् ।) अन्तोउवरिं - ता. । २. सिद्धः । पो वः । स्त्रिया० - क. । (एतदनुसारम् 'अन्तोउवरि' सिध्यति ।) ३. पडिवया - ता. । पाडिवया - मु. । ४. वा - दीर्घपाठः । प्रत्यादौ० - क. । वा - दीर्घः । प्रत्यादौ० - दी. । ५. दीर्घः । रो रा । गिर् । धुर् । पुर् प्र. । अनेन रादेशः । अन्त्यव्यञ्जनस्य - सिलुक् । क्षुधो० - ख.। Page #24 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः आयुरप्सरसोर्वा ॥ १.२० ॥ [ दीहाउसो, दीहाऊ ] । दीर्घ- आयुस् । सर्वत्र ल० । खघथधभाम् - हः । कगचजेति यलुक् । सेर्डोः । लुकि अक्लीबे सौ दीर्घः ॥ [ अच्छरसा ] | अप्सरस् । ह्रस्वात् थ्यश्चत्सप्सामनिश्चले - - छ। द्वितीयतुर्ययोः० । आप् ।। १.२० ।। ककुभो हः ॥ १.२१ ॥ १० [ कउहा ] । [ककुभ्] । आप् ॥ १.२१ ॥ धनुषो वा ॥ १.२२ ॥ धणू । [धनुष्] । अक्लीबे सौ - दीर्घः । स्नमदामशिरोनभः इति पुंस्त्वप्राप्तौ गुणाद्याः क्लीबे वा इति पुंनपुंसकता ॥ १.२२ ॥ मोऽनुस्वारः ॥ १.२३ ॥ [ वच्छं]। वृक्ष । ऋतोऽत् । छोऽक्ष्यादौ । द्वितीयतुर्य० । अम् । अमोऽस्य [ गिरिं ] । गिरि । शेषेऽदन्तवदिति अमोऽस्य लुक् ॥ पेच्छ। दृशुं प्रेक्षणे । दृशो निअच्छे - पेच्छा - ऽवयच्छा - ऽवयज्ज[ज्झ] –वज्ज-सच्च (व्व)वदेकखौअक्खा-ऽवक्खा-ऽवअक्ख-पुलो[अ]-पुलअ-निआ -ऽवआस - पासा: । हि । → सु । अत व्यञ्जनाददन्ते । दुसुमु विध्यादिष्वेकस्मिंस्त्रयाणाम् इति इज्जस्विज्जहीज्जेको वा ॥ - [ वणंमि ] | वन । ङि । डेम्मि ङेः ॥ १.२३ ॥ वा स्वरे मश्च ॥ १.२४ ॥ १. पक्षे स्त्रियामादविद्युत इति स वृषभे वा वा - वृस्थाने उकारः - ताटि । - [पाद:- १ वंदे । संस्कृतसिद्धः । ङञणनो व्यञ्जने ॥ [उसभं']। ऋषभ । उदृत्वादौ [ सक्खं]। साक्षात् । ह्रस्वः संयोगे । क्षः खः क्वचित्तु छझौ । द्वितीयतुर्ययोः० । वाऽव्ययोत्खातादावदातः आत: अत्वम् ॥ उः ।। लुक् ॥ आख. । २. नियच्छ० - क. ख. ताटि । ३. उट्टत्वादौ उकारः । यदा वृषभस्तदा Page #25 -------------------------------------------------------------------------- ________________ सूत्रम् - २०-२६] प्राकृतप्रबोधः [ जं, तं ] । यद्, तद् । अव्यये संस्कृतसिद्धे । दस्य मः | सेः इत्येव सिद्धम् ॥ [ वीसुं] । विष्वक् । ध्वनिविष्वचोरुः इति ष्व - अकार - * क्लीबे तु लुप्तयरवशषसां शषसां दीर्घः वेरिकारस्य दीर्घः । शषोः सः ॥ ११ क्लीबे स्वरान् म् उकारः । सर्वत्र लवरान्द्रे । [पिहं ] | पृथक् । पृथकि धो वा इति थस्य विकल्पेन धप्राप्तौ पक्षे खघथधभामनेन हः । इत् कृपादौ । [ सम्मं ] । सम्यक् । अधो मनयाम् ॥ [ इहं], इहयं । इह । सि । इहक । सि । = [ आलेट्टुअं ] । आश्लेष्टुम् । कगटड० । ष्टस्याऽनुष्ट्रेष्टासन्दिष्टे इति ठः । अनादौ शेषादेशयोर्द्वित्वस्य निषेधे प्राप्ते तैलादिद्वित्वप्राप्तौ द्वितीयतुर्ययोरुपरि पूर्वः । मोऽनुस्वारः । विंशत्यादेर्लुक् । स्वार्थे कश्च वा । सि । अनेन म् ॥ १.२४ ॥ saणनो व्यञ्जने ॥ १.२५ ॥ [ परंमुहो, लंछणं ] । पराङ्मुख, लाञ्छन । ह्रस्वः संयोगे ॥ [ छंमुहो]। षण्मुख । षट्शमीशावसुधासप्तपर्णेष्वादेश्छः षस्य छः ॥ [ संझा, विंझो ] | सन्ध्या, विन्ध्य । साध्वसध्यह्यां झः ॥ १.२५ ॥ वक्रादावन्तः ॥ १.२६ ॥ [ मंसू]। श्मश्रु । आदेः [ श्मश्रु ] श्मशाने शलुक् । अक्लीबे सौ दीर्घः ॥ पुंछं। [पुच्छ] । अर्धर्चपुञ्छोञ्छेति पुंक्लीबत्वम् (है. लिङ्ग ५.१२) ॥ [ मुंढा ]। मूर्द्धन् । ह्रस्वः संयोगे । श्रद्धर्द्धिमूर्द्धार्द्धऽन्ते वा इति ढः । अन्त्यव्यञ्जनस्य लुक् । सि । पुंस्यन आणो राजवच्च इत्यतिदेशादात्वम् । सेरन्त्यव्यञ्जनस्य [- लुक् ] ॥ - १. इदुतौ वृष्टेति इ: - ताटि दी. । २. अथवा ऋधक् । ऋधकद् ।.... इत्कृपादौ - दी । अत्र अव्ययत्वाल्लुकि प्राप्ते 'सि' स्था म् । अथवा ऋधक् - ऋधकद् । सि प्र । सि । अव्यय० । इत् कृपादौ ॠ इ । खघथधभाम् । अनेन कद् म् । कगेति कलुक् । अवर्णो य० - खटि । ३. ०लुक् । वाऽक्ष्यर्थेति पुंस्त्वम् । अक्लीबे... - ख. । ४. गुणाद्याः क्लीबे वा इति क्लीबत्वम् - दी. । ५. ०देशाद् राज्ञ इत्यात्वम् - क.ख. । Page #26 -------------------------------------------------------------------------- ________________ १२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ [बुधं ] । बुध्न । अधो मनयाम् ॥ [कंकोडो] । कर्कोट । सर्वत्र ल० । टो डः ॥ [ कुंपलं] । कुड्मल । ड्मक्मोः इति ड्मस्य पः ॥ [विंछिओ] । वृश्चिक । इत् कृपादौ । हूस्वात् थ्यश्चत्सप्सामनिश्चले इति छः ॥ [गिंठी ] । गृष्टि । इत् कृपादौ । ष्टस्याऽनुष्ट्रेति ठः ॥ [वयंसो] । वयस्य । अधो मनयाम् ॥ [मणंसी ] । मनस्विन् । सर्वत्र ल० । अक्लीबे सौ – दीर्घः ॥ [ मणंसिला] । मनश्शिला । कगटडेति शलुक् । [पडंसुआ] । प्रतिश्रुत् । सर्वत्र ल० । पथिपृथिवीप्रतिश्रुन्मूषिकहरिद्राबिभीतकेष्वत् इति अत् । प्रत्यादौ डः । स्त्रियामादविद्युतः इति तकारस्याऽऽत्वम् ॥ [अवरिं] । उपरि । संस्कृतसिद्धम् । वोपरौ इति उकारस्याऽकारः । पो वः ॥ [अणिउतयं] । अतिमुक्तक । गर्भितातिमुक्तके णः इति तेर्णत्वम् । यमुनाचामुण्डा इति मलुक । कगटडेति । कगचज० । अवर्णो यश्रुतिः । सि → म् ॥ मणासिला । [मनश्शिला] । लुप्तयरवशषसां शषसां दीर्घः ॥ १.२६ ॥ क्त्वा-स्यादेर्ण-स्वोर्वा ॥ १.२७ ॥ काऊण । कृग् । क्त्वस्तुमत्तूणतुआणाः इति क्त्वायास्तूणः । आः कृगो भूतभविष्यतोश्च इत्यात्वम् । काउआण । क्त्वस्तुआणः ॥ [वच्छेण] । वृक्ष । ऋतोऽत् । छोऽक्ष्यादौ इति क्षस्य छः । द्वितीयतुर्ययोः० । टा-आमोर्णः । टाणशस्येत् ॥ १. पक्षे स्त्रियां नृतो० - ङीप्र. - खटि. । द्वितीये स्त्रियां नृतो इति ङी - दी. । (तेनाऽत्र 'मणंसी, मणंसिणी' इत्युदाहरणद्वयं तदभिमतं स्यात् ।) २. मनसः शिलेव कार्मणोपकरणत्वात् - खटि. । ३. अणिउंतयं - ता. । यमुनाचामुण्डेति मस्याऽनुनासिको न प्रायोग्रहणात् - ताटि. । अणिउँतयं - मु. । ४. तृतीये (-मणोसिला इत्यत्र) अतो डो विसर्गस्येति डो। डित्यन्त्यस्वरादेः - खटि. । Page #27 -------------------------------------------------------------------------- ________________ सूत्रम्-२७-३०] प्राकृतप्रबोधः [वच्छेसु] । [वृक्ष] । सुपि भिस्भ्यस्सुपि - एत् ॥ करिअ । कृग् । क्त्वा । क्त्वस्तुमत्तूणेत्यः(ति) क्त्वा → अत् । ऋवर्णस्याऽरः । व्यञ्जनाददन्ते - अत् । एच्च क्त्वातुम्तव्यभविष्यत्सु - इ ॥ [अग्गिणो]। अग्नि । जस् । जस्शसोर्णो वा । अधो मनयाम् । अनादौ० - द्वित्वम् ॥१.२७।। विंशत्यादेर्लुक् ॥ १.२८ ॥ [वीसा, तीसा] । विंशति, त्रिंशत् । ईजिह्वासिंहेति त्या सह ई । शषोः सः । अन्त्यव्यञ्जनस्य । आत् - आप् । स्त्रियामाद० इत्यत्र(त्राऽ)सङ्ख्याशब्दस्य विद्युतो वर्जनाद् विधिरप्यसङ्ख्यावाचिन एव प्रायः स्यादिति, तेन नाऽऽत्वम् ॥ [सक्कयं ] । संस्कृत । ऋतोऽत् ॥ १.२८ ॥ ___ मांसादेर्वा ॥ १.२९ ॥ [मंसं, मंसलं, कंसं, पंसू] । मांस, मांसल, कांस्य, पांशु । मांसादिष्वनुस्वारे – हुस्वः ॥ [इआणि ] । इदानीम् । पानीयादिष्वित् ॥ दाणि । इदानीमो दाणि ॥ [कि] । किम् । सिनो सह किमः किम् ॥ करेमि । कृग् । मि । ऋवर्णस्याऽर । व्यञ्जनाददन्ते - अत् । वर्तमानापञ्चमीशतृषु वा इति ए । तृतीयस्य मिः इति मेरपि मिः ॥ [केसुअं] । किंशुक । किंशुके वा - एत्वम् ।। [ सीहो, सिंघो]। सिंह । ईजिह्वासिंहत्रिंशद्विशतौ त्येति ईत् । हो घोऽनुस्वारादिति हस्य घः। सर्वत्र मोऽनुस्वारे सत्यनेन लुक् ॥ १.२९ ॥ वर्गेऽन्त्यो वा ॥ १.३० ॥ [अजिअं] | अजित इति संस्कृते णिगन्तस्याऽजेः ॥ १. स्याऽर् - क.ख.दी. । २. पांसु - ख. । ३. अमा सह - दी. । ४. स्याऽरः - ख. । ५. इति ए । लुगित्यलुक् । तृती० - क.ख.। Page #28 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ [कण्डं] । काण्ड । हुस्वः संयोगे ॥ [संढो', पंथो] । शण्ड, पान्थ । हुस्वः संयोगे । ङजणनो व्यञ्जने ॥ [चन्दो] । चन्द्र । द्रे रो नवा ॥ वम्फइ । काङ्क्षराहाहिलंघाहि० - वम्फादेशः ॥ [कलम्बो] । कदम्बे । कदम्बे वा इति दस्य लः ।। अत्र येषु मकारस्थानिनोऽनुस्वारस्य वर्गान्त्यस्तेषु बाहुलकादनन्त्यस्याऽपि मकारस्य मोऽनुस्वार इत्यनेनाऽनुस्वारः ॥ संहरइ । हंग् । तिव् । त्यादीनामिच् । ऋवर्णस्याऽर् । व्यञ्जनाददन्ते ॥ १.३० ॥ प्रावृट्-शरत्-तरणयः पुंसि ॥ १.३१ ॥ [पाउसो ] | प्रावृष् । उदृत्वादौ । दिक्प्रावृषोः सः ॥ [ सरओ] । शरद् । शरदादेरत् ॥ [एस] । एतद् । तदश्च तः सोऽक्लीबे - सः । अन्त्यव्यञ्जनस्य - दलुक् । सि । वैतत्तदः इति डोविकल्पादन्त्यव्यञ्जनस्येति सिलुक् ॥ १.३१ ॥ स्त्रमदाम-शिरो-नभः ॥ १.३२ ॥ [जम्मो] । जन्मन् । न्मो मः - न्मस्य मः । सेयं । श्रेयस् ॥ सुमणं । सुमनस् ॥ सम्मं । शर्मन् ॥ चम्मं । चर्मन् ॥ १.३२ ॥ वाऽक्ष्यर्थ-वचनाद्याः ॥ १.३३ ॥ [अज्ज]। अद्य । द्यय्यर्यां जः ॥ १. ठ( ठो) ढः, शण्ढो वा - ताटि. । २. यदा करम्ब इति प्रकृतिः तदा हरिद्रादौ लः - खटि.दी. । ३. अथवा वैसेण[मिण]मो सिना - सिना सह एस आदेशः - दी. । ४. यदा 'सुमनस्'शब्दः पुष्पवाची तदा स्त्रीलिङ्गः, परं बाहुलकानपुंसकः । शोभनं मनो यस्येति विग्रहः - ताटि. । Page #29 -------------------------------------------------------------------------- ________________ सूत्रम्-३१-३३] प्राकृतप्रबोधः [वि] । अपि । पदादपेर्वा - अलुक् ॥ [सा ] । तद् । अन्त्यव्यञ्जनस्य - दलुक् । सि । तदश्च तः सोऽक्लीबे - सः । आप् । अन्त्यव्यञ्जनस्य - सिलुक् ॥ सवइ । शप् । पो वः । तिव् । त्यादीनामिच् । व्यञ्जनाददन्ते । [ते] । तद् । अन्त्यव्यञ्जनस्य । द्वितीया औ । द्विवचनस्य बहुवचनम् - शस् । जस्शसोर्लुक् । टाणशस्येत् इति ए॥ [ अच्छी] । अक्षि । छोऽक्ष्यादौ । द्वितीयतर्ययोरुपरि० । द्वितीया औ । द्विवचनस्य बहुवचनम् । जस्शसोलुंक् इति शस्लुक् । लुप्ते शसि - दीर्घः ॥ नच्चावियाइं । नृत् । णिग् । क्त । ऋतोऽत् । व्रजनृतमदां च्च इति द्विरुक्तश्च । लुगावी क्तभावकर्मसु इति णेराविः । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शस इंणयः सप्राग्दीर्घाः ॥ [ तेण] । तद् । अन्त्यव्यं० । टा । टा-आमोर्णः । टाणशस्येत् ।। [अम्हें] । अस्मद् । आम् । णे-णो-मज्झ-अम्ह-अम्हं-अम्हे-अम्हो-अम्हाण-ममाण महाण-मज्झाण आमा इति अम्ह ।। अच्छीइं । अक्षि । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शस इंइं इति ॥ [ एसा] । एतद् । अन्त्यव्यं० । तदश्च तः सोऽक्लीबे । आप् । अन्त्यव्यं० - सिलुक् । [अच्छी ] । अक्षि । अक्लीबे सौ ॥ [चक्खू, चक्खूइं] । चक्षुस् । क्षः खः क्वचित्तु० । द्वितीयतुर्ययोः० । अन्त्यव्यं० । जस् । शेषेऽदन्तवदिति न्यायाद् जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घः । *क्लीबे - जस्शस्इइंणयः सप्राग्दीर्घाः ॥ [नयणा, नयणाइं] । नयन । पुंसि - जस्शसोलुंक् । जस्शस्डसि० - दीर्घः । * क्लीबे - जस्शस इ० ॥ १. विद्युद्वर्जनेन गुणवृत्तेः स्त्रीलिङ्गस्याऽग्रहणान्नेह आ - ताटि. । २. युष्मद् । ङस् । तइ-तु-ते-तुम्हं० - ते । अथवा तद् । शस् । लुप् । टाणशस्येत् - ताटि. । ३. अस्मद् । मे-मइ-मम-मह-महं इत्यनेनाऽम्हादेशः । त्यदाद्यव्ययात् - अलुक् - दी। Page #30 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ [विज्जुणा, विज्जूए] । विद्युत् । टा। पुंसि - टो णा । * स्त्रियां – टाङस्डेरदादिदेवति एत्वं दीर्घश्च ॥ [माहप्पो, माहप्पं ] । माहात्म्य । हूस्वः संयोगे । अधो मनयाम् । भस्मात्मनोः पो वा ॥ १.३३ ॥ गुणाद्याः क्लीबे वा ॥ १.३४ ॥ [विहवेहिं] । विभव । भिस् । भिसो हिहिहिं । भिस्भ्यस्सुपि - ए ॥ [मग्गंति ] । मार्गण् । णिग् । अन्ति । बहुष्वाद्यस्य न्तिन्तेइरे इति न्ति । णेरदेदावावे - अत्वम् । हस्वः सं० । सर्वत्र लव० ॥ [बिंदुणो] । बिन्दु । जस्शसोर्णो वा ॥ [रुक्खा ] । वृक्ष । वृक्षक्षिप्तयो रुक्खछूढौ ॥ १.३४ ॥ वेमाञ्जल्याद्याः स्त्रियाम् ॥ १.३५ ॥ [गरिमा ] । गरिमन् । अन्त्यव्यं० । स्त्रियामादविद्युत इति आत्वम् । पुंसि इति(त्यति)देशाद् राज्ञ इत्यनेन दीर्घः ॥ [निल्लज्जिमा, धुत्तिमा ] । निर्लज्जत्व, धूर्तत्व । त्वस्य डिमात्तणौ वा ॥ [पिट्ठी ] । पृष्टे वाऽनुत्तरपदे - इ । जातेरयान्तेति ङी । लुगित्यलुक् ॥ अच्छि । क्लीबे स्वरान् म् सेः ॥ [ पण्हा ] । प्रश्न । सूक्ष्मश्लक्ष्णश्न(ष्णस्न)लक्ष्णां ग्रहः । जातेरयान्त० - ङीबाधक स्वस्रादेर्डा ॥ [चोरिआ] । चौर्य । औत ओत् । स्याद्भव्यचैत्येति यात् प्रागिकारः ॥ रस्सी । रश्मि । अधो मनयाम् ॥ [गण्ठी] । ग्रन्थ । स् । पदिपठिपचीति (उणादि० ६०७) इ: । ग्रन्थो गण्ठः । सिलुकि अक्लीबे सौ ॥ [गड्डा ] । गर्ता । गर्ते डः । अनादौ० - द्वित्वम् ॥ १.३५ ॥ १. यदा तु मृगण - णिच् । अतः - अलोपः । अन्ते । बहुष्वाद्यस्य० - न्ति । ऋतोऽत् । शकादीनां द्वित्वम् - दी. । २. पटिपची० - ग. । ३. लिङ्गानां वचनं सर्वभागिति, जातिलक्षणविपरीतत्वात्, अजातेः पुंसः - ङीप्रत्ययः - दी. । Page #31 -------------------------------------------------------------------------- ________________ सूत्रम् - ३४-४०] प्राकृतप्रबोधः बाहोरात् ॥ १.३६ ॥ [ बाहाए]। बाहु । टाङस्ङेरदादिदे० । अनेन ॥ [ जेण ] । यद् । टा-आमोर्णः । टाशस्येत् ॥ [ धरिओ ] । धृग् । क्त । ऋवर्णस्याऽर् । व्यञ्जनाददन्ते । ते - 3: 11 [ एक्काए ]। एक । सेवादौ वा द्वित्वम् ॥ बाहू । अक्लीबे सौ - दीर्घः ॥ १.३६ ॥ - अतो डो विसर्गस्य ॥ १.३७ ॥ कुदो । तो दोऽनादौ शौरसेन्यामयुक्तस्य॑ ॥ १.३७ ॥ ओमालयं । स्वार्थे कश्च वा ॥ निष्-प्रती ओत्-परी माल्य - स्थोर्वा ॥ १.३८ ॥ [ पइट्ठिअं ]। प्रतिष्ठिते । सिद्धम् ॥ ठा । क्तः । स्वरादनतो वा साध्यमानत्वे तु ष्ठाम् । स्थष्ठाथक्कचिट्ठनिरप्पा: इति आलोपः ॥ १.३८ ॥ अः । इः । लुक् आदेः ॥ १.३९ ॥ * - त्यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ १.४० ॥ [ अह ] । अस्मद् । जस् । अम्ह - अम्हे - अम्हो - मो वयं-भे जसा ॥ - - [ एत्थ ]। एतद् । अन्त्यव्यं । ङे: स्सिम्मित्था: । त्थे च तस्य लुक् ॥ त्रपो हिहत्था:, अनेन त्रस्य त्थादेशः । एच्छय्यादौ || [ जइ ] । यदि । संस्कृतसिद्धः । आदेर्यो जः । कगचजेति ॥ [इमा ] [ इदम् ] । इदम इमः सिना सह इमः ॥ [ अहं ] | अस्मद् । सि । अस्मदो म्मि अम्मि - अम्हि - हं- अहं - अहयं सिना ।। १.४० ॥ १. सौरसेन्यामसंयुक्तस्य - ग. । २. प्रतिष्ठा ग. । १७ अथवा - अत्र | Page #32 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ पदादपेर्वा ॥ १.४१ ॥ [तं] । तद् । अन्त्यव्यं० - दलुक् । सि । क्लीबे स्वरान् म् सेः ॥ [अवि] । अपि । पो वः ॥ [किं] । किम् । सि । किमः किम् - सिना सह किमादेशः ।। केण । किमः कस्त्रतसोश्च - कादेशः । टा । टा-आमोर्णः । टाणशस्येत् ॥ [कह] । कथम् । खघथध० ॥ १.४१ ॥ इतेः, स्वरात् तश्च द्विः ॥ १.४२ ॥ [दिटुं] । दृष्ट । इत् कृपादौ । ष्टस्याऽनुष्ट्रेष्टासन्दिष्टे । सि → म् ॥ [?] । ऋक् । सि ॥ इय । इति । इतौ तो वाक्यादौ इति इति-स्थस्य तस्य इकारस्य अकारः । करोति तलुक् ॥ विंझगुहा । [विन्ध्यगुहा] । साध्वसध्यह्यां झः ॥ १.४२ ॥ लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः ॥ १.४३ ॥ [पासइ] । पश्यति । अधो मनयाम् । शषोः सः ।। [कासवो] । कश्यप । अधो मनयाम । पो वः ।। वीसमइ । श्रमूच् विपूर्वः । तिव् । त्यादीनामिच् । व्यञ्जनाददन्ते । रलुक् ॥ [संफासं॰] । संस्पर्श । ष्यस्पयोः फः । सर्वत्रेति रलुक् । शषोः सः । सि । गुणाद्याः क्लीबे ___वेति क्लीबत्वे सेम् ॥ वीससई । अन श्वसक् प्राणने । श्वस् विपूर्व । तिव् । त्यादीनामिच् । व्यञ्जनाददन्ते । सर्वत्रेति र(व)लुक् ॥ [ दूसासणो] । दुश्शासन । कगटडेति शलुक् । नो णः ॥ [सीसो] । शिष्य । अधो मनयाम् ॥ [कासओ] । कर्षक । सर्वत्रेति रलक ॥ १. पक्षे वा स्वरे मश्च - खटि. । २. संफासो - मु. । संफासं - ता. । ३. स्वराणां स्वराः - इ[तोऽ]त् - ताटि. । (इदं च 'विश्वसिति' इति सिद्धावस्थापेक्षया ।) Page #33 -------------------------------------------------------------------------- ________________ सूत्रम्-४१-४४] प्राकृतप्रबोधः [वीसाणो] । विष्वाण । सर्वत्रेति वलुक् ।। [वीसुं] । विष्वक् । सर्वत्रेति वलुक् । ध्वनिविष्वचोरुः । बाहुलकादन्यव्यञ्जनस्याऽपि में । [निस्सित्तो ] । निष्षिक्त । कगटडेति ष-कयोर्लुक् । अनादौ [शे]षेति द्वित्वम् ॥ [सासं] । सस्य । अधो मनयाम् ॥ [कासइ ] । कस्यचित् । बाहुलकादादेरपि चकारस्य कगचजेति लुक् । अन्त्यव्यं० - तलुक् ॥ [नीसहो ] । निस्सह । कगटडेति सलुक् ॥ १.४३ ॥ अतः समृद्ध्यादौ वा ॥ १.४४ ॥ [ सामिद्धी ] । समृद्धि । इत् कृपादौ ॥ [पायडं] । प्रकट । टो डः ॥ [पाडिवआ] । प्रतिपत् । स्त्रियामादविद्युतः - आत्वम् ।। [पाडिसिद्धी ] । प्रतिसिद्धि । सिध्यतेः । सेधतेस्तु स्थासेनेति षत्वं स्यात् ॥ [सारिच्छो] । सदृक्ष । कगचजेति दलुक् । दृशः क्विप्टक्सकः इति ऋस्थाने रि । छोऽक्ष्यादौ । [माणंसी, माणंसिणी] । मनस्विन्, मनस्विनी । वक्रादावन्तः इत्यनुस्वारः ॥ [ अहिआई] । अभियानि(ति) । खघथधभाम् ।। [पावासू] । प्रवासिन् । प्रवासीक्षौ इति सेरिकारस्य उ: ॥ [पाडिप्फद्धी ] । प्रतिस्पर्खिन् । सर्वत्रेति रलुक् । प्रत्यादौ डः इति तेर्डकारः । ष्यस्पयोः फः । अनादौ० - द्वित्वम् ॥ [आफंसो] । स्पृश् । [स्पृशः] फासफंसेति फंस् । घञ् । न स्पर्श इति वाक्यम् । * अथवा अस्पर्शः । ष्पस्पयोः फः । वक्रादावन्त इत्यनुस्वारः ।। [पारकेरं, पारक्कं] । परकीय । परराजभ्यां क्वडिक्कौ च इति अकीयस्थाने केर-क्कौ । ततो निमित्ताभावे पुनः परशब्दान्तेऽकारः ॥ १.४४ ॥ १. (वा स्वरे मश्च इत्यनेन ।) २. नीसित्तो - मु.। (अत्र निर्दुरोर्वा लुंकि निर इति सूत्रयोः प्रवृत्तिः ।) ३. क्षः खः क्वचित्तु छझौ - छ: - दी. । ४. (अकीयप्रत्यये परे अवर्णेवर्णस्येति सूत्रेण 'पर'शब्दान्त्य-अकारस्य लोप: । अकीयप्रत्ययाभावे च तस्य पुनः सद्भाव इति तात्पर्यम् ।) Page #34 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः दक्षिणे हे ॥ १.४५ ॥ [ दाहिणो ] । दक्षिण । दुःखदक्षिणतीर्थे वा इति क्षः हः ॥ [दक्खिणो ] । क्षः खः क्वचित्तु छझौ ॥ १.४५ ।। इ: स्वप्नादौ ॥ १.४६ ॥ [ सिमिणो, सिविणो ] । स्वप्न । सर्वत्र लेति वलुक् । स्वप्ननीव्योर्वेति वा म: स्वप्ने नात् इति नात् प्राक् इ । नो णः । पो वः ॥ २० [ईसि ] । ईषत् । संस्कृतसिद्धः । शषोः सः । अन्त्यव्यं ॥ [ वेडिसो ] । वेतस । इत्वे वेतसे [ विलिअं ] । व्यलीक । अधो मनयाम् । पानीयादिष्वित् इति लीकारस्य इकारः ॥ [विअणं ] । व्यजन । अधो मनयाम् । नो णः ॥ [ मुइंगो]। मृदङ्ग । इदुतौ वृष्टवृष्टिपृथक्मृदङ्गनप्तृके इति ऋस्थाने उत्वम् ॥ [ किविणो ] । कृपण । इत् कृपादौ । पो व: ।। [ दिण्णं ] । दत्त । पञ्चाशत्पञ्चदशदत्ते इति णः । अनादौ ० बाहुलान्न भवति ॥ १.४६ ॥ - डः ॥ [पाद:- १ मध्यम - कतमे द्वितीयस्य ॥ १.४८ ॥ द्वित्वम् । णत्वमपि पक्वा-ऽङ्गार-ललाटे वा ॥ १.४७ ॥ [पिक्कं]। पक्व । सर्वत्रेति वलुक् । अनादौ० - द्वित्वम् ॥ [ इंगालो ] । अङ्गार । हरिद्रादौ ल इति रस्य लः ॥ [ णिडालं ] । ललाट । ललाटेच लस्य णत्वम् । टो डः । ललाटे लडोरिति ल डयोर्व्यत्ययः ।। १.४७ ॥ [ मज्झिमो ] । मध्यम । साध्वसध्यह्यां झः । द्वितीयतुर्य० ॥ १.४८ ॥ १. ( स्वप्न । सर्वत्र ० - सप्न । स्वप्ने नात् सपिन । पो वः सविन । स्वप्ननीव्योर्वा समिन । नो णः समिण → सिमिण सिमिणो ।) २. ( किमत्र 'दिन्नं' इत्यभिप्रेतम् ? यद्येवं पञ्चाशदिति सूत्रेण बाहुलकाद् न-आदेशो मन्तव्य: ।) Page #35 -------------------------------------------------------------------------- ________________ सूत्रम्-४५-५६] प्राकृतप्रबोधः सप्तपणे वा ॥ १.४९ ॥ [छत्तिवण्णो] । सप्तपर्ण । षट्शमीशावसुधेति छः । कगटडेति पलुक् ॥ १.४९ ॥ मयट्यइर्वा ॥ १.५० ॥ [विसमइओ] । विषमय । अनेन मकाराकारस्य अइः । यस्य कति लुक् ॥ १.५० ॥ ईहरे वा ॥ १.५१ ॥ ध्वनि-विष्वचोरुः ॥ १.५२ ॥ [ झुणी] । ध्वनि । त्वथ्वद्वध्वां चछजझा: क्वचित् इति झः ॥ [सा, साणो] । श्वन् । सर्वत्रेति वलुक् । अन्त्यव्यं० - न-स्योर्मुक् । अतिदेशात् राज्ञ इत्यात्वम् । पुंस्यन आणो राजवच्चेत्यनः स्थाने आणश्च । सेझैः ॥ १.५२ ॥ वन्द्र-खण्डिते णा वा ॥ १.५३ ॥ [ वुन्द्रं ] । वन्द्रवर्जनात् [न] सर्वत्रेति रलुक् ॥ १.५३ ॥ गवये वः ॥ १.५४ ॥ गउआ । गौरादिङीबाधकः स्वस्रादेर्डा ॥ १.५४ ॥ प्रथमे प-थोर्वा ॥ १.५५ ॥ [पुढुमं] । मेथिशिथिरशिथिलप्रथमे थस्य ढ इति ढः ॥ १.५५ ॥ ____ज्ञो णत्वेऽभिज्ञादौ ॥ १.५६ ॥ [अहिण्j ] । अभिज्ञ । खघथधभाम् । म्नज्ञोर्णः इति तस्य णः । अनादौ - द्वित्वम् ॥ अहिज्जो, सव्वज्जो । ज्ञो ज इति अलुक् । अनादौ० - द्वित्वम् ॥ [पण्णो] । प्राज्ञ । हूस्वः संयोगे । म्नज्ञोर्णः । द्वित्वम् ॥ १.५६ ॥ १. (राजवच्च इति अतिदेशः ।) २. चन्द्र० - क.ख. । ३. (सर्वत्र लवरामवन्द्रे इत्यत्र) ४. (गौरादिभ्यो मुख्यान्डी) ५. अभिण्णू - ता. । ६. समासे वा - द्वित्वम् - दी. । Page #36 -------------------------------------------------------------------------- ________________ २२ मलधारि-श्रीनरचन्द्रसूरि - विरचितः एच्छ्य्यादौ ॥ १.५७ ॥ [पाद:- १ [ सेज्जा ] । शय्या । शषोः सः । द्यय्यर्यां जः । एत्वे कृते तैलादित्वाद् द्वित्वम् । एवं प्रायोऽन्यत्राऽपि । प्रथमं तु द्वित्वे 'आवासय'मित्यादावपि लुप्तयरवशषसामिति दीर्घात् प्राक् सकारस्य द्वित्वप्रसङ्गः ॥ [ सुंदेरं ] । सौन्दर्य । उत् सौन्दर्यादौ । ब्रह्मचर्यतूर्येति र्यस्य रः ॥ [ गेंदुअं ] । कन्दुक । मरकतमदकले गः कन्दुके त्वादौ(देः) इति कस्य गः ॥ [ एत्थ ] । अत्र । त्रपो हि [ह]त्था: ।। १.५७ ॥ वल्लयुत्कर- पर्यन्ता-ऽऽश्चर्ये वा ॥ १.५८ ॥ [पेरंतो, पज्जंतो ] । पर्यन्त । एतः पर्यन्ते र्यस्य रः । द्यय्यर्यां जः । अनादौ शेषादेशयोर्द्वित्वम् ॥ [ अच्छेरं; अच्छरियं, अच्छअरं, अच्छरिज्जं, अच्छरीयं ] । आश्चर्य । ह्रस्वः संयोगे । ह्रस्वात् थ्यश्चत्सेति छ । द्वितीयतु० । आश्चर्ये रः । पक्षे अतो रियाररिज्जरीयं इति र्यस्य चत्वार आदेशाः ।। १.५८ ॥ - ब्रह्मचर्ये चः ॥ १.५९ ॥ [ बम्हचेरं ] । ब्रह्मचर्य । सर्वत्रेति रलुक् । पक्ष्मश्मष्मस्मह्मां म्हः । ब्रह्मचर्यतूर्य० - र्यस्य रः ।। १.५९ ॥ तोऽन्तरि ॥ १.६० ॥ [ अंतेउरं, अंतेआरी ] । अन्तर् - पुर, अन्तर् - चारिन् । ङञणनो व्यञ्जने । अन्त्यव्यञ्जनस्य - रलुक् ॥ [ अंतो ] | अन्तः सप्तम्यन्तः संस्कृतसिद्धः । अतो डो विसर्गस्य इति डो वीसंभनिवेसिआणं । विश्रम्भनिवेशित । सर्वत्रेति रलुक् । लुप्तयरवशषसामिति दीर्घः । आम् । टा- आमोर्णः । जस्शस्ङसीति दीर्घः ॥ १.६० ॥ १. अच्छरिअं मु. २. अच्छरीअं मु.। ३. सेर्डो: - ताटि । Page #37 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः ओत् पद्मे ॥ १.६१ ॥ [ पोम्मं ] । पद्म । कगटडेति दलुक् । तैलादौ - द्वित्वम् ॥ पउमं इत्यत्र पद्मछद्ममूर्खेति मात् प्राग् उ । कगेति दलुक् ॥ १.६१ ॥ नमस्कार - परस्परे द्वितीयस्य ॥ १.६२ ॥ सूत्रम्-५७-६६] २३ [ नमोक्कारो ] । नमस्कार । कगटडेति सलुक् । तैलादौ द्वित्वम् ॥ [ परोप्परं' ] । परस्पर । सि । गुणाद्याः क्लीबे वा - क्लीबत्वम् ॥ १.६२ ॥ वाऽप ॥ १.६३ ॥ ओप्पेइ । अर्पि । ति । त्यादीनामितीच् । णेरदेदावावे - एत् । सर्वत्रेति रलुक् । तैलादौ द्वित्वम् ॥ अप्प | अर्पित । लुगावी क्तभावकर्मसु इति णिग्लुक् । व्यञ्जनाददन्ते । क्ते - इत्वम् ॥ १.६३ ॥ स्वपावुच्च ॥ १.६४ ॥ [ सोवइ, सुवइ ] | स्वप् । तिव् । इच् । व्यञ्जनाददन्ते । सर्वत्रेति वलुक् । पो वः ॥ १.६४ ॥ नात् पुनर्यादाई वा ॥ १.६५ ॥ न । सि ॥ [ उणा ] । पुनर् । बाहुलकादादेरपि पस्य लुक् । अम् । अम्स्यमो: अव्ययस्य - लुक् ॥ १.६५ ॥ वाऽलाब्वरण्ये लुक् ॥ १.६६ ॥ [ लाउं, लाऊ ]। अलाबु, अलाबू । सर्वत्रेति वलुक् (?) || [ आरण्णकुंजरो ] । आरण्यकुञ्जर । अरण्ये भवो जातो वा आरण्यः । केचिदरण्यात् पथिन्यायाध्यायेत्यस्याऽकञो नरवर्जं विकल्पमाहुः । ततो भवेऽर्थे तन्मताभिप्रायेण रूप्योत्तरपदारण्याण्ण इति ण । अधो मनयाम् । द्वित्वम् । सि → डो १. बाहुलकात् फो न भवति (ष्पस्पयो: फ इत्यनेन ) - खटि ताटि । २. अप्पिअं - क.ख.मु. । ३. (अत्र कगचजतद० इति सूत्रेण भाव्यम् ।) ४. केचिन्नरवर्जं पूर्वसूत्रे विकल्पमाहुरियण् (रिति ण) । अन्यथाऽकञ् स्यात् - ताटि. । Page #38 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः २४ [ व्व ] । मिवपिवेति व्व ॥ [ वेलंत ] । वेलृ गतौ । शतृ । शत्रानशः । व्यञ्जनाददन्ते ॥ १.६६ ॥ वाऽव्ययोत्खातादावदातः ॥ १.६७ ॥ [ चमरो]। चामर । वाऽक्ष्यर्थेति पुंस्त्वम् ॥ [ परिट्ठविओ ] । प्रति-स्था । संस्कृतवाक्येन क्तः । लुगावीतेति आविः । निःप्रती ओत्पति परि ॥ [पाययं ] । प्राकृत । ऋतोऽत् ॥ [ तलवेंटं ] । तालवृन्त । इदेदोन्ते इति ऋत एदोत् । वृन्ते ण्ट इति त(न्त)स्य ण्टः ॥ [ बम्हणो ] । ब्राह्मण । पक्ष्मष्मश्मस्मह्मां म्हः ॥ [ पुव्वण्हो ] । पूर्वाह्ण । सूक्ष्मश्नष्णस्नेति ण्ह ।। [ दव्वग्गी ] । दवाग्निं । ह्रस्वः सं० । अधो मनयाम् ॥ [पाद:- १ [ चडु, चाडू ]। चटु, चाटु । सि । अन्त्यव्यं । अक्लीबे सौ दीर्घः ॥ १.६७ ॥ घञ्वृद्धेर्वा ॥ १.६८ ॥ [ पत्थवो ] । प्रस्ताव । स्तस्य थोऽसमस्तस्तम्बे । द्वितीयतुर्ययोः ० ॥ १.६८ ॥ मांसादिष्वनुस्वारे ॥ १.७० ॥ अनादेरपि ॥ - महाराष्ट्रे ॥ १.६९ ॥ [ मरहट्टं, मरहट्ठ ] | महाराष्ट्र । महाराष्ट्रे हरोर्व्यत्ययः । ह्रस्वः सं० । ष्टस्याऽनुष्ट्रेष्टासन्दिष्टे - ष्टस्य ठः । द्वितीय० ॥ १.६९ ॥ [ संजत्तिओ ] । सांयात्रिक । आदेर्यो जः [ मासं ] । मांस । मांसादेर्वा अनुस्वारलुक् ॥ १.७० ॥ १. वेल्लंतो - मु. । रमेः संखुड्डा खुड्डोब्भावेति वेल्लादेश: - दी. । २. ०स्था । स्थष्ठाथक्कचिट्ठ० । संस्कृत० - क.ख. । ३. दावाग्नि - क. । ४. पुंनपुंसकः - ताटि । Page #39 -------------------------------------------------------------------------- ________________ सूत्रम्-६७-७८] प्राकृतप्रबोधः श्यामाके मः ॥ १.७१ ॥ इः सदादौ वा ॥ १.७२ ॥ [निसिअरो] । निशाकर, निशाचर ॥ [कुप्पिसो] । कूर्पास । हुस्वः संयोगे ॥ १.७२ ॥ आचार्ये चोऽच्च ॥ १.७३ ॥ [आइरिओ] । आचार्य । हूस्वः सं० । स्याद्भव्यचैत्येति यात् प्राक् इ ॥ १.७३ ॥ ईः स्त्यान-खल्वाटे ॥ १.७४ ॥ [ठीणं, थीणं] । स्त्यान । स्त्यानचतुर्थार्थे वेति स्तस्य ठः । स्तस्य थोऽस्मस्तस्तम्बे - थः । नो णः ॥ थिण्णमिति तु सेवादौ वा - द्वित्वे हुस्वः संयोगे च ॥ [खल्लीडो] । खल्वाट । सर्वत्रेति वलुक् । अनादौ० - द्वित्वम् । टो डः ॥ [संखायं] । स्त्य सङ्घाते सम्पूर्वः । क्तः । समः स्त्यः खाः । कगेति तलुक् । यश्रुतिः ॥ १.७४ ॥ उ: सास्ना-स्तावके ॥ १.७५ ॥ [सुण्हा ] । सास्ना । सूक्ष्मश्नष्णस्नगलक्ष्णां ग्रहः ॥ [थुवओ] । स्तावक । स्तस्य थोऽसमस्तस्तम्बे ॥ १.७५ ॥ ऊद् वाऽऽसारे ॥ १.७६ ॥ __ आर्यायां यः श्वश्र्वाम् ॥ १.७७ ॥ [अज्जू] । आर्या । हुस्वः सं० । द्यय्यर्यां जः । अनादौ० - द्वित्वम् ॥ १.७७ ॥ एद् ग्राह्ये ॥ १.७८ ॥ [गेझं] । ग्राह्य । सर्वत्रेति रलुक् । साध्वसध्यह्यां झः । तैलादौ प्रसङ्गे द्वितीयतुर्ययोः० ॥ १.७८ ॥ Page #40 -------------------------------------------------------------------------- ________________ ६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ द्वारे वा ॥ १.७९ ॥ [ देरं] । द्वार । सर्वत्रेति वलुक् ।। पक्षे - पद्मछ।ति वात् प्राक् उ । करोति वलुक् - दुआरं ॥ कगटडेति दलुक् - वारं ॥ सर्वत्रेति वलुक् - दारं ॥ [नेरइओ, नारइओ ] । नैरयिक, नारकिक । निरये भवो जातो वा, नरके भवो जातो वा । अध्यात्मादिभ्य इकण् ॥ [पच्छेकम्मं] । पश्चात्कर्मन् । हूस्वात् थ्यश्चत्सप्सामनिश्चले इति छ । अनादौ० - द्वित्वम् ।। [ असहेज्जदेवासुरा] । असहायदेवासुर । आर्षत्वादेत्वं यस्य जश्च । तैलादौ - द्वित्वम् ॥ १.७९ ॥ पारापते रो वा ॥ १.८० ॥ मात्रटि वा ॥ १.८१ ॥ [एत्तिअमेत्तं] । एतावन्मात्र । इदंकिमश्च डेत्तिअडेत्तिलडेदहाः - डावतः स्थाने डेत्तिअ एतल्लुक् च । सर्वत्रेति रलुक् । तैलादौ - द्वित्वम् ॥ १.८१ ॥ उदोद् वाऽऽर्दै ॥ १.८२ ॥ [ उल्लं] । आर्द्र । सर्वत्रेति ऊर्ध्वरलुक् । कगटडेति दलुक् । हरिद्रादौ लः इति रस्य लत्वम् । तैलादौ - द्वित्वम् ॥ [बाहसलिलपवहेण] । बाष्पसलिलप्रवाह । बाष्पे होऽश्रुणि(णि) - हः । घवृद्धा हस्वः ॥ आई । णिज् । तिव् । त्यादीनामितीच् । णेरदेदावावे - एत्वम् । लत्वे द्वित्वे च उल्लेई ॥ १.८२ ॥ १. असहाय्य इति वा प्रकृतिः - दी. । असहाय-असहाय्य इति वा वाक्यखण्डमिदम् - ताटि. । २. ओल्लेइ - कता. । Page #41 -------------------------------------------------------------------------- ________________ सूत्रम्-७९-८६] प्राकृतप्रबोधः ओदाल्यां पङ्क्तौ ॥ १.८३ ॥ ह्रस्वः संयोगे ॥ १.८४ ॥ - [ अम्बं ] । आम्र । ताम्राम्रे म्बः ॥ [विरहग्गी ] । विरहाग्नि । अधो मनयाम् [ मुणिंदो ] । मुनीन्द्र । द्रे रलुक् ॥ [ गुरुल्लावा ] । गुरूल्लाप । जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ [ मिलिच्छो ] । म्लेच्छ । ह्रस्वे सति लात् इत्यनेन लात् प्राक् इ ॥ [ दिट्ठिक्कथणवट्टं]। दृष्टैकस्तनपृष्ट । इत् कृपादौ । ष्टस्याऽनुष्ट्रेति ठः । द्वितीयतुर्य० । एक । सेवादौ वा द्वित्वम् । स्तस्य थोऽसमस्तस्तम्बे । नो णः । ऋतोऽत् । पो वः । कगटडेति षलुक् । द्वितीयेति द्वित्वम् ॥ [ अहरुद्वं] । अधरोष्ठ । खघथधभाम् । ह्रस्वे कगटडेति षलुक् । द्वितीयतुर्ययो० ॥ [ आयासं ] । आकाश । कगेति कलुक् । शषोः सः ॥ [ईसरो]। ईश्वर । सर्वत्रेति वलुक् । शषोः सः ।। [ ऊसवो ] । उत्सव । अनुत्साहोच्छन्ने त्सच्छे - ऊकारः ॥ १.८४ ॥ इत एद् वा ॥ १.८५ ॥ व - - नलुक् । अनादौ ० - २७ द्वित्वम् ॥ [ वेण्हू ] । विष्णु । सूक्ष्मस्त्रष्णश्नह्नेति ण्ह ।। [पेट्टं]। पृष्ट । पृष्टे वाऽनुत्तरपदे - इः ॥ [ बेल्लं]। बिल्व । सर्वत्रेति वलुक् । तैलादौ अनादौ० च द्वित्वम् ॥ १.८५ ॥ किंशुके वा ॥ १.८६ ॥ [ केसुअं, किंसुअं ] । किंशुक । मांसादेर्वेति वाऽनुस्वारलुक् । शषोः सः ॥ १.८६ ॥ १. अत्र गुणाद्याः क्लीबे वा क्लीबत्वम् - खटि । २. यदि प्रथमं ह्रस्वः संयोगे इति क्रियते, सर्वत्रेति वलुकि लुप्तयरवेति पुनर्दीर्घः - दी. । Page #42 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ मिरायाम् ॥ १.८७ ॥ पथि-पृथिवी-प्रतिश्रुन्-मूषिक-हरिद्रा-बिभीतकेष्वत् ॥ १.८८ ॥ [ पुहई, पुढवी ] । पृथिवी । उदृत्वादौ । खघथधभाम् । निशीथपृथिव्योर्वेति ढः ॥ [ पडंसुआ ] । प्रतिश्रुत् । प्रत्यादौ डः । वक्रादावन्त इत्यनुस्वारः । शषोः सः । सर्वत्रेति __ रलुक् । स्त्रियामादविद्युतः ॥ [हलद्दी, हलद्दा ] । हरिद्रा । हरिद्रादौ लः । द्रे रो नवेति रलुक् । अनादौ० - द्वित्वम् । छायाहरिद्रयोरिति वा ङी ॥ [बहेडओ]। बिभीतक । खघथधभाम् । एत पीयूषापीडेति एत्वम् । प्रत्यादौ डः इति तस्य डत्वम् ॥ [पंथं ] । पन्थ । स्वर्त पथुण् गतौ । पथ्यतेऽस्मिन्निति पन्थः । पुनाम्नि घः - घप्रत्ययः । अम् । अमोऽस्य । मोऽनुस्वारः ॥ किरेरहिर किलार्थे वा - किरप्रयोगः । देसित्ता । दिश् । क्त्वा । व्यञ्जनाददन्ते । एच्च क्त्वातुम्तव्येति इ: । युवर्णस्य गुणः । सर्वत्रेति वलुक् । अनादौ० - द्वित्वम् ॥ १.८८ ॥ शिथिलेगुदे वा ॥ १.८९ ॥ [सढिलं, पसढिलं] । शिथिल, प्रशिथिल । मेथिशिथिरशिथिलेति थस्य ढः ॥ १.८९ ॥ तित्तिरौ रः ॥ १.९० ॥ इतौ तो वाक्यादौ ॥ १.९१ ॥ [जंपिआवसाणे ] । कथित-अवसान । कथण् । कथेर्वज्जरपज्जरोप्पालेति जंप । क्त । व्यञ्जनाददन्ते । क्ते - इ॥ [पुरिसो त्ति] । पुरुष इति । पुरुषे रोः - इः । शषोः सः । सि → डो । इतेः स्वरात् तश्च द्विः - इलुक् द्वित्वं च ॥ १.९१ ॥ १. मीयते- नयति स्थविरेति साधुः मिरा- सीमा - खटि.। मीयते- परिच्छिद्यते वस्तु अनयेति स्थविरपिठिरेति (उ. ४१७) मिरा निपातः मर्यादावाचकः - कटि.। मीयते स्थविरेति साधुः - ताटि. । २. स्वत पथुण गतौ । उदितः स्व० । पथ्यतेऽनेनेति पन्थः । चुरादि० स्वरविधिगमग्रहामल् (?) - लप्र० - खटि. । Page #43 -------------------------------------------------------------------------- ________________ सूत्रम्-८७-९५] प्राकृतप्रबोधः 'ईज्जिह्वा-सिंह-त्रिंशद्-विंशतौ त्या ॥ १.९२ ॥ [सीहो ] । सिंह । मांसादेर्वा ॥ [वीसा, तीसा] । विंशति, त्रिंशत् । विंशत्यादेखंगित्यनुस्वारलुक् । विद्युद्वर्जनादसङ्ख्या शब्दस्य प्रायो विधिरिति स्त्रियामाद० इति नाऽऽत्वं, किन्तु आद् इत्याप् । लुगित्यलुक् ॥ १.९२ ॥ लुंकि निरः ॥ १.९३ ॥ [नीसरइ] । निर्-सरति । कगेति तलुक् । * अथवा - सुं गतौ । तिव् । त्यादीनामितीच् । ऋवर्णस्याऽर् । व्यञ्जनाददन्ते ॥ [निस्सहाइँ] । निर्-सह । निर्दुरोर्वा - लुग्निषेधः । जस् । जस्शस इं० ॥ १.९३ ॥ द्वि-न्योरुत् ॥ १.९४ ॥ [दुमत्तो] । द्विमात्र ॥ [ दुआई ] । द्विजाति ॥ [दुरेहो] । द्विरेफ । फो भहौ - हः ॥ [दुइओ] । द्वितीय । पानीयादिष्वित् - इ ॥ नि( णु )मज्जइ । षद्लूं । नेः सदो मज्जः । तिव् → इच् । व्यञ्जनाददन्ते । वाऽऽदौ - णत्वम् । * निमज्जतीति सिद्धस्य वा ॥ [णुमन्नो] । निमग्न । वाऽऽदौ - णत्वम् । कगटडेति गलुक् । नो णः । अनादौ० - द्वित्वम् ।। निवडइ । पत्लु । पो वः । सदपतोर्डः । तिव् → इच् । व्यञ्जनाददन्ते ॥ १.९४ ॥ प्रवासीक्षौ ॥ १.९५ ॥ [पावासुओ] । प्रवासिन् । अतः समृद्ध्यादौ वा - आत्वम् । स्वार्थे कश्च वा ॥ [उच्छू] । इक्षु । छोऽक्ष्यादौ ॥ १.९५ ॥ १. ईजिह्वा० - मु.क.ख. । २. उभयप्राप्ते गलोप: - ताटि. । ३. धातूपसर्गयोरभेदेनाऽनादित्वं, ततः पो वः - ताटि. । Page #44 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ युधिष्ठिरे वा ॥ १.९६ ॥ [जहुट्ठिलो ] । युधिष्ठिर । आदेर्यो जः । उतो मुकुलादिष्वदित्यत् । हरिद्रादौ लः ॥ १.९६ ।। ओच्च द्विधाकृगः ॥ १.९७ ॥ किज्जइ । कृग् । ते । त्यादीनामितीच् । क्यः शिति । ईयइज्जौ क्यस्य इति क्यस्य इज्ज । लुक् इति ऋलुक् ॥ [ दोहाइअं] । द्विधाकृत । इत् कृपादौ । [ दुहा वि] । द्विधा अपि । पदादपेर्वा इति अलुक् । पो वः ॥ [सो] । तद् । अन्त्यव्यं० । सि । तदश्च तः सोऽक्लीबे । वैतत्तदः इति सेझैः ॥ १.९७ ॥ वा निर्झरे ना ॥ १.९८ ॥ हरीतक्यामीतोऽत् ॥ १.९९ ॥ [ हरडई] । हरीतकी । प्रत्यादौ डः ॥ १.९९ ॥ ___ आत् कश्मीरे ॥ १.१०० ॥ [ कम्हारा] । कश्मीर । पक्ष्मश्मष्मेति म्ह ॥ १.१०० ॥ पानीयादिष्वित् ॥ १.१०१ ॥ जिअइ, जिअउ । जीवति, जीवतु इति सिद्धप्रकृतेः ।। [विलिअं] । व्रीडित । डो लः ॥ [ दुइअं] । द्वितीय । द्विन्योरुत् ॥ [पलिविअं] । प्रदीपित । प्रदीपिदोहदे लः इति दस्य लः ॥ [ओसिअंतं] । षद्लं वि० अव-पू० । शतृ । शत्रानशः - न्त । व्यञ्जनाददन्ते । अवापोते - अवस्य ओत्वम् ॥ [वम्मिओ ] । वल्मीकं । सर्वत्रेति ललुक् ॥ १.१०१ ।। १. मीदादेशः (?) - खटि. । Page #45 -------------------------------------------------------------------------- ________________ ३१ सूत्रम्-९६-१०९] प्राकृतप्रबोधः उज्जीर्णे ॥ १.१०२ ॥ ऊहीन-विहीने वा ॥ १.१०३ ॥ [पहीणजरमरणा] । प्रहीनजरामरण । दीर्घहस्वौ मिथो वृत्तौ - हुस्वः ॥ १.१०३ ॥ तीर्थे हे ॥ १.१०४ ॥ [तूहं] । तीर्थ । दुःखदक्षिणतीर्थे वा - हः ॥ १.१०४ ॥ एत् पीयूषा-ऽऽपीड-बिभीतक-कीदृशेदृशे ॥ १.१०५ ॥ [आमेलो] । आपीड । नीपापीडे मो वा इति पस्य मः । डो लः ॥ [बहेडओ ] । बिभीतक । पथिपृथिवी० - अत्वम् । प्रत्यादौ डः ॥ [ केरिसो] । कीदृश । दृशः क्विप्टक्सक्ः - रिः ॥ १.१०५ ॥ नीड-पीठे वा ॥ १.१०६ ॥ [ने९ ] । नीड । सेवादौ वेति द्वित्वम् ॥ [ पेढं] । पीठ । ठो ढः ॥ १.१०६ ॥ उतो मुकुलादिष्वत् ॥ १.१०७ ॥ [गरुई ] । गुर्वी । तन्वीतुल्येषु - वात् प्राक् उः ॥ [जहुट्ठिलो] । युधिष्ठिर । युधिष्ठिरे वा - इत उत्वम् । हरिद्रादौ लः ॥ [ सोअमल्लं] । सौकुमार्य । औत ओत् । हूस्वः संयोगे । पर्यस्तपर्याणसौकुमार्ये ल्लः ॥ [गलोई ] । गुडूची । डो लः । ओत् कूष्माण्डीतूणीरेति ऊकारस्य ओत्वम् ॥ १.१०७ ॥ वोपरौ ॥ १.१०८ ॥ [अवरिं] । उपरि । संस्कृतसिद्धः । वक्रादावन्तः ॥ १.१०८ ।। गुरौ के वा ॥ १.१०९ ॥ १. नेडं - मु. । नेड्डु - ता. । २. गुरौ के वा । गुरुरेव गुरुक । स्वार्थे क० - क.ख. । Page #46 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ इर्भुकुटौ ॥ १.११० ॥ पुरुषे रोः ॥ १.१११ ॥ [पउरिसं] । पौरुष । अउ: पौरादौ चेति अउः । एकदेशविकृतमनन्यवद् (न्या. सं. १.७)। अनेन इत्वम् ॥ १.१११ ॥ ई क्षुते ॥ १.११२ ॥ ऊत् सुभग-मुसले वा ॥ १.११३ ॥ [ सूहवो ] । सुभग । ऊत्वे दुर्भगसुभगे व इति गस्य वः ॥ १.११३ ॥ ___ अनुत्साहोच्छन्ने त्स-च्छे ॥ १.११४ ॥ [ऊसुओ] । उद्-शुक । अन्त्यव्यं० - दलुक् । संस्कृते च्छस्य सिद्धत्वादूत्वम् ॥ [ उच्छाहो ] । उत्साह । हुस्वात् थ्यश्चेति छः ॥ १.११४ ॥ लुकि दुरो वा ॥ १.११५ ॥ [ दूहवो ] । दुर्भग । निर्दुरोर्वेति वा लुग्निषेधात् अन्त्यव्यं० - वा रलुक् । ऊत्वे दुर्भगसुभगे वः ॥ १.११५ ॥ ओत् संयोगे ॥ १.११६ ॥ [पोक्खरं ] । पुष्कर । ष्कस्कयो म्नि । तैलादिप्रसङ्गे द्वितीयतुर्ययोरिति । [लोद्धओ, मोत्था ] । लुब्धक, मुस्ता । तैलादिप्रसङ्गे पूर्वः ॥ मुद्गरादिषु तैलादौ - द्वित्वम् ॥ १.११६ ॥ कुतूहले वा, ह्रस्वश्च ॥ १.११७ ॥ [ कोउहल्लं] । कुतूहल । सेवादौ वा - द्वित्वम् ॥ १.११७ ।। __ अदूतः सूक्ष्मे वा ॥ १.११८ ॥ [सण्हं] । सूक्ष्म । सूक्ष्मश्नष्णस्नेति ग्रहः ॥ १.११८ ॥ १. ई: क्षुते - मु. । ई क्षुते - ख.ता. । २.०होत्सन्ने - मु. । ०होच्छन्ने - ता. । ३. (अघोषे प्रथमोऽशिटः, प्रथमादधुटि शश्छ: इत्यनेन ।) ४. (द्वितीयतुर्ययोरिति) Page #47 -------------------------------------------------------------------------- ________________ सूत्रम्-११०-१२७] प्राकृतप्रबोधः दुकूले वा, लश्च द्विः ॥ १.११९ ॥ ईर्वोद्व्यूढे ॥ १.१२० ॥ उर्दू-हनूमत्-कण्डूय-वातूले ॥ १.१२१ ॥ [भुमया ] । भ्रू । भ्रुवो मयाडमयेति स्वार्थे मयाप्रत्ययः ॥ [ हनुमंतो] । हनूमत् । आल्विल्लोल्लालवन्तमन्तेत्तेरमणा मतोः इति मन्तादेशः ॥ १.१२१ ॥ __ मधूके वा ॥ १.१२२ ॥ इदेतौ नूपुरे वा ॥ १.१२३ ॥ ओत् कूष्माण्डी-तूणीर-कूर्पर-स्थूल-ताम्बूल-गुडूची-मूल्ये ॥ १.१२४ ॥ [कोहली । कूष्माण्डी । ] कूष्माण्ड्यां ष्मो लस्तु ण्डो वा इति ष्मास्थाने हत्वं डश्च (ण्डस्य च) लत्वं वा ॥ [कोप्परं ] । कूर्पर । तैलादौ ॥ [थोरं] । स्थूल । कगटडेति सलुक् । स्थूले लो रः ॥ [गलोई । गुडूची ] । उतो मुकुलादिष्वत् इति गु-उकारस्याऽत् ।। [मोल्लं] । मूल्य । सेवादौ वा - द्वित्वम् ॥ १.१२४ ॥ स्थूणा-तूणे वा ॥ १.१२५ ॥ ऋतोऽत् ॥ १.१२६ ॥ [घट्टो ] । घृष्ट । ष्टस्याऽनुष्ट्रेति ठः । द्वितीयतुर्य० ।। [ दुहाइअं] । द्विधाकृत । ओच्च द्विधाकृगः ॥ १.१२६ ॥ आत् कृशा-मृदुक-मृदुत्वे वा ॥ १.१२७ ॥ [माउकं] । मृदुक । सेवादौ वा - द्वित्वम् ॥ [माउक्वं, मउत्तणं] । मृदुत्व । शक्तमुक्तदष्टरुग्णेति त्वस्य कः । अनादौ० - द्वित्वम् । त्वस्य डिमात्तणौ वेति त्तणः ॥ १.१२७ ॥ Page #48 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ इत् कृपादौ ॥ १.१२८ ॥ [गिंठी ] । गृष्टि । वक्रादावन्त इत्यनुस्वारः ॥ [पिच्छी ] । पृथ्वी । त्वथ्वद्वध्वामिति थ्वस्य छकारस्तस्य द्वितीयतुर्येति चकारः ॥ [इड्डी ] । ऋद्धि । श्रद्धद्धिमूर्द्धाद्धेऽन्ते वा इति खेर्डः । द्वितीयतुर्येति द्वित्वम् ॥ [किच्चा] । कृत्या । त्योऽचैत्ये - त्यस्य चः ॥ [विञ्चुओ] । वृश्चिक । वृश्चिके श्चेञ्चुर्वा इति श्चेः ञ्चुरादेशः ॥ [वाहित्तं ] । व्याहृत । अधो मनयाम् । सेवादी वेति तस्य द्वित्वम् ॥ [विइण्हो] । वितृष्ण । सूक्ष्मश्नष्णेति ग्रहः ॥ [छिहा ] । स्पृहा । स्पृहायां छः ॥ [रिद्धी ] । ऋद्धि । रिः केवलस्य ॥ १.१२८ ॥ __पृष्ठे वाऽनुत्तरपदे ॥ १.१२९ ॥ [पिट्ठी] । पृष्ट(ष्ठ) । जातेरयान्त० - ङी ॥ पिट्ठिपरिट्ठवियं । पिट्ठी । प्रतिष्ठा । णिग् । क्त । गुर्वादेरविर्वेति णेरविः । लुगित्यालुक् । दीर्घहस्वौ मिथो वृत्तौ । निःप्रती ओत्परी० ॥ १.१२९ ॥ मसृण-मृगाङ्क-मृत्यु-शृङ्ग-धृष्टे वा ॥ १.१३० ॥ [मिच्चू ] । मृत्यु । त्योऽचैत्ये ॥ १.१३० ॥ उदृत्वादौ ॥ १.१३१ ॥ [पुहई ] । पृथिवी । पथिपृथिवीति थेरिकारस्य अत्वम् ॥ [पाउसो] । प्रावृष् । दिक्प्रावृषोः सः ॥ १. इद्धी - मु. । इड्डी - ता. । २. जातेरयान्तेति, अजातेः पुंस इति वा ङीः - ताटि. । ३. वेमाजल्यादित्वात् स्त्रीत्वे जातेरयां० - ङी । दीर्घहुस्वौ० - हुस्वः । निःप्रती ओत्परी० । वाऽव्ययोत्खातेति हुस्वः - ताटि.। (अत्र 'परिस्थापित' इति संस्कृतसिद्धमेवाऽऽदृतम् ।) ४. ०ओत्परीति परि । ष्टस्याऽनुष्ट्रेति - दी. । (अत्र 'पृष्ट' इति प्रकृतित्वेनाऽऽदृतम् ।) ५. मिच्चु - मु. । मिच्चू - ता. । Page #49 -------------------------------------------------------------------------- ________________ सूत्रम्-१२८-१४०] प्राकृतप्रबोधः [ पहुडि, पाहुडं] । प्रभृति, प्राभृत । प्रत्यादौ डः ॥ [वृंदावणो] । वृन्दावन । वाऽक्ष्यर्थवचनाद्या इति पुंस्त्वम् ।। [ वुड्डो, वुड्डी ] । वृद्ध, वृद्धि । दग्धविदग्धवृद्धिवृद्धे ढः इति द्धस्य ढः ॥ [ उज्जू] । ऋजु । तैलादौ - द्वित्वम् ॥ [ पुहुवी] । पृथ्वी । तन्वीतुल्येषु - वात् प्राक् उः ॥ १.१३१ ।। निवृत्त-वृन्दारके वा ॥ १.१३२ ॥ वृषभे वा वा ॥ १.१३३ ॥ गौणान्त्यस्य ॥ १.१३४ ॥ [ माउसिआ, पिउसिआ ] । मातृस्वस, पितृस्वसृ । मातृपितुः स्वसुः सिआच्छौ - सिआऽऽदेशः ॥ १.१३४ ॥ मातुरिद् वा ॥ १.१३५ ॥ उदूदोन्मृषि ॥ १.१३६ ॥ इदुतौ वृष्ट-वृष्टि-पृथक्-मृदङ्ग-नप्तृके ॥ १.१३७ ॥ [मिइंगो] । मृदङ्ग । इः स्वप्नादौ इति दकारस्य इकारः ॥ १.१३७ ॥ वा बृहस्पतौ ॥ १.१३८ ॥ [ बिहप्फई ] । बृहस्पति । ष्यस्पयोः फ इति स्पस्य फः ॥ १.१३८ ॥ इदेदोद् वृन्ते ॥ १.१३९ ॥ [विण्टं] । वृन्त । वृन्ते ण्टः ॥ १.१३९ ॥ रिः केवलस्य ॥ १.१४० ॥ [रिच्छो ] । ऋक्ष । ऋक्षे वा - छः ॥ १.१४० ॥ १. प्रथमादेशकरणं गौणस्येति निवृत्त्यर्थम् । यद्वा गौणस्येत्यन्त्यऋकारसम्बद्धात्तन्निवृत्तौ गौणस्येति निवृत्तम् - खटि. । Page #50 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ ऋणर्वृषभत्र्वृषौ वा ॥ १.१४१ ॥ [ उज्जू] । ऋजु । उदृत्वादौ - ऋकारस्य उ: । तैलादौ - द्वित्वम् ॥ १.१४१ ॥ दृशः क्विप्-टक्-सकः ॥ १.१४२ ॥ [ केरिसो, एरिसो] । कीदृश, ईदृश । एत् पीयूषापीडेति एत्वम् ॥ [ तुम्हारिसो] । युष्मादृश । युष्मद्यर्थपरे तः ॥ १.१४२ ॥ आदृते ढिः ॥ १.१४३ ॥ __ अरिदृप्ते ॥ १.१४४ ॥ [दरिओ] । दृप्त । कगटडेति पलोपे दृप्ते - द्वित्वनिषेधः ॥ १.१४४ ॥ तृत इलिः क्लृप्त-क्लृन्ने ॥ १.१४५ ॥ [किलित्तकुसुमोवयारेसु] । क्लृप्तकुसुमोपचारे । सुप् । भिस्भ्यस्सुपि - एत्वम् ॥ क्लिदिधातुं केचित् लकारस्वरोपान्त्यं पठन्ति, तन्मते क्लृन्न इति सिद्धम् ॥ १.१४५ ॥ एत इद् वा वेदना-चपेटा-देवर-केसरे ॥ १.१४६ ॥ [महमहिअ] । सं गतौ प्रपूर्वः । महमहो गन्धे । क्त । व्यञ्जनाददन्ते । क्ते - इकारः ॥ १.१४६ ॥ ऊः स्तेने वा ॥ १.१४७ ॥ [थूणो] । स्तेन । स्तस्य थोऽसमस्तस्तम्बे इति स्तस्य थः ॥ १.१४७ ॥ ऐत एत् ॥ १.१४८ ॥ [ वेज्जो] । वैद्य । द्यय्यर्यां जः । तैलादौ - द्वित्वम् । [केढवो] । कैटभ । सटाशकटकैटभे ढः - टस्य ढः । कैटभे भो वः - भस्य वः ॥१.१४८॥ इत् सैन्धव-शनैश्चरे ॥ १.१४९ ॥ [ सणिच्छरो] । शनैश्चर । हूस्वात् थ्यश्चत्सप्सामनिश्चले - छः ॥ १.१४९ ॥ १. दृशः० । सदृग् वर्णो यस्य सदृग्वर्णः । सदृग्बन्दिन् मङ्गलपाठकः । यद्वा सदृशश्च ता वन्द्यश्च तदा ईदन्तः शब्द इति सदृक्ष्यः । कीदृश० - ख. । २. क्लृप्तः कुसुमोपचारो येन स - खटि. । ३. प्रसृतं प्रसारितं दशनकेशरं यत्र वदने वचने वा - खटि.। Page #51 -------------------------------------------------------------------------- ________________ २७ सूत्रम्-१४१-१५७] प्राकृतप्रबोधः सैन्ये वा ॥ १.१५० ॥ सिन्नं । तैलादौ - द्वित्वम् ॥ १.१५० ॥ __अइर्दैत्यादौ च ॥ १.१५१ ॥ [दइच्चो] । दैत्य । त्योऽचैत्ये - चः ॥ [अइसरिअं । ऐश्वर्य । सर्वत्रेति वलुक् । ततः शषोः सः । अइश्च । ततः स्याद्भव्यचैत्य चौर्येति यात् प्राक् इः ॥ [चेइअं] । चैत्य । ऐत एत् । त-ययोविश्लेषे स्याद्भव्यचैत्येति यात् प्राक् इः ॥ १.१५१ ॥ वैरादौ वा ॥ १.१५२ ॥ एच्च दैवे ॥ १.१५३ ॥ [दइव्वं ] । दैव । सेवादौ वा - द्वित्वम् ॥ १.१५३ ॥ उच्चैर्नीचैस्यअः ॥ १.१५४ ॥ ईद् धैर्ये ॥ १.१५५ ॥ [धीरं] । धैर्ये वेति र्यस्य रः ॥ १.१५५ ॥ ओतोऽद् वाऽन्योन्य-प्रकोष्ठा-ऽऽतोद्य-शिरोवेदना-मनोहर सरोरुहे क्तोश्च वः ॥१.१५६॥ [आवज्जं] । आतोद्य । द्यय्यर्यां जः । सर्वेषु पक्षे - हूस्वः संयोगे ॥ [सिरोविअणा] । शिरोवेदना । एत इद्वा वेदनेति एकारस्य इ: ॥ १.१५६ ॥ __ ऊत् सोच्छ्वासे ॥ १.१५७ ॥ [ सूसासो] । स-उद्-श्वास ॥ १.१५७ ॥ १. लुप्तयरवेति दीर्घ पानीयादि० । स्याद्भव्यचैत्य० - ताटि. । २. द्वित्वम् । बाहु० अनेन विकल्पनिष्पत्तिः (?) । उच्चैः । बाहुलकात् अन्यस्याऽपि व्यञ्जनस्य मकारः । ईद् धैर्ये - ख. । द्वित्वम् । उच्चैः । बाहुलकात् - स् → म् । सूत्रेण अआदेशः। ईद् धैर्ये - क. । ३. ०श्वास । अस्याऽकारस्य लुकमकृत्वा अवर्णस्येति ओ। इदं सूत्रं हि लुगित्यस्य प्रायित्वमाचष्टे, अन्यथा अनुत्साहेति सिद्धम् । गव्यउ० - ख.। (अयमत्र भाव: - लुगित्यनेन स्वराणां स्वरे परे लोपो विधीयते । एवं च सस्याऽकारस्य मावलगत्वा स्वराणा उदित्यस्य उकारे परे सति लोपे कते 'सद-श्वास' इति भवति । तथा सति संस्कृते च्छकारस्य सम्भवितत्वात् सुस्थ-उकारस्य अनुत्साहोच्छन्ने त्सच्छे इत्यनेनैव दीर्घः सम्भवति । तथाचाऽस्य सूत्रस्य प्रणयनं व्यर्थं भवेत् । तथाऽपि यदस्य प्रणयनं तदेव सूचयति यद् लुगित्यनेन विधीयमानो लोप: कदाचिन्न भवत्यपि ।) Page #52 -------------------------------------------------------------------------- ________________ ३८ मलधारि-श्रीनरचन्द्रसूरि - विरचितः गव्यउ - आअः ॥ १.१५८ ॥ [ गउआ ] । गो । स्वार्थे० गाई । आअ - आदेश: । जातेरयान्त० कः । स्वस्रादेर्डा ॥ ङी । लुगित्यलोपः ।। १.१५८ ॥ औत ओत् ॥ १.१५९ ॥ [ जोव्वणं ] । यौवन । तैलादौ - द्वित्वम् ॥ [ कोत्थुहो ] | कौस्तुभ । तैलादिषु प्राप्तौ द्वितीयतुर्येति प्रथमः ॥ १.१५९ ॥ उत् सौन्दर्यादौ ॥ १.१६० ॥ सुंदेरं । एच्छ्य्यादौ - एत्वम् । ब्रह्मचर्यतूर्येति र्यस्य रः ॥ सुंदरियंौं । स्याद्भव्यचैत्येति यात् प्राक् इ: ॥ [ सुगंधत्तणं ] । सौगन्ध्य । त्वस्योपलक्षणत्वात् त्वस्य डिमात्तणौ वा इति ध्य (ट्य)णोऽपि तणः ।। १.१६० ॥ कौक्षेयके वा ॥ १.१६१ ॥ कोच्छे [ अ ] यं । छोऽक्ष्यादौ । सेवादौ वां प्राप्ते द्वितीयतुर्य० ॥ १.१६१ ॥ अउ : पौरादौ च ॥ १.१६२ ॥ [ पउरिसं ] । पौरुष । पुरुषे रोरिति रो: उकारस्य इः ॥ १.१६२ ॥ आच्च गौरवे ॥ १.१६३ ॥ नाव्यावः ॥ १.१६४ ॥ नावा । आत्- आप् ॥ १.१६४ ॥ एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ १.१६५ ॥ [ तेरह ] । त्रयोदश । जसन्तः सिद्धम् । सङ्ख्यागद्दे रः शस्य हत्वम् ॥ १. सुंदरिअं - मु.ता. । २. (प्रायोऽत्र तैलादौ इत्यनेन भाव्यम् ।) [पाद:- १ - दस्य रत्वम् । दशपाषाणे हः Page #53 -------------------------------------------------------------------------- ________________ ३९ सूत्रम्-१५८-१७१] प्राकृतप्रबोधः [ तेवीसा] । त्रयोविंशति । विंशत्यादेर्लुक् । ईज्जिह्वासिंह० ॥ १.१६५ ॥ स्थविर-विचकिला-ऽयस्कारे ॥ १.१६६ ॥ [वेइल्लं, एक्कारो] । विचकिल, अयस्कार । तैलादौ - द्वित्वम् ॥ १.१६६ ॥ __ वा कदले ॥ १.१६७ ॥ वेतः कर्णिकारे ॥ १.१६८ ॥ [कण्णिआरो]। कर्णिकार । कर्णिकारे वा इति निषेधपक्षे अनादौ० - द्वित्वम् ।। १.१६८ ॥ अयौ वैत् ॥ १.१६९ ॥ बीहेमि । जिभीक् भये । भियो भाबीहौ । मिव् । तृतीयस्य मिः । व्यञ्जनाददन्ते । वर्तमानापञ्चमीशतृषु वा - ए ॥ [उम्मत्तिए] । उन्मत्तिका । मो मः । अनादौ० - द्वित्वम् । करोति कलुक् । अन्त्यव्यञ्जनस्येति सिलुक् । वाप ए - [आ]कारस्य एत्वम् ॥ १.१६९ ॥ ओत् पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ १.१७० ॥ नोहलिया । फो भहौ - फस्य हः ॥ [पोप्फलं ] । पूगफल । समासे वा प्राप्ते द्वितीयतुर्य० ॥ १.१७० ॥ नवा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार कुतूहलोदूखलोलूखले ॥ १.१७१ ॥ [चोग्गुणो] । चतुर्गुण । तैलादौ - द्वित्वम् ।। [चोद्दह] । चतुर्दश । सिद्धः । दशपाषाणे हः ॥ [सोमालो] । सुकुमार । हरिद्रादौ लः ॥ [कोउहल्लं] । कुतूहल । कुतूहले वा ह्रस्वश्चेति ओत्वं ह्रस्वश्च । सेवादौ वा - द्वित्वम् ॥ [तह] । तथा । वाऽव्ययोत्खातादावेति अत्वम् ।। १. द्वित्वम् । वा कदले । केचित् कदलीवाचकं कदलशब्दमाहुः । कदलप्रकृतिः । जातेरयान्तेति ङीप्र० । केली । शेष सुगमम् । वेतः० - क. । २. तैला० - ताटि. । Page #54 -------------------------------------------------------------------------- ________________ ४० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ [ मन्ने] । मन्ये । अधो मन० । अनादौ० - द्वित्वम् ।। [कोहलिए] । कुतूहलिका । वाप ए ॥ [ओक्खलं ] । उलूखल । सेवादौ० प्राप्तौ द्वितीयतु० ॥ १.१७१ ॥ __ अवापोते ॥ १.१७२ ॥ ओसारिअं । लुगावी क्त० - णिग्लोपः । व्यञ्जनाददन्ते । अदेल्लुक्यादेरत आ - अकारस्य आत्वम् । क्ते - इत्वम् ॥ १.१७२ ॥ ऊच्चोपे ॥ १.१७३ ॥ [ऊज्झाओ] । उपाध्याय । साध्वसध्यह्यां झः । तैलादिप्राप्तौ द्वितीयतु० ॥ १.१७३ ॥ उमो निषण्णे ॥ १.१७४ ॥ प्रावरणे अजवाऊ ॥ १.१७५ ॥ स्वरादसंयुक्तस्याऽनादेः ॥ १.१७६ ॥ क-ग-च-ज-त-द-प-य-वां प्रायो लुक् ॥ १.१७७ ॥ [सयढं] । शकट । सटाशकटकैटभे ढः - टस्य ढः ॥ [जई ] । यति । आदेर्यो जः ॥ [सुउरिसो] । सुपुरुष । पुरुषे रोः ॥ [वलयाणलो] । वडवानल । डो लः - डस्य लः ।। [विजणं] । व्यजन । अधो मनयाम् - यलुक् । इः स्वप्नादौ - व(व-अ)कारस्य इ । विजन ॥ नक्कंचरो इत्यत्र क्वचित् संयुक्तस्याऽपि लोप इत्यनेन अधस्तनस्य तकारस्य लोपः ॥ विसंतवो । द्विषन्तप ॥ [संवुडों ] । संवृत । उदृत्वादौ । प्रत्यादौ डः ॥ वणो । व्रणप्रकृति । १. समासे० - ताटि. । २. बाहुलकात् पो व: - ताटि. (ततोऽत्र ‘संपुट' इति प्रकृतित्वेन स्वीकृतं स्यात् ।) ३. वण्णो - मु. । वणो - ता. (तदुपरि) व्रण प्र. - ताटि. । Page #55 -------------------------------------------------------------------------- ________________ सूत्रम्-१७२-१८६] प्राकृतप्रबोधः बहुतरो । बहु तरति । लिहादिभ्यः - अच् ॥ [इंधं] । चिह्ने न्धो वा - न्धादेशः । ङञणनो व्यञ्जने ॥ [अमुगो] । अमुक । अम गतौ । कञ्चुकांशुकेति निपातः (उणादि. ५७) । [आगरिसो] । आकर्ष । र्शर्षतप्तवज्रे वा - षात् प्राक् इः ॥ १.१७७ ।। यमुना-चामुण्डा-कामुका-ऽतिमुक्तके मोऽनुनासिकश्च ॥ १.१७८ ॥ [अणितियं] । अतिमुक्तक । गर्भितातिमुक्तेति तस्य णः । कगटडेति कलुक् । अइमुंतयं । वक्रादावन्तः ॥ १.१७८ ॥ नाऽवर्णात् पः ॥ १.१७९ ॥ अवर्णो यश्रुतिः ॥ १.१८० ॥ कुब्ज-कर्पर-कीले कः खोऽपुष्पे ॥ १.१८१ ॥ [बंधेउं] । बन्धंश् । क्त्वा । क्त्वस्तुमत्तूणतुआणा इति क्त्वास्थाने तुम् । व्यञ्जनाददन्ते । एच्च क्त्वातुम्[तव्य] भविष्यत्सु - एत्वम् ॥ १.१८१ ॥ मरकत-मदकले गः, कन्दुके त्वादेः ॥ १.१८२ ॥ [गेंदुअं] । कन्दुक । एच्छय्यादौ - एत्वम् ॥ १.१८२ ।। किराते चः ॥ १.१८३ ॥ [चिलाओ] । हरिद्रादौ लः ॥ नमिमो । णम् । मस् । तृतीयस्य मोमुमाः - मो । व्यञ्जनाददन्ते । इच्च मोमुमे वा इति आकारस्य इः ॥ १.१८३ ॥ शीकरे भ-हौ वा ॥ १.१८४ ॥ चन्द्रिकायां मः ॥ १.१८५ ॥ निकष-स्फटिक-चिकुरे हः ॥ १.१८६ ॥ १. अणिउतयं - ता., (तदुपरि) वक्रा० अनेन कृतस्याऽनुनासिकस्याऽनुस्वारः - ताटि.। Page #56 -------------------------------------------------------------------------- ________________ ४२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ [फलिहो ] । स्फटिक । स्फटिके लः इति टस्य लः ॥ १.१८६ ॥ ख-घ-थ-ध-भाम् ॥ १.१८७ ॥ लाहइ । श्लाघृङ् । वर्तमाना ते । त्यादीनामितीच् । व्यञ्जनाददन्ते । कगटडेति शलुक् ॥ कहई । कथण् । तिव् → इच् । व्यञ्जनाददन्ते । वाहो । व्याध । बाहइ । बाधृङ् रोटने ॥ [खंभो] । स्तम्भ । स्तम्भे स्तो वा - खः ॥ अक्खई। आख्याति । ह्रस्वः संयोः । अधो मनयाम् – यलुक् । द्वितीयेति पूर्वः । स्वराणां स्वराः - ह्रस्वः । करोति तलुक् ॥ अग्घई । राजृग् । राजेरग्घछज्जसहेति अग्घादेशः ।। सिद्धओ । सिध्रको वृक्षविशेषः ॥ लब्भइ । लभ(भ्य)ते । इच् । क्य । गडा(मा)दीनां द्वित्वं क्यलोपश्च ॥ गज्जंते । गर्ज । अन्ति । बहुष्वाद्यस्य न्तिन्तेइरे - न्ते । व्यञ्जनाददन्ते ॥ गच्छइ । गम् । गमिष्यमासां छः ।। [सरिसवखलो] । सर्षपखल । शर्षतप्तवज्रे वा - षात् प्राक् इः ॥ १.१८७ ॥ __ पृथकि धो वा ॥ १.१८८ ॥ [पिधं, पुधं ] । पृथक् । इदुतौ वृष्टवृष्टीति इत्वम् उत्वं च ॥ १.१८८ ।। शृङ्खले खः कः ॥ १.१८९ ॥ पुन्नाग-भागिन्योर्गो मः ॥ १.१९० ॥ [पुन्नामा]ि । जस् । जस्शस इंणयः सप्राग्दीर्घाः ॥ १. कहइ । कथण् । णिग् → अत् । अलोपः । तिव् । त्यादीनामिति इच् । णेरदे० - [अ] त्वम् - दी. । स्वराणां । अदेल्लुकीत्यपवादः - ताटि, । २. आख्याति अक्षो वा - ताटि. | ३. संयोगे । स्वरादनतो वा - अत् । लुक् - अलोपः । अदभावे स्वराणां० - दी. । ४. अर्घिर्धात्वन्तरम् - ताटि. । Page #57 -------------------------------------------------------------------------- ________________ सूत्रम् - १८७-२००] प्राकृतप्रबोधः [ वसंते ] । वसन्त । ङि । डेम्मि ङे: ॥ १.१९० ॥ छागे लः ॥ १.१९१ ॥ ऊत्वे दुर्भग-सुभगे वः ॥ १.१९२ ॥ [दूहवो ] । दुर्भग । लुकि दुरो वा ऊत्वम् ॥ [ सूहवो ]। सुभग । ऊत्सुभगेति ऊत्वम् ॥ १.१९२ ॥ खचित-पिशाचयोश्चः स - लौ वा ॥ १.१९३ ॥ जटिले जो झो वा ॥ १.१९४ ॥ टो डः ॥ १.१९५ ॥ सटा - शकट-कैटभे ढः ॥ १.१९६ ॥ भस्य वः ॥ १.१९६ ॥ स्फटिके लः ॥ १.१९७ ॥ - [ ढवो ] | कैटभ | कैटभे भोव [ फलिहो ] । स्फटिक । निकषस्फटिकेति कस्य हः ॥ १.१९७ ॥ चपेटा - पाटौ वा ॥ १.१९८ ॥ - ठाइ । स्थष्ठेति ठा । तिव् [ चविला ] । चपेटा । एत इद्वा वेदनेति एकारस्य इत्वम् ॥ फाडे । पट गतौ । णिग् । तस्य णेरदेदावावे एत्वम् । अदेल्लुक्यादेरत आ इति पकाराकारस्य आत्वम् । पाटिपरुषपरिघपरिखापनसपारिभद्रे फः इति फः ।। १.१९८ ॥ [ वेकुंठो ] । वैकुण्ठ । ऐत एत् ॥ चिट्ठइ । स्था । स्थष्ठाथक्कचिट्ठनिरप्पाः इति चिट्ठ ॥ [ तेल्लं ] । तैलादौ - द्वित्वम् ॥ ठो ढः ॥ १.१९९ ॥ → इच् ।। १.१९९ ॥ अङ्कोठे ल्लः ॥ १.२०० ॥ ४३ Page #58 -------------------------------------------------------------------------- ________________ ४४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ तुष्पं । म्रक्षितम् । देश्योऽयम् ॥ १.२०० ॥ पिठरे हो वा, रश्च डः ॥ १.२०१ ॥ डो लः ॥ १.२०२ ॥ [ मोण्डं, कोण्डं] । मुण्ड, कुण्ड । ओत् संयोगे - उकारस्य ओत्वम् ॥ [णाडी, णड] । नाडी, नडस्तृणविशेषः । वाऽऽदौ - णत्वम् । [आमेलो] | आपीड । नीपापीडे मो वा - पस्य मः । एत् पीयूषापीडेति एत्वम् ॥ [गउडो] । गौड । अउः पौरादौ च ॥ [तडी ] । तडित् । बाहुलकात् स्त्रियामादविद्युत इति वा । 'संघडियतडिकडप्पुव्व' इत्यादिदर्शनात् ॥ १.२०२ ।। वेणौ णो वा ॥ १.२०३ ॥ तुच्छे तश्च-छौ वा ॥ १.२०४ ॥ तगर-त्रसर-तूवरे टः ॥ १.२०५ ॥ प्रत्यादौ डः ॥ १.२०६ ॥ [पाडिप्फद्धी] । प्रतिस्पर्द्धिन् । अतः समृद्ध्यादौ वा - पकारो(रा) कारस्य आत्वम् । ष्पस्पयोः फः । सि । अन्त्यव्यं० । अक्लीबे सौ - दीर्घः ॥ [पडिनिअत्तं] । प्रतिनिवृत्त । सर्वत्रेति (?) वलुक् । ऋतोऽत् ॥ [पडिवया] । प्रतिपत् ॥ [ पडंसुआ] । प्रतिश्रुत् । पथिपृथिवीति इकारस्य अत्वम् । वक्रादावन्तः - अनुस्वारः । स्त्रियामादविद्युतः । तस्य आः ॥ [ पहुडि, पाहुडं] । प्रभृति, प्राभृत । उदृत्वादौ ॥ [वावडो] । व्यावृत । ऋतोऽत् ॥ [बहेडओ] । बिभीतक । पथिपृथिवी० - अत्वम् । एत्पीयूषेति एत्वम् ॥ १. तटी वा - ताटि. । २. (अत्र कगचजेति सूत्रेण भाव्यम् ।) Page #59 -------------------------------------------------------------------------- ________________ सूत्रम्-२०१-२१४] प्राकृतप्रबोधः [हरडई] । हरीतकी । हरीतक्यामीतोऽत् ॥ [पइण्णा] । प्रतिज्ञा । म्नज्ञोर्ण इति ज्ञास्थाने णः ॥ १.२०६ ॥ इत्वे वेतसे ॥ १.२०७ ॥ गर्भिता-ऽतिमुक्तके णः ॥ १.२०८ ॥ [अणिउंतयं ] । अतिमुक्तक । यमुनाचामुण्डाकामुकेति मलुक् । वक्रादावन्त इत्यनुस्वारः ॥ १.२०८ ॥ रुदिते दिना ण्णः ॥ १.२०९ ॥ रिऊ । [ऋतु] । ऋणर्वृषभत्र्वृषौ वा ॥ [उऊ । ऋतु] । उदृत्वादौ - ऋकारस्य उ: ।। आकिई । [आकृति] । इत् कृपादौ ॥ निव्वुओ । [निर्वृत] । उदृत्वादौ ॥ दुइओ । [द्वितीय] । द्विन्योरुत् - उ: । पानीयादिष्वित् ॥ १.२०९ ॥ सप्ततौ रः ॥ १.२१० ॥ अतसी-सातवाहने लः ॥ १.२११ ॥ [सालाहणो] । सातवाहन । कगचजेति । स्वरस्योवृत्ते इति बाहुलकात् सन्धिरेव ।। सालाहणी । सातवाहनो देवताऽस्य । अण् । प्रत्यये ङी नवा ॥ १.२११ ॥ पलिते वा ॥ १.२१२ ॥ पीते वो ले वा ॥ १.२१३ ॥ वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥ १.२१४ ॥ [विहत्थी] । वितस्ति । स्तस्य थोऽसमस्तस्तम्बे - थादेशः ॥ [काहलो] । कातर । हरिद्रादौ लः ॥ १.२१४ ॥ १. अणिउतयं - मु. । २. अकिई । अकृति - ता. । ३. सातवाहनस्येयम् । तस्येदम् - अण् - ताटि. । Page #60 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥ १.२१५ ॥ [सिढिलो] । शिथिर । हरिद्रादौ लः ॥ [ सढिलो ] । शिथिल । शिथिलेङ्गुदे वा - अत्वम् ॥ १.२१५ ॥ __ निशीथ-पृथिव्योर्वा ॥ १.२१६ ॥ [ पुढवी ] । पृथिवी । पथिपृथिवीत्यत् ॥ १.२१६ ॥ दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे दो वा डः ॥१.२१७॥ [डट्टो ] । दष्ट । ष्टस्याऽनुष्ट्रेष्टेति ठः ।। [डड्डो] । दग्ध । दग्धविदग्धवृद्धीति ग्धस्थाने ढः ॥ [डोहलो ] । दोहद । प्रदीपिदोहदे लः ॥ १.२१७ ।। दंश-दहोः ॥ १.२१८ ॥ [डसई] । दशति सिद्धः ॥ १.२१८ ॥ सङ्ख्या -गद्गदे रः ॥ १.२१९ ॥ [एआरह, बारह] । एकादशादयः संस्कृतसिद्धाः । दशपाषाणे हः - शस्य हः ॥ तेरह । एत्रयोदशादौ ॥ ते । तद् । अन्त्यव्यं० । जस् । अतः सर्वादेर्डेजसः - जस्स्थाने डेरादेशः ॥ १.२१९ ॥ कदल्यामद्रुमे ॥ १.२२० ॥ केली । वा कदले - कस्य ए: ॥ १.२२० ॥ प्रदीपि-दोहदे लः ॥ १.२२१ ॥ पलीवेइ । णेरदेदा० ॥ १.२२१ ॥ १. सिढिलो - मु. । २. दशनादिसाहचर्यात् आदिभूतस्यैव डः । तेन दोहद इत्यत्र अन्त्यस्य दस्य डो न भवति । दोहं ददाति दुग्धे पूरयत्यभिलाप्यवस्तूनि दुग्धे पूर्यमाणो गर्भ वा कुमुदेति (उणादि. २४४) साधुः (?) - ताटि. । ३. विंशत्यादे० - ताटि.। ४. णेरदेदा० । दोहद । अनादेरित्यधिकारात् आदेर्न भवति । दशनदष्टेत्यत्र तु अन्येषां साहचर्यात् आदेरेव भवति । कदम्बे - क. । Page #61 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः कदम्बे वा ॥ १.२२२ ॥ दीपौधो वा ॥ १.२२३ ॥ दिप्पई । दीपैचि । ते इच् । शकादीनां द्वित्वम् । ह्रस्वः संयोगे ॥ १.२२३ ॥ कदर्थिते वः ॥ १.२२४ ॥ [ कवट्टिओ ] । कदर्थित । वृत्तप्रवृत्तमृत्तिकापत्तनकदर्थिते ट: । द्वित्वम् ॥ १.२२४ ॥ ककुदे हः ॥ १.२२५ ॥ निषधे धो ढः ॥ १.२२६ ॥ वौषधे ॥ १.२२७ ॥ नो णः ॥ १.२२८ ॥ सूत्रम् - २१५- २३२] माणइ । मानि पूजायाम् । ते नेई । ग् । युवर्णस्य गुणः ॥ १.२२९ ॥ → इच् । व्यञ्जना० ।। १.२२८ ॥ वाऽऽदौ ॥ १.२२९ ॥ निम्ब - नापिते ल - हं वा ॥ १.२३० ॥ पो वः ॥ १.२३१ ॥ [ कासवो]। काश्यपैं । अधो मनयाम् । शषोः सः । लुप्तयरवेति दीर्घः ।। I [ महिवालो ] । महीपाल । दीर्घस्वौ मिथो वृत्तौ ॥ गोवई । गुपि गोपन० । युवर्णस्य गुणः ॥ [ सुहेण ] | सुख । टा । टा-आमोर्णः । टाणशस्येत् ॥ पढइ । ठो ढः ।। १.२३१ ॥ फाइ | रदेदावावे पाटि - परुष- परिघ- परिखा-पनस - पारिभद्रे फः ॥ १.२३२ ॥ एत्वम् । चपेटापाटौ वा - टस्य लः । टो डः ॥ - ४७ १. शकादीनां द्वित्वं साध्यावस्थायाम् । दीप्यते वा प्रकृतिः । तदा अधो मनयाम्, अनादौ० द्वित्वम्, स्वराणां स्वराः - ह्रस्वः - ताटि । २. स्वराणां०, युवर्णस्येति वा गुण: ताटि । ३. (लुप्तयरवेति सूत्रनिर्देशादत्र 'कश्यप' इति स्यात् ।) ४. गो- वइ - मु. । (गो- पति इतीह प्रकृतित्वेन चिन्तितं स्यात् ।) Page #62 -------------------------------------------------------------------------- ________________ ४८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ [ फलिहो, फलिहा, फालिहद्दो ] । सर्वत्र हरिद्रादौ लः ॥ १.२३२ ।। प्रभूते बः ॥ १.२३३ ॥ [बहुत्तं] । प्रभूत । तैलादौ । हूस्वः सं० ॥ १.२३३ ॥ नीपा-ऽऽपीडे मो वा ॥ १.२३४ ॥ आमेलो । एत् पीयूषापीडेति ईकारस्य एत्वम् ॥ १.२३४ ॥ पापौ रः ॥ १.२३५ ॥ फो भ-हौ ॥ १.२३६ ॥ गुंफइ । गुफ गुंफत् ग्रन्थने ॥ [पुष्पं] । पुष्प । ष्यस्पयोः फ: । फस्य भूतपूर्वकन्यायेन स्वरात् परत्वं ज्ञेयमन्यथा व्यङ्गविकलव्यावृत्तिः स्यात् ॥ [कसणफणी] । कृष्णफणिन् । कृष्णे वर्णे वा - णात् प्राक् अकारः ॥ १.२३६ ॥ बो वः ॥ १.२३७ ॥ बिसिन्यां भः ॥ १.२३८ ॥ बिसतंतुपेलव । आम् । टा-आमोर्णः । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ १.२३८ ॥ कबन्धे म-यौ ॥ १.२३९ ॥ कैटभे भो वः ॥ १.२४० ॥ केढवो । सटाशकटेति ढः ॥ १.२४० ॥ विषमे मो ढो वा ॥ १.२४१ ॥ मन्मथे वः ॥ १.२४२ ॥ [वम्महो] । मन्मथ । न्मो मः । खघथ० ॥ १.२४२ ॥ __ वाऽभिमन्यौ ॥ १.२४३ ॥ १. प्रभूते व: - मु. । २. वहुत्तं - मु. । ३. (स्वरादपरत्वं संयुक्तत्वं चेति व्यङ्गविकलता । तत्कृता सूत्रप्रवर्तनव्यावृत्तिः व्यङ्गविकलव्यावृत्तिः ।) ४. क्त्वास्यादेरनुस्वार.....वाचकपेलवशब्द.... - खटि. । Page #63 -------------------------------------------------------------------------- ________________ सूत्रम्-२३३-२५३] प्राकृतप्रबोधः भ्रमरे सो वा ॥ १.२४४ ॥ भसलो । हरिद्रादौ लः ॥ १.२४४ ॥ आर्यो जः ॥ १.२४५ ॥ युष्मद्यर्थपरे तः ॥ १.२४६ ॥ [ तुम्हारिसो] । युष्मादृश । पक्ष्मश्मष्मस्मयां म्हः । दृशः क्विप्टक्सकः ॥ तुम्हकेरो । युष्माकमयम् । दोरीयः । अन्त्यव्यं० - दलुक् । इदमर्थस्य केर इतीयस्य केरः ॥ १.२४६ ॥ यष्ट्यां लः ॥ १.२४७ ॥ [उच्छुलट्ठी ] । इक्षुयष्टि । प्रवासीक्षौ - उत्वम् । छोऽक्ष्यादौ । ष्टस्याऽनुष्ट्रेष्टेति ठः ॥ १.२४७॥ वोत्तरीया-ऽनीय-तीय-कृद्ये ज्जः ॥ १.२४८ ॥ [ उत्तरिज्जं] । उत्तरीय ॥ [जवणिज्जं । यापनीय ] । वाऽव्ययोत्खातादावदातः ॥ [बिइओ] । द्वितीय । पानीयादिष्वित् ॥ १.२४८ ॥ __छायायां होऽकान्तौ वा ॥ १.२४९ ॥ [वच्छस्स] । वृक्ष । ऋतोऽत् । छोऽक्ष्यादौ । ङस् । ङसः स्सः ।। [ छाही ] । छाया । छायाहरिद्रयोर्डीः । लुगित्य(त्या)लुक् ॥ १.२४९ ।। डाह-वौ कतिपये ॥ १.२५० ॥ किरि-भेरे रो डः ॥ १.२५१ ॥ पर्याणे डा वा ॥ १.२५२ ॥ पल्लाण । पर्यस्तपर्याणे लः ॥ १.२५२ ॥ करवीरे णः ॥ १.२५३ ॥ १. यवनीयं जपनीयं वा यापनीयं वा । वाऽव्ययोः । आर्षाद्वा । स्वराणां० वा - ताटि. । २. अथवा यापेर्जव: - दी. । ३. ०णेति ल: - क.ख.। Page #64 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः हरिद्रादौ लः ॥ १.२५४ ॥ [ ] । हरिद्रा । पथिपृथिवीति अत्वम् । द्रे रो नवा लुगित्यालुक् ॥ गणे दरिद्रातीतिधातुग्रहणाद् दरिद्र - दारिद्यादावपि भवति । जह्नुट्ठिलो । [युधिष्ठिर ।] उतो मुकुलादिष्वत् । युधिष्ठिरे वा – उः ॥ सिढिलो । [शिथिर] । मेथिशिथिरशिथिलेति ढः ।। इंगालो | [अङ्गार] । पक्वाङ्गारेति इः ॥ सोमालो । [सुकुमाल] | नवा मयूखेति कुशब्देन सह ओत्वम् ॥ चिलाओ । [ किरात ] । किराते चः ॥ [ फलिहा, फलिहो, फालिहद्दो ] | [ परिखा, परिघ, पारिभद्र ] । पाटिपरुष० ॥ हो । [तर] । वितस्तिवसतिभरतकातरेति तस्य हः ॥ लुक्को । [ रुग्ण ] । शक्तमुक्तदष्टरुग्णेति कः ।। भसलो । [ भ्रमर ] । भ्रमरे सो वा ॥ ५० [पाद:- १ [ थोरं ] । ओत् कूष्माण्डीतूणीरेति ओत्वम् ॥ १.२५५ ॥ रलुक् । छायाहरिद्रयोङः । [ दुवालसंगे ] । द्वादशाङ्गे । आर्षत्वाद् वात् प्राक् उ:, दस्य लश्च । ह्रस्वः संयोगे । ङञणनो व्यञ्जने । सि । अत एत् सौ पुंसि मागध्याम् - अत एः ॥ १.२५४ ॥ स्थूले लो र: ॥ १.२५५ ॥ लाहलं-लाङ्गल-लाङ्गूले वाऽऽदेर्णः ॥ १.२५६ ॥ [ णंगलं ] । लाङ्गू(ङ्ग) ल । ह्रस्वः संयोगे । ङञणनो व्यञ्जने ॥ १.२५६ ॥ ललाटे च ॥ १.२५७ ॥ [ णिडालं ] । ललाट । पक्वाङ्गारेति इः । ललाटे लडोर्व्यत्ययः ॥ १.२५७ ॥ १. हलिद्दी - मु.। हलद्दी - ता. । पथिपृथिवी० - ताटि । २. (अस्य सूत्रस्य 'णाहलो' इत्युदाहरणस्योपरि) नाहलशब्दस्य भविष्यतीति न वाच्यं, यतो वाऽऽदाविति विकल्पः प्राप्नोति । ततश्च नाहलरूपनिवृत्त्यर्थं वचनम् । नाहलशब्दस्य प्रयोगो न भवतीति भावार्थ: - खटि । नाहलशब्दस्य एतद्रूपं सिध्यति । परं वाऽऽदौ विकल्पो मा भूदित्येवमर्थं - ताटि. । Page #65 -------------------------------------------------------------------------- ________________ सूत्रम्-२५४-२६७] प्राकृतप्रबोधः शबरे वो मः ॥ १.२५८ ॥ स्वप्न-नीव्योर्वा ॥ १.२५९ ॥ [सिमिणो] । स्वप्न । इः स्वप्नादौ । सर्वत्र ल० । पो वः । अनेन मः । स्वप्ने नात् - इः ॥ १.२५९ ॥ श-षोः सः ॥ १.२६० ॥ [निसंसो] । नृशंस । इत् कृपादौ ॥ सोहई । शुभि दीप्तौ । ते → इच् । व्यञ्जनाददन्ते । युवर्णस्य गुणः ॥ [निहसो] । निकष । निकषस्फटिकचिकुरे हः ॥ १.२६० ॥ स्नुषायां हो वा ॥ १.२६१ ॥ दश-पाषाणे हः ॥ १.२६२ ॥ दशादयः संस्कृतसिद्धाः । अन्यथा जस्शस्ङसित्तोदोद्वामि दीर्घः स्यात् ।। बारह । सङ्ख्यागद्गदे रः ॥ तेरह । एत् त्रयोदशादौ ॥ १.२६२ ॥ दिवसे सः ॥ १.२६३ ॥ हो घोऽनुस्वारात् ॥ १.२६४ ॥ [सीहो ] । सिंह । मांसादेर्वा । ईज्जिह्वा० ॥ १.२६४ ॥ षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः ॥ १.२६५ ॥ [छत्तिवण्णो ] । सप्तपर्ण । सप्तपणे वा - इः ॥ १.२६५ ॥ सिरायां वा ॥ १.२६६ ॥ लुग भाजन-दनुज-राजकुले जः सस्वरस्य नवा ॥ १.२६७ ॥ १. शबरे बो मः - मु. । शबरे वो म: - दी. । शवरे वो मः - ता. । (ता. प्रतौ अत्र 'समरो' इत्युदाहरणस्योपरि बो वः इति टिप्पितं वर्तते । तेन 'शबरे वो मः' इति पाठः सम्यक् प्रतिभाति ।) २. स्वराणां० - ताटि. । ३. अमृतवाचकस्य तु सुहा इत्येव बाहुलकात् - ताटि.। ४. शिरायां वा - मु. । सिरायां वा । सिराशब्दे.... - ता. । Page #66 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ व्याकरण-प्राकारा-ऽऽगते क-गोः ॥ १.२६८ ॥ किसलय-कालायस-हृदये यः ॥ १.२६९ ॥ [ सहिआ] । सहृदय । इत् कृपादौ । जस्शसोर्लुक् । जस्शस्ङसि० - दीर्घः ॥ जाला । यद् । अन्त्यव्यं० । सप्तम्येकवचनं ङिः । डेर्डाहेडालाइआ काले इति ङिस्थाने डाला ॥ [ सहिअएहिं] । सहृदय । भिस् । भिसो हिहिं० । भिस्भ्यस्सुपि - एत्वम् । घि( घे )प्पंति । ग्रहीश् । अन्ते । बहुष्वाद्यस्येति । क्य । ग्रहेर्पप्प । क्यलुक् च । व्यञ्जनाददन्ते ॥ [निसमणुप्पिअहिअस्स ] । निशमने- श्रवणेऽपितं हृदयं येन स निशमनापितहृदय । वाऽऽौ इति अरकारस्य उत्वम् । उसः स्स इति ॥ १.२६९ ।। दुर्गादेव्युदुम्बर-पादपतन-पादपीठेऽन्तर्दः ॥ १.२७० ॥ [पावडणं] । पादपतन । संदपतोर्डः ॥ पावीढं । ठो ढः ॥ १.२७० ॥ यावत्-तावज्जीविता-ऽऽवर्तमाना-ऽवट-प्रावारक-देवकुलैवमेवे वः ॥ १.२७१ ॥ इति मलधारिशिष्य-पण्डितनरचन्द्रविरचिते प्राकृतप्रबोधे प्रथमः पादः ॥ ॥ ॥ ॥ १. शदपतोर्ड: - ख.ग.। Page #67 -------------------------------------------------------------------------- ________________ ॥ द्वितीयः पादः ॥ संयुक्तस्य ॥ २.१ ॥ शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा ॥ २.२ ॥ [डक्को ] । दष्ट । दशनदष्टदग्धदोलादण्डदरेति डः ॥ [लुक्को, लुग्गो] । रुग्ण । हरिद्रादौ लः । क्तेनाऽप्फुण्णादयः - णलुक् । [ माउक्कं, मउत्तणं] । मृदुत्व । आत् कृशामृदुक० । त्वस्य डिमात्तणौ वा ।। २.२ ॥ क्षः खः क्वचित्तु छ-झौ ॥ २.३ ॥ झिज्जइ । किं क्षये । ते → इच् । क्य । ईअइज्जौ क्यस्य । लुगिति इलुक् ॥ २.३॥ ___ष्क-स्कयो म्नि ॥ २.४ ॥ [ पोक्खरं ] । पुष्कर । ओत् संयोगे ॥ निक्कओ। निष्क्रय ॥ [नमोक्कारो] । नमस्कार । नमस्कारपरस्परे - ओत्वम् ॥ [ सक्कयं, सक्कारो] । संस्कृत, संस्कार । विंशत्यादेर्लुक् ॥ २.४ ॥ शुष्क-स्कन्दे वा ॥ २.५ ॥ १. यद्वा लत्वे कृते निमित्ताभावे नैमित्तिकाभावात् णत्वाभावे अधोमनयाम् – नलोप: - खटि.। २. मृदुकमृदुत्वे वा आकारः । पक्षे त्वस्य० - दी. । (तेन त्वस्य ककाराभावे आत्कृशेति सूत्रं न लगतीति फलितं भवति ।) मउत्तणं - ता. । माउत्तणं - मु. । ३. क्षयति वा । मध्ये च स्वरान्ताद्वेति प्रकृतिप्रत्यययोर्मध्ये ज्जः - ख. । ४. ओत्संयोगे । तैलादौ द्वित्वप्रसङ्गे द्वितीय० - ताटि. । ५. ओकारः । समासे वा - ताटि. । ६. अनुस्वारस्य व्यञ्जनत्वाश्रयणाद् धुटो धुटि स्वे वेति सलुक् - खटि.। Page #68 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः क्ष्वेटकादौ ॥ २.६ ॥ [ खेडओ ] । क्षयति जनोऽनेनेति घटाघाटाघण्टादय: ( उणादि. १४१) इति टे क्ष्वेट: । स्वार्थे के क्ष्वेटकः । ५४ [ खोडओ ] । वोटको वृक्षविशेष: ।। २.६ ॥ स्थाणावहरे ॥ २.७ ॥ [ थाणुओ ] । स्थाणु । ङस् । ङसिङसो: पुंक्लीबे वा - णो ॥ २.७ ॥ स्तम्भे स्तो वा ॥ २.८ ॥ थ - ठावस्पन्दे ॥ २.९ ॥ रक्ते गो वा ॥ २.१० ॥ शुल्के ङ्गो वा ॥ २.११ ॥ कृत्ति - चत्वरे चः ॥ २.१२ ॥ त्योऽचैत्ये ॥ २.१३ ॥ पच्चओ । प्रत्यय ॥ [ चइत्तं ] । चैत्य । अइर्दैत्यादौ च इत्यैकारस्य अइः ॥ २.१३ ॥ प्रत्यूषे षश्च हो वा ॥ २.१४ ॥ त्व-थ्व-द्व-ध्वां च-छ- ज - झाः क्वचित् ॥ २.१५ ॥ [पाद:- २ भोच्चा । ओत् संयोगे | णच्चा । म्नज्ञोर्णः ॥ पिच्छी । इत् कृपादौ । विज्जं । विद्वस् । अन्त्यव्यं । सि बाहुलकात् वा स्वरे मश्चेत्यन्त्यव्यञ्जनस्याऽपि मकारः । } मोऽनुस्वारः ॥ [ सयलं ] | सकला । अम् । ह्रस्वोऽमि । अमोऽस्य ॥ १. यद्वा विद्वानिति सिद्धप्रकृतिः । वाऽव्ययोत्खातेत्यादिना ह्रस्वः - खटि । २. अन्त्यव्यञ्जनस्य सिलुक् - दी. । (अत्र विद्वस्-प्रकृतिस्थसकारस्यैव मकारोऽभिप्रेतः । प्रबोधे तु सिप्रत्ययस्थसकारस्य ।) Page #69 -------------------------------------------------------------------------- ________________ ____५५ सूत्रम्-६-१९] प्राकृतप्रबोधः [पिच्छि] । पृथ्वी । अम् । हस्वे शेषेऽदन्तवदिति न्यायादमोऽस्य । [अणण्णयग्गामि ] । अनन्यकगामिन् । क्रियाविशेषणत्वादमि संस्कृतसिद्धः ॥ चइऊण । त्यजं हानौ । क्त्वा । त्योऽचैत्ये - चः । क्वस्तुमत्तूण इति तूणः । व्यञ्जनाद० । एच्च क्त्वातुम्तव्येति इः ॥ काउं । कृग् । क्त्वा । क्त्वस्तुमत्तूणेति तुम् । आः कृगो भूतेत्याः ॥ २.१५ ॥ वृश्चिके श्चेञ्चुर्वा ॥ २.१६ ॥ [विंचुओ, विछिओ'] । वृश्चिक । इत् कृपादौ । ङञणनो० । पक्षे ह्रस्वात् थ्यश्च:० - छः । वक्रादावन्तः ।। संयुक्ताधिकारे श्चिग्रहणमत्र सस्वरार्थम् ॥ २.१६ ॥ छोऽक्ष्यादौ ॥ २.१७ ॥ [ उच्छू] । इक्षु । प्रवासीक्षौ - उ: ॥ [छीअं] । क्षुत । ई क्षुते ॥ [ सरिच्छो ] । सदृक्ष । दृशः क्विप्टक्सकः - रि ॥ [वच्छो ] । वृक्ष । ऋतोऽत् ॥ [छुहा] । [क्षुध्] । क्षुधो हा ॥ [कुच्छेअयं ] । कौक्षेयक । कौक्षेयके वा - उ: ॥ [ उच्छा] । उक्षन् । पुंस्यन इत्यतिदेशाद् राज्ञ इत्यात्वम् ॥ २.१७ ॥ क्षमायां कौ ॥ २.१८ ॥ [छमा] । [क्ष्मा] । क्ष्माश्लाघारत्नेऽन्त्यव्यञ्जनादिति मात् प्राक् अकारः ।। २.१८ ॥ ऋक्षे वा ॥ २.१९ ॥ [रिच्छं, रिक्खं] । ऋक्ष । रिः केवलस्य । पक्षे क्षः खः क्वचिदिति क्षस्य खः ।। २.१९ ॥ १. संस्कृते सिद्धः - ख. । सिद्धः । सम्बोधनवाक्यमिदम् - दी. । २. विञ्छिओ - मु. । विछिओ - ता. । ३. ईः क्षुते - मु. । ई क्षुते - ताटि. । ४. हा ॥ [छुणो (?) । क्षुण्ण (?)] । क्तेनाऽप्फुण्णादय इति णलुक् । कौक्षे० - खः । ५. गुणाद्या:० - ताटि.। Page #70 -------------------------------------------------------------------------- ________________ ५६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः क्षण उत्सवे ॥ २.२० ॥ हुस्वात् थ्य-श्व-त्स - प्सामनिश्चले ॥ २.२१ ॥ पच्छा । पथ्या ॥ [ अच्छेरं ] । आश्चर्य । ह्रस्वः सं० । वल्ल्युत्करेति एत्वम् । आश्चर्ये - रः ॥ [ पच्छा ] । पश्चात् ॥ [ मच्छलो ] । मत्सर । हरिद्रादौ ल इति लत्वम् ॥ चिइच्छइ । चिकित्सति ॥ लिच्छइ । लिप्सते ॥ जुगुच्छइ । जुगुप्सते ॥ [ अच्छरा ] । अप्सरस् । अन्त्यव्यं । आप् i [ ऊसारिओ ] । उत्सारित । अनुत्साहोच्छन्नेति उकारस्य दीर्घः ।। २.२१ ॥ सामर्थ्योत्सुकोत्सवे वा ॥ २.२२ ॥ ऊसुओ । अनुत्साहोच्छ्न्नेति ॥ २.२२ ॥ स्पृहायाम् ॥ २.२३ ॥ निप्पहो । निस्पृह । अन्त्यव्यं । कगटड० । इत् कृपादौ ।। २.२३ ॥ य्यजः ॥ २.२४ ॥ [ वेज्जो ] । वैद्य । ऐत एत् ॥ ॥ जोओ । द्योत ।। जज्जो । जय्य ॥ [पाद:- २ १. बाहुलकाद् वा लत्वम् - खटि । २. अप्सरस् । आप् । स्त्रियामादविद्युतः - आत्वम् दी । स्त्रियामाद० - आत्वम् - खटि. । ३. र्लुकि निर: - दीर्घत्वं ह्रस्वः संयोगे - खटि. । Page #71 -------------------------------------------------------------------------- ________________ सूत्रम् - २०-३०] [ सेज्जा ] । शय्या । एच्छय्यादौ || [ भारिआ ] । भार्या । स्याद्भव्यचैत्येति यात् प्राक् इः ॥ वज्जं । वर्य्य ॥ पज्जाओ । पर्याय ॥ पज्जत्तं । पर्याप्तम् ॥ प्राकृतप्रबोधः २.२४ ॥ अभिमन्यौ जौ वा ॥ २.२५ ॥ साध्वस-1 - ध्य- ह्यां झः ॥ २.२६ ॥ बज्झए । बध्यते ॥ सज्झाओ । स्वाध्याय । ह्रस्वः सं० ॥ मज्झं । मह्यम् । चतुर्थ्यन्तः संस्कृतसिद्धः ॥ नज्झ । नह्यति ॥। २.२६ ॥ ध्वजे वा ॥ २.२७ ॥ इन्धौ झा ॥ २.२८ ॥ विज्झाइ | ञिइन्धैपि विपूर्वः । ते । त्यादीनामाद्यत्रयस्य० लुक् ।। २.२८ ।। वृत्त-प्रवृत्त-मृतिका-पत्तन - कदर्थिते टः ॥ २.२९ ॥ सर्वेषु ऋतोऽत् ॥ [ कवट्टिओ ] । कदर्थित । कदर्थिते वः ॥ २.२९ ।। र्त्तस्याऽधूर्त्तादौ ॥ २.३० ॥ [ केवट्टो ] | कैवर्त्त । ऐत एत् ॥ जट्टो । जर्त्त । १. साधूनप्यस्यति लिहादिभ्यः - अच् खटि. । ५७ इच् । लुगिति उपसर्गेकारस्य Page #72 -------------------------------------------------------------------------- ________________ ५८ मलधारि-श्रीनरचन्द्रसूरि - विरचितः → इच् । व्यञ्जनाददन्ते । ऋवर्णस्याऽर्' ॥ पट्टइ । वृतूङ् प्रपूर्वः । ते रायवट्टयं । राजावर्त्तक । स्वराणां स्वराः || नट्टई । नर्त्तकी ॥ निव्वत्तओ । निर्वर्त्तक | वट्टा । वार्त्ता ॥ २.३० ॥ वेण्टं । इदेदोद् वृन्ते ॥ २.३१ ॥ वृन्ते टः ॥ २.३१ ॥ ठोsस्थि-विसंस्थुले ॥ २.३२ ॥ स्त्यान - चतुर्था - ऽर्थे वा ॥ २.३३ ॥ [ थीणं ] । [स्त्यान] । ई स्त्यानखल्वाटे । स्तस्य थोऽसमेति थः ॥ २.३३ ॥ ष्टस्याऽनुष्ट्रेष्टासन्दिष्टे ॥ २.३४ ॥ [ लट्ठी ] । यष्टि । यष्ट्यां लः ॥ [ दिट्ठी, सिट्ठी ] । दृष्टि, सृष्टि । इत् कृपादौ ॥ [ पुट्ठो ] । पुष्ट ॥ [ उट्टो ] । उष्ट्र । कगटडेति षलुक् । सर्वत्र लव० ॥ २.३४ ॥ गर्त्ते डः ॥ २.३५ ॥ गड्डा | स्वस्रादेर्डा ॥ २.३५ ।। सम्मर्द-वित्तर्दि-विच्छर्द- च्छर्दि - कपर्द - मर्दिते र्दस्य ॥ २.३६ ॥ • इच् । रदेदावावे छड्डुइ । छर्दण् । णिच् । तिव् - णिच् [पाद:- २ → अकारः ॥ २.३६ ॥ १. लाक्षणिकस्य तावत् कार्यं न भवति, पुनः क्वथवद्ध ढ इति निर्देशात् स्यात् - खटि । (अयमत्र भाव: - वृत्तौ र्त्तस्य टो भवतीति यद् उक्तं तद् वृतूङ्घातोर्गुणे सति जायमानस्य र्त्तस्य न स्यात्, लक्षणतो (-व्याकरणसूत्रेण) निष्पन्नस्य तस्य लाक्षणिकत्वात्, अलाक्षणिके विधौ सम्भवति सति लाक्षणिके तस्य प्रतिषिद्धत्वात् । परं क्वथवद्ध ढ इति सूत्रे वर्धेरिव कृत - गुणस्य वृधेर्यद् ग्रहणं कृतं तेन ज्ञायते यद् अलाक्षणिकस्येव लाक्षणिकस्याऽपि क्वचिद् विधिर्भवति । तथैवाऽत्राऽपि लाक्षणिकस्याऽपि विधेयमिति ।) २. राइवट्टयं - क. । ३. राजवर्त्तक - ग. दी. । ०र्त्तक, रत्नविशेषः । स्वराणां०- ख. दी. । ४. यद्वा दीर्घह्रस्वौ मिथो वृत्तौ - दी. । Page #73 -------------------------------------------------------------------------- ________________ सूत्रम्-३१-४७] प्राकृतप्रबोध: गर्दभे वा ॥ २.३७ ॥ कन्दरिका - भिन्दिपाले ण्डः ॥ २.३८ ॥ स्तब्धे ठ-ढौ ॥ २.३९ ॥ दग्ध - विदग्ध-वृद्धि-वृद्धे ढः ॥ २.४० ॥ वुड्डी, वुड्डो | उदृत्वादौ ॥ विद्ध । इत् कृपादौ । २.४० ॥ श्रद्धद्धि-मूर्धा - ऽर्थेऽन्ते वा ॥ २.४१ ॥ इड्डी । इत् कृपादौ ।। रिद्धी । रिः केवलस्य ॥ [ मुंढा ] । मूर्द्धन् । ह्रस्वः संयोगे । वक्रादावन्तः । अन्त्यव्यं ० इत्यतिदेशाद् राज्ञ इत्यात्वम् । अन्त्यव्यं ० - म्न - ज्ञोर्णः ॥ २.४२ ॥ पञ्चाशत्-पञ्चदश-दत्ते ॥ २.४३ ॥ सिलुक् ॥ २.४१ ॥ सत्थि । स्वस्ति ॥ २.४५ ॥ [ पण्णासा ] । पञ्चाशत् । अन्त्यव्यं० । आत् - आप् ॥ [ पण्णरह]। पञ्चदश सिद्धः । सङ्ख्यागद्गदे रः । दशपाषाणे हः ।। [ दिण्णं ] । दत्त । इ: स्वप्नादौ ॥ २.४३ ॥ मन्यौ न्तो वा ॥ २.४४ ॥ स्तस्य थोSसमस्त स्तम्बे ॥ २.४५ ॥ स्तवे वा ॥ २.४६ ॥ पर्यस्ते थौ ॥ २.४७ ॥ नलुक् । सि । पुंस्यन [ पल्लट्टो'] । पर्यस्तपर्याणेति ल्लः ।। २.४७ ।। १. ननु एकस्य संयुक्तस्य उभावपि कथं न भवत: ? न द्विवचनसामर्थ्यात् ताटि । ५९ Page #74 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ वोत्साहे थो हश्च रः ॥ २.४८ ॥ [उच्छाहो ] । उत्साह । ह्रस्वात् थ्यश्च० ॥ २.४८ ॥ आश्लिष्टे ल-धौ ॥ २.४९ ॥ लादिति विश्लेषबाधनार्थं लग्रहणम् ॥ २.४९ ॥ चिह्ने न्धो वा ॥ २.५० ॥ इंधं । प्रायोग्रहणादादेरपि कगचजेति चस्य लुक् ॥ चिण्हं । सूक्ष्मश्नष्णेति ग्रहः ॥ २.५० ।। भस्मा-ऽऽत्मनोः पो वा ॥ २.५१ ॥ [अप्पा, अप्पाणो] । आत्मन् । सि । पुंस्यन इत्यनेनाऽतिदेश आणश्च ॥ २.५१ ॥ ड्म-क्मोः ॥ २.५२ ॥ कुंपलं । [कुड्मल] । वक्रादा० ॥ रुच्ममस्याऽस्ति रुच्मी ।। २.५२ ॥ ष्प-स्पयोः फः ॥ २.५३ ॥ [पाडिप्फद्धी ] । प्रतिस्पर्द्धिन् । अतः समृद्ध्यादौ० । प्रत्यादौ डः ॥ [ बुहप्फई ] । बृहस्पति । वा बृहस्पतौ - उ: ॥ निप्पहो । निःप्रभ ॥ [परोप्परं ] । परस्पर । नमस्कारपरस्परे द्वितीयस्य - ओ ॥ २.५३ ॥ भीष्मे ष्मः ॥ २.५४ ॥ संयुक्ताधिकारादेव सिद्ध ष्मग्रहणमुत्तरार्थम् । न चोत्तरत्राऽपि लादिति बाधनात् ष्मस्यैव भविष्यतीति वाच्यं, तस्य पक्षे चरितार्थत्वात् ॥ २.५४ ॥ १. ('क्वचिदादेरपि' इत्यनेन ।) २. निष्प्रभ - क.ख.दी. । ३. ('तस्य पक्षे' इत्यस्याऽयं भावः - यदा बहुलाधिकाराद् लादित्यनेन लकारात् पूर्वमिकारागमो न भवति तदा 'श्लेष्मन्-शब्दे संयुक्तस्य फो भवतीति विधाने सति 'श्ले'-'म' - इत्यनयोः कस्य फकारो भवतीति संशयः स्यादेव । तन्निराकरणायाऽत्र ष्मग्रहणमिति ।) Page #75 -------------------------------------------------------------------------- ________________ सूत्रम्-४८-६५] प्राकृतप्रबोधः श्लेष्मणि वा ॥ २.५५ ॥ [सिलिम्हो ] । लादिति लात् प्राक् इकारः । हुस्वः सं० । पक्ष्मश्मष्म० ॥ २.५५ ॥ ताम्रा-ऽऽने म्बः ॥ २.५६ ॥ हो भो वा ॥ २.५७ ॥ जीहा । ईज्जिह्वा० ॥ २.५७ ॥ वा विह्वले वौ वश्च ॥ २.५८ ॥ विहलो । सर्वत्र० - वलोपे रहोरिति द्वित्वनिषेधः ॥ २.५८ ॥ वोर्खे ॥ २.५९ ॥ कश्मीरे म्भो वा ॥ २.६० ॥ [कम्हारा] । कश्मीर । जस् । जस्शसोर्लुक् । जस्शस्ङसि० । आत् कश्मीरे । पक्ष्मश्मष्म० ॥ २.६० ॥ न्मो मः ॥ २.६१ ॥ [वम्महो] । मन्मथ । मन्मथे वः ॥ २.६१ ।। ग्मो वा ॥ २.६२ ॥ ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो रः ॥ २.६३ ॥ [बम्हचेरं, बम्हचरिअं] । ब्रह्मचर्य । पक्ष्मश्म० । ब्रह्मचर्ये चः । स्याद्भव्येति इश्च ॥ सुंदेरं । उत् सौन्दर्यादौ । एच्छय्यादौ ॥ २.६३ ॥ धैर्ये वा ॥ २.६४ ॥ धीरं । ईद् धैर्ये । २.६४ ॥ एतः पर्यन्ते ॥ २.६५ ॥ पेरंतो । वल्ल्यु त्कर० ॥ २.६५ ॥ १. ईधैर्ये - ग. । ई धैर्ये - ताटि. । Page #76 -------------------------------------------------------------------------- ________________ ६२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः आश्चर्ये ॥ २.६६ ॥ अच्छेरं । वल्ल्युत्कर० । ह्रस्वात् थ्यश्च० ।। २.६६ ॥ अतो रिआ - र-रिज्ज - रीअं ॥ २.६७ ॥ पर्यस्त - पर्याण- सौकुमार्ये ल्लः ॥ २.६८ ॥ [ पल्लट्टं, पल्लत्थं ] । पर्यस्त । पर्यस्ते थ - टौ ॥ [ सोअमल्लं ] | सौकुमार्य । औत ओत् । उतो मुकुलादिष्वत् । ह्रस्वः सं० ॥ [पलिअंको ] । पर्यङ्क । स्याद्भव्य० ॥ २.६८ ॥ बृहस्पति - वनस्पत्योः सो वा ॥ २.६९ ॥ बहई । ऋतोऽत् । ष्पस्पयोः फः ॥ भयस्सई । बृहस्पतौ बहो भयं । २.६९ ।। बापे होऽश्रुणि ॥ २.७० ॥ [ बप्फो ] । बाष्प । ष्पस्पयोः फः ।। २.७० ॥ कार्षापणे ॥ २.७१ ॥ दुःख - दक्षिण- तीर्थे वा ॥ २.७२ ॥ दाहिणो । दक्षिणे हे इत्यात्वम् । पक्षे [दक्खिणो ] । क्षः खः० ॥ हं । तीर्थे - ऊ ।। २.७२ । कूष्माण्ड्यां ष्मो लस्तु ण्डो वा ॥ २.७३ ॥ [ कोहण्डी ] । ओत् कूष्माण्डीतूणीर० । ह्रस्वः सं० ॥ २.७३ ॥ पक्ष्म-श्म-ष्म - स्म ह्यां म्हः ॥ २७४ ॥ [ पम्हाइं ] । पक्ष्मन् । अन्त्यव्यं० । जस् । जस्शस इं० ॥ [ कुम्हाणो ] । कुश्मानो देशविशेष: ॥ कम्हारा । आत् कश्मीरे ॥ [पाद:- २ Page #77 -------------------------------------------------------------------------- ________________ सूत्रम्-६६-७९] प्राकृतप्रबोधः [ उम्हा ] । उष्मन् । सि । अन्त्यव्यञ्ज० । पुंस्यन इत्यात्वम् ॥ अम्हारिस । दृश: क्विप्टक्सकः रि ॥ [ बम्हचेरं ] | ब्रह्मचर्य । ब्रह्मचर्ये चः सूक्ष्म-श्न - ष्ण-स्त्र - ह्र-ह्न - क्ष्णां हः ॥ २.७५ ॥ अत्वम् ॥ - ए । ब्रह्मचर्यतूर्य० - रः ॥ २.७४ ॥ सहं । अदूत: सूक्ष्मे वा - सहं । श्लक्ष्ण || [ कसणो ] । कृष्ण । कृष्णे वर्णे वा - अः ॥ [ कसिणो ] । कृत्स्न । र्हश्रीह्रीकृत्स्नेति इः ॥ २.७५ ॥ ह्नो ल्हः ॥ २.७६ ॥ क-ग-ट-ड-त-द-प-श-ष-स-०क० पामूर्ध्वं लुक् ॥ २.७७ ॥ [ छप्पओ ] । षट्पद । षट्शमीशावेति च्छः || [ मोग्गरो ] । मुद्गर । ओत् संयोगे || चुअ च्युत् (श्च्युत्) । तिव् इच् । व्यञ्जनाद० ॥ ' [ छट्टो ] । षष्ठ । षट्शमीशा० ।। २.७७ ।। `वाहो । व्याध ।। २.७८ ।। अधोम-न-याम् ॥ २.७८ ॥ सर्वत्र ल-व- रामवन्द्रे ॥ २.७९ ॥ [लोद्धओ ] | लुब्धक । ओत् संयोगे || पिक्कं । पक्वाङ्गारललाटे वा - [ धत्थो ] । ध्वस्त । स्तस्य थो० । द्वितीयतुर्य० ॥ इः ॥ ६३ १. स्वराणां स्वराः - ताटि । २. नाहो - मु.। वाहो - ता. । ३. व्याध । अथवा बाह्य । बहिर्भवो गम्भीरपञ्चजन० अल्पे बाह्या वा । क्वचित् साध्वसध्यह्यां झ इति न भवति - ख. । Page #78 -------------------------------------------------------------------------- ________________ ६४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ [बीओ] । द्वितीय । कगचज० - तलुक् । स्वरस्योवृत्ते इति क्वचिद् वा सन्धिः ।। दुआई । द्विन्योरुत् ॥ २.७९ ॥ द्रे रो न वा ॥ २.८० ॥ स्थितिपरिवृत्तौ । हुदे हदोरिति व्यत्यये इत्यर्थः ॥ सिक्खंतु । शिक्षि विद्योपादाने । अन्ताम् । बहुषु न्तुहमो - न्तु । व्यञ्जनाद० । क्षः खः० ॥ वोद्रहीउँ । जस् । स्त्रियामदोतौ वा - उत्वम् ॥ [पडिआ] । पतिता । सदपतोर्डः ॥ २.८० ॥ धात्र्याम् ॥ २.८१ ॥ तीक्ष्णे णः ॥ २.८२ ॥ ज्ञो ञः ॥ २.८३ ॥ [णाणं] । ज्ञान । म्नज्ञोर्णः ॥ णत्वेऽभिज्ञादाविति उः । भस्मात्मनोः पो वा ।। [ दइवज्जो ] । दैवज्ञ । एच्च दैवे - अइः ।। [सण्णा] । संज्ञा । मांसादेर्वा - लुक् ।। २.८३ ॥ । मध्याह्ने हः ॥ २.८४ ॥ [मज्झण्हो] । साध्वसध्यह्यां झः । हुस्वः सं० । सूक्ष्मश्नष्ण० ॥ २.८४ ।। दशाहे ॥ २.८५ ॥ आदेः श्मश्रु-स्मशाने ॥ २.८६ ॥ मासू । लुप्तयरवशषसां दीर्घः ॥ मंसू । वक्रादावन्तः । मांसादिष्वनुस्वारे - ह्रस्वः ॥ मस्सू । प्रथमं अनादौ द्वित्वे ततो लुप्तयरवेति दीर्घत्वे हुस्व: सं० ॥ २.८६ ॥ १. (अत्र वृत्तिस्थस्याऽस्य पदस्याऽर्थश्चिन्त्यते ।) २. वोद्रहीओ - मु. । ३. अल्पज्ञ-आत्मज्ञाभ्यां सिद्धम् - ख. । ४. मासू । वाऽक्ष्यर्थेति पुंस्त्वम् । लुप्तय० - ख. । Page #79 -------------------------------------------------------------------------- ________________ सूत्रम्-८०-९०] प्राकृतप्रबोधः श्चो हरिश्चन्द्रे ॥ २.८७ ॥ रात्रौ वा ॥ २.८८ ॥ अनादौ शेषा-ऽऽदेशयोर्द्वित्वम् ॥ २.८९ ॥ [डक्को ] । दष्ट । दशनदष्टदग्धदोलेति डः । शक्तमुक्तदष्टरुग्णेति कः ॥ [ रग्गो] । रक्त । रक्ते गो वा - गः ॥ [किच्ची ] । कृत्ति । इत् कृपादौ । कृत्तिचत्वरे चः ॥ [रुप्पी] । रुक्मिन् । ड्मक्मोः ॥ [कसिणो] । ऋतोऽत् । हश्रीही० - नात् प्राक् इः ॥ [थेरो] । स्थविर । स्थविरविचकिलायस्कारे - विशब्देन सह ए ॥ [खंभो] । स्तम्भे स्तो वा - खः ॥ [विञ्चुओ] । वृश्चिक । वृश्चिके श्चेञ्चुर्वा ।। [भिण्डिवालो] । भिन्दिपाल । कन्दरिकाभिन्दिपाले ण्डः ॥ २.८९ ॥ द्वितीय-तुर्ययोरुपरि पूर्वः ॥ २.९० ॥ [ मज्झं] । मध्य । साध्वस० ॥ [ पट्टी ] । स्पृष्टिं । ऋतोऽत् । ष्टस्याऽनुष्ट्रे० - ठः ॥ [ वुड्डो ] । वृद्ध । उदृत्वादौ । दग्धविदग्धवृद्धति ढः ॥ [आलिद्धो] । आश्लिष्ट । आश्लिष्टे लधौ । [भिब्भलो] । विह्वल । वा विह्वले वौ वश्च ॥ [ओक्खलं ] । उदूखल । न वा मयूखेति दूशब्देन सह ओत्वम् ॥ कइद्धओ । कपिध्वज ॥ खाओ । ख्यात ॥ २.९० ॥ १. पृष्टि - ग. । २. ओत्वम् । तैलादौ - द्वित्वम् - ख.। ३. खात - ताटि.। Page #80 -------------------------------------------------------------------------- ________________ ६६ मलधारि-श्रीनरचन्द्रसूरि - विरचितः दीर्घे वा ॥ २.९१ ॥ न दीर्घा -ऽनुस्वारात् ॥ २.९२ ॥ [ छूढो ] । क्षिप्त । वृक्षक्षिप्तयो रुखछूढौ || [नीसासो ] । निर्-श्वासं । लुकि निरः । [ फासो ] । स्पर्श' । लुप्तयरव० ॥ ओमालं । [ अवमाल्य ] । अवाप आणा । [आज्ञा ] । म्नज्ञोर्णः ॥ - ओ ॥ तंसं । [त्र्यस्र ] | वक्रादा० ॥ [ कंसालो ] । कांस्यताल' । ह्रस्वः सं० । कगचज० सन्धिः ॥ २.९२ ॥ [पाद:- २ तलुक् । स्वरस्योद्वृत्ते इति क्वचित् र-होः ॥ २.९३ ॥ [ सुंदेरं ] । सौन्दर्य । उत् सौन्दर्यादौ । एच्छय्यादौ । ब्रह्मचर्यतूर्यपर्यन्त० ॥ [ पेरंतं ] । पर्यन्त । वल्ल्युत्कर० । एतः पर्यन्ते ॥ [ विहलो ] । विह्वल । सर्वत्र ल० ॥ [ कहावणो ] | कार्षापण । ह्रस्वः सं० । कार्षापणे हः ॥ २.९३ ॥ धृष्टद्युम्ने णः ॥ २.९४ ॥ कर्णिकारे वा ॥ २.९५ ॥ दृप्ते ॥ २.९६ ॥ [ दरिअसीहेण ] । दृप्तसिंह । अरिर्दृप्ते । मांसादेर्वा । ईज्जिह्वा० । टा । टा-आमोर्णः। टाणशस्येत् ॥ २.९६ ॥ १. निर्श्वास । निर्दुरोर्वा - रलुग् । लुकि निर:- क. । २. स्पृश: फासफंस० - फासआदेश: - दी. । ३. कांश्यताल - ख. । कांशताल - ग. । कांस्यताल - ताटि । ४. ऋतोऽत् । ष्टस्याऽनुष्ट्रेति ठः । द्यय्यय ज ज । म्नज्ञोर्णः - णः । सूत्रेण द्वित्वनिषेध: - क. Page #81 -------------------------------------------------------------------------- ________________ सूत्रम्-९१-९९] प्राकृतप्रबोधः समासे वा ॥ २.९७ ॥ [नइग्गामो] । नदीग्राम । दीर्घहस्वौ मिथो वृत्तौ ।। [हरक्खंदा] । हरस्कन्द । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शसोर्लुक् । जस्शस्ङसि० । शुष्कस्कन्दे वा - खः ॥ [आणालक्खंभो] । आलानस्तम्भ । आलाने लनोर्व्यत्ययः । स्तम्भे स्तो वा - खः ।। [ पम्मुक्कं] । प्रमुक्त । शक्तमुक्तदृष्टेति कः ॥ [अइंसणं] । अदर्शन । वक्रादा० ॥ २.९७ ।। तैलादौ ॥ २.९८ ॥ [वेडल्लं] । विचकिल । स्थविरविचकिलायेति चेन सह ए॥ [अज्जू] । ऋजु । उदृत्वादौ ॥ [बहुत्तं] । प्रभूत । प्रभूते बः ॥ विस्सोअसिआ । व्रतभङ्गपरिणामे विषयेच्छा ॥ २.९८ ॥ सेवादौ वा ॥ २.९९ ॥ [ नेटुं] । नीड । नीडपीठे वा - ए ॥ [ माउक्कं] । मृदुक । आत् कृशामृदुक० ॥ [कोउहल्लं] । कुतूहल । कुतूहले वा ह्रस्वश्व ।। [थोरो] । स्थूल । ओत् कूष्माण्डी० । स्थूले लो रः ॥ [दइव्वं ] । दैव । एच्च दैवे ॥ [तुण्हिक्को ] । तूष्णीक । पानीयादिष्वित् ॥ [खण्णू] । स्थाणु । स्थाणावहरे - खः । [थिण्णं] । स्त्यान । ई स्त्यान० । स्तस्य थो० ॥ १. अथवा कस्कयो म्नि - ख: - दी. । कस्कयोः - ताटि. । Page #82 -------------------------------------------------------------------------- ________________ ६८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ [अम्हक्केरं] । अस्मदीय । इदमर्थस्य केरः । अन्त्यव्यं० - दलुक् ॥ २.९९ ॥ शा. डात् पूर्वोऽत् ॥ २.१०० ॥ क्ष्मा-श्लाघा-रत्नेऽन्त्यव्यञ्जनात् ॥ २.१०१ ॥ [छमा] । क्षमायां कौ - छः ॥ २.१०१ ॥ स्नेहा-ऽग्न्योर्वा ॥ २.१०२ ॥ प्लक्षे लात् ॥ २.१०३ ॥ ह-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित् ॥ २.१०४ ॥ नाणं । ज्ञान । म्नज्ञोर्णः । व्यत्ययश्चेति न्यायात् नो णः ॥ २.१०४ ॥ र्श-र्ष-तप्त-वजे वा ॥ २.१०५ ॥ आयंसो । आदर्श । वक्रादावन्तः ॥ वासं । [वर्ष] । लुप्तयरव० - दीर्घः ॥ २.१०५ ॥ लात् ॥ २.१०६ ॥ पिलुटुं । प्लुष्ट ॥ [सुक्किलं] । शुक्ल । सेवादौ वा ॥ किलम्मई । क्लमूच् । तिव् । शकादीनां द्वित्वम् ।। उप्पावेइ । उत्प्लुङ्। णिग् । उवर्णस्याऽऽवः । तिव् → इच् । णेरदेदावा० । अदेल्लुक्यादेः ॥ २.१०६ ॥ स्याद्-भव्य-चैत्य-चौर्यसमेषु यात् ॥ २.१०७ ॥ सिआवाओ। स्याद्वाद ॥ १. (अत्रेदं प्रतिभाति - व्यत्ययश्चेति सूत्रस्य वृत्तौ त्याद्यादेशानामपि व्यत्ययो भवतीति ज्ञापितमस्ति । ततो नो ण इति सूत्रेण यथा नकारस्य णकारो विधीयते, तथा व्यत्ययश्चेति सूत्रबलेन तेन णकारस्य नकारोऽपि विहितो भवेत् । ततश्च ज्ञानशब्दस्थज्ञकारस्य णकारे कृते व्यत्ययश्च-सूत्रार्पितबलेन नो ण इति सूत्रेण तस्य णकारस्य नकारो विधीयते । एवं च 'नाण' इति शब्दस्य निष्पत्तिरिति ।) २. क्लाम्यति । यदा साध्यं तदा शकादौ द्वित्वम् - ताटि. । Page #83 -------------------------------------------------------------------------- ________________ सूत्रम्-१००-११३] प्राकृतप्रबोधः गहीरिअं। गम्भीरे साधु । तत्र साधौ - यः ॥ [आइरिओ] । आचार्ये चोऽच्च - चकारस्य इ: ॥ [सुंदरिअं] । सौन्दर्य । उत् सौन्दर्या० ॥ सोरिअं । शौर्यम् ॥ [धीरिअं] । धैर्य । ईधैर्ये ॥ [बंभचरिअं] । ब्रह्मचर्य । हो म्भो वा ॥ २.१०७ ॥ स्वप्ने नात् ॥ २.१०८ ॥ [सिविणो] । स्वप्न । इः स्वप्नादौ ॥ २.१०८ ॥ स्निग्धे वाऽदितौ ॥ २.१०९ ॥ कृष्णे वर्णे वा ॥ २.११० ॥ उच्चाऽर्हति ॥ २.१११ ॥ अरुहो । सुद्विषार्ह इति शतृ (अतृश्) । अरुहंतो । शत्रानशः - न्त । व्यञ्जनाद० ॥ २.१११ ॥ पद्म-छद्म-मूर्ख-द्वारे वा ॥ २.११२ ॥ पोम्मं । [पद्म] । ओत् पद्मे । सेवादौ वा ॥ देरं । [द्वार] । द्वारे वा - ए ॥ २.११२ ॥ तन्वीतुल्येषु ॥ २.११३ ॥ [गरुवी] । गुर्वी । उतो मुकुलादिष्वत् ।। [ पुहुवी] । पृथ्वी । उदृत्वादौ ॥ २.११३ ॥ १. (गम्भीरे साध्विति व्युत्पत्त्यनुरोधेनाऽत्र 'गम्भीरिअं' इत्यनेन भवतिव्यम् ।) २. आयरिओ- मु. । आइरिओ - ता. । ३. अरुहो इत्यादि प्रथमोदाहरणेषु (- अरुहो, अरहो, अरिहो इत्येतेषु) अन्त्यव्यञ्जनस्येति तलुक् । ततो अत: से?: - खटि. । ('अर्हत्' इति प्रकृतित्वेनेत्थं सिध्यति ।) अर्ह मह पूजायाम् । अर्हतीति अर्होऽच् - अ-प्र. । अर्ह इति प्रकृतिः दी. । अर्हत् प्र० - ताटि. । ४. अतृश् स्थाने गौणादयः - न्त । यदा शतृ तदा - खटि. । ५. तैलादौ - ताटि. । Page #84 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ एकस्वरे श्वः-स्वे ॥ २.११४ ॥ [सुवे] । श्वस् । अन्त्यव्यं० । ङि। डेम्मि उः ॥ [सुवे] । स्व । जस् । अतः सर्वादेर्डेजसः ॥ २.११४ ॥ ज्यायामीत् ॥ २.११५ ॥ करेणू-वाराणस्यो र-णोर्व्यत्ययः ॥ २.११६ ॥ आलाने ल-नोः ॥ २.११७ ॥ अचलपुरे च-लोः ॥ २.११८ ॥ महाराष्ट्रे ह-रोः ॥ २.११९ ॥ [ मरहटुं] । महाराष्ट्र । महाराष्ट्र - हुस्वः ।। २.११९ ॥ हदे ह-दोः ॥ २.१२० ॥ [ हरए] । हृद । सि । अत एत् सौ पुंसि० । अन्त्यव्य० ॥ [ महपुंडरिएं] । महापुण्डरीक । दीर्घहस्वौ मिथो वृत्तौ । पानीयादिष्वित् ॥ २.१२० ॥ हरिताले र-लोर्न वा ॥ २.१२१ ॥ लघुके ल-होः ॥ २.१२२ ॥ ललाटे ल-डोः ॥ २.१२३ ॥ ह्ये ह्योः ॥ २.१२४ ॥ स्तोकस्य थोक्क-थोव-थेवाः ॥ २.१२५ ॥ दुहितृ-भगिन्योधूआ-बहिण्यौ ॥ २.१२६ ॥ [ दुहिआ ] । दुहितृ । स्वस्रादेर्डा ॥ २.१२६ ॥ वृक्ष-क्षिप्तयो रुक्ख-छूढौ ॥ २.१२७ ॥ वनिताया विलया ॥ २.१२८ ॥ १. अव्ययस्येति डिलुकि एच्छय्यादौ - एत्वमिति वा । कयं । कृतम् । सम्भावने सिद्धवत् - क्तः - खटि. । २. सूत्रेण रकार-णकारयोर्व्यत्ययः सस्वरो नैव । स्वराः स्वस्थाने एव तिष्ठन्ति - खटि. । ३. अत एत् सौ० - खटि. । Page #85 -------------------------------------------------------------------------- ________________ सूत्रम् - ११४-१४०] प्राकृतप्रबोधः गौणस्येषतः कूरः ॥ २.१२९ ॥ [ पिक्का ] । पक्व । पक्वाङ्गारेति इः ॥ ईसि । ईषत् । इ: स्वप्नादौ । २.१२९ ॥ स्त्रिया इत्थी ॥ २.१३० ॥ धृतेर्दिहिः ॥ २.१३१ ॥ मार्जारस्य मञ्जर- वञ्जरौ ॥ २.१३२ ॥ वैडूर्यस्य वेरुलिअं ॥ २.१३३ ॥ एहि - एत्ता इदानीमः ॥ २.१३४ ॥ इयाणि । पानीयादिष्वित् ॥ २.१३४ ॥ पूर्वस्य पुरिम: ॥ २.१३५ ॥ त्रस्तस्य हित्थ - ॥ २.१३६ ॥ बृहस्पतौ बहो भयः ॥ २.१३७ ॥ [ भयस्सई ] । बृहस्पति - वनस्पत्योः सो वा ॥ पक्षे [ भयप्फई ] । ष्पस्पयोः फः ॥ [ भयप्पई ] । कगटडेति सलुक् ।। २.१३७ ॥ मलिनोभय- शुक्ति-छुप्ता -ऽऽरब्ध-पदातेमइला-वह- सिप्पि - छिक्का - ऽऽढत्त - पाइकं ॥ २.१३८ ॥ [ अवहोआसं ] । उभयावकाशं । अवापोते - उः ।। २.१३८ ॥ दंष्ट्राया दाढा ॥ २.१३९ ॥ बहस बाहिं - बाहिरौ ॥ २.१४० ॥ बाहिरं । सेर्बाहुलकाद् मोऽनुस्वार इत्यनुस्वारः ॥ २.१४० ॥ ७१ १. [ चिंच व्व ] । चिञ्चा प्रकृतिः । इव । मिवपिवविवव्वेति वः । ह्रस्वः सं० । [ कूरपिक्का ] । ईषत्पक्व । ईषत्स्थाने कूरः । सर्वत्रेति वलुक् । पक्वाङ्गा० - ख. । २. उभयः सूर्यकृतो दीपकृतश्चाऽवकाशो यत्र खटि । Page #86 -------------------------------------------------------------------------- ________________ ७२ मलधारि-श्रीनरचन्द्रसूरि - विरचितः अधसो हेट्टं ॥ २.१४१ ॥ मातृ-पितुः स्वसुः सिआ - छौ ॥ २.१४२ ॥ ऋकारस्य गौणान्त्यस्येति उः ॥ २.१४२ ॥ तिर्यचस्तिरिच्छिः ॥ २.१४३ ॥ पेच्छइ । दृशुं । दृशो नियच्छपेच्छा० ॥ तिरिआ | आर्षत्वाद् दीर्घः ।। २.१४३ ॥ गृहस्य घरोऽपतौ ॥ २.१४४ ॥ शीलाद्यर्थस्येरः ॥ २.१४५ ॥ [ हसिरो ] । हस । तृन् । [ रोविरो ] । रुदृक् । तृन् । युवर्णस्य गुणः । रुदनमोर्वा - दस्य वः ॥ [ लज्जिरो ] । लज् । इङितो व्यञ्जनाद्यन्तादनः ॥ जंपिरो । कथेर्वज्जरपज्जरोप्पाल० । तृन् ॥ [पाद:- २ [ वेविरो ] | वेपृङ् । चालशब्दार्थादकर्मकादनः ॥ [ भमिरो ] । भ्रमूच् । शमष्टकाद् घिनण् ॥ ऊससिरो । अनुत्साहोच्छन्ने० ऊ ॥ [ नमिरो ] । नम् । स्म्यजसहिंसेति रः ।। [ गमिरो ] । गम् । शुकमगमेत्यादिना उकण् । शीलधर्मसाधुषु ॥ २.१४५ ॥ क्वस्तुम-ऽत्-तूण- तुआणाः ॥ २.१४६ ॥ [ दğ]। दृशुं । दृशस्तेन ट्ठ इति शस्य द्विरुक्तः ठः ॥ [मोत्तुं]। मुच्कृंती । रुदभुजमुचां तोऽन्त्यस्य - तः ॥ [ भमिअ ] । भ्रम् । व्यञ्जनाद० । एच्च क्वातुम्तव्य० ॥ [ घेत्तूण ] । ग्रहीश् । क्वातुम्तव्येषु घेत् ॥ १. हेट्टं - मु. | अमकारान्तनिर्देशो 'हेट्ठिट्ठियसूरनिवारणाय' इत्यादिसिद्ध्यर्थमेवं 'बाहिर' इत्य[ त्राऽ] प्यभ्यूह्यम् - ताटि । Page #87 -------------------------------------------------------------------------- ________________ सूत्रम्-१४१-१५४] प्राकृतप्रबोधः [ काऊण] । कृग् । आः कृगो भूत० ॥ वंदित्तुं । मांसादेर्वा - अनुस्वारलोपः ॥ कट्टु । कृत्वा ॥ २.१४६ ॥ इदमर्थस्य केरः ॥ २.१४७ ॥ [ तुम्हकेरो] । युष्मदीय । युष्मद्यर्थपरे तः । अन्त्यव्यं० - दलुक् ॥ [पाणिणीआ] । पाणिनेरिमे च्छात्राः । दोरीयः ॥ २.१४७ ॥ ___ पर-राजभ्यां क-डिक्कौ च ॥ २.१४८ ॥ [पारक्कं] । परस्येदम् । परजनराज्ञोऽकीयः । अतः समृद्ध्या० ॥ २.१४८ ॥ युष्मदस्मदोऽञ एच्चयः ॥ २.१४९ ॥ [ तुम्हेच्चयं]। वा युष्मदस्मदोऽजीनौ युष्माकास्माकमित्याद्यञ् । युष्मद्यर्थपरे तः ॥२.१४९॥ वतेवः ॥ २.१५० ॥ [ महुरव्व] । मथुरा[या]मिव तत्रेति वत्-प्रत्ययः ॥ २.१५० ॥ सर्वाङ्गादीनस्येकः ॥ २.१५१ ॥ पथो णस्येकट् ॥ २.१५२ ॥ [ पहिओं ] । पान्थः । विंशत्यादेर्लुक् ।। २.१५२ ॥ ईयस्याऽऽत्मनो णयः ॥ २.१५३ ॥ त्वस्य डिमा-त्तणौ वा ॥ २.१५४ ॥ पीणदा । तो दोऽनादौ शौरसेन्याम् ॥ २.१५४ ॥ १. वंदित्तुं - क. ख. ग. । तैलादौ - ताटि. । २. विंशत्यादेर्लुक् - ताटि. । ३. स्यादेरिवे - वत् - क. ख. । तत्रेति वत् - ताटि. । ४. मतान्तरे इद(वा?)न्तः, स्वमते तु वत् - दी. । ५. (ख. प्रतौ साधनिकान्तरं - ) पथिन् । नित्यं पन्थानं वहति । नित्यं णः पन्थश्च - णप्र०, पन्थादेशः । वृद्धिः । अनेन इकट् । निमित्ताभावात् पुनः पथिन्रूप । अन्त्य० - नलोपः । लुक्- इलुक् । खघथध० ॥ हुस्वः संयोगे। विंशत्यादे० - ताटि. । ६. आत्मीय । अनेन णय । भस्मात्मनो: प० - त्म → प । अनादौ - द्वित्वम् । अन्त्य० - नलुक् - खटि. । ७. त्मनोऽणय: - ता. । ८. पीनस्य भावः । पुष्पस्य भावः । भावे त्वतलू । नो णः । ष्पस्पयोः फः । अनेन । पीणदा - क.। पीनस्य भावः । पृष्पस्य भावः । भावे त्वतल । नो णः । डित्य० - अलुक् । वेमाजल्याद्या:० - पुंस्त्वम् । पीणदा - ख. । Page #88 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ अनकोठात् तैलस्य डेल्लः ॥ २.१५५ ॥ [अंकोलतेल्लं] । अङ्कोठ । अङ्कोठे ल्लः । अङ्कोठस्य स्नेहः । तिलादिभ्यः स्नेहे० - तैलप्रत्ययः । तैलादौ - द्वित्वम् ॥ २.१५५ ।। यत्-तदेतदोऽतोरित्तिअ, एतल्लुक् च ॥ २.१५६ ॥ इदं-किमश्च डेत्तिअ-डेत्तिल-डेदहाः ॥ २.१५७ ॥ कृत्वसो हुत्तं ॥ २.१५८ ॥ [ हुत्तं] । अभिमुखार्था देशी ॥ २.१५८ ॥ ___ आल्विल्लोल्लालवन्तमन्तेत्तेरमणा मतोः ॥ २.१५९ ॥ लज्जालुआ । स्वार्थे कश्च वा ॥ [सोहिल्लो ] । शोभावान् । लुगित्यादिलुक् ।। [जामइल्लो ] । यामवान् । बाहुलकाल्लुगित्यकारस्य न लुक् ॥ मंसुल्लो । श्मश्रुवा(मा)न् । आदेः श्मश्रु० - शलुक् । वक्रादा० ॥ [जोण्हालो] । ज्योत्स्नावान् । कगटडेति तलुकि सूक्ष्मश्नष्णस्न० ॥ हणुमंतो । उद्धृहनूमत्० ॥ [सिरिमंतो] । श्रीमान् । हश्रीही० - इः । दीर्घहस्वौ मिथो० ॥ रेहिरो । रेखावान् ॥ [धणी] । धनी । शिखादिः ॥ अस्थिओ । अर्थोऽस्याऽस्ति । अतोऽनेकस्वरात् - इक-प्र० ॥ २.१५९ ॥ त्तो-दो तसो वा ॥ २.१६० ॥ एगदो । अनादौ स्वरादसंयुक्तानां कखतथपफां गघदधबभाः ॥ कत्तो । किम् । तस् । किमः कस्त्रतसोश्च ।। २.१६० ।। १. मांस । मांसादिष्व० - ताटि. । २. केचिदनजिरादौ वदन्ति - ताटि. । (अनजिरादि०-सूत्रस्याऽत्र सन्दर्भः ।) अनजिरादौ -सूत्रस्याऽत्र सन्दभः । अनादी पठन्ति तन्मते दीर्घत्वं न । इह तु उ<० - दी। ३. अर्थाऽर्थान्ताद् भावादिति बलात् अतोऽनेकस्वरात् - दी. । ४. एकदो - मु. । एगदो - ता. । अनादौ स्वराद० - ताटि.। Page #89 -------------------------------------------------------------------------- ________________ सूत्रम्-१५५-१६७] प्राकृतप्रबोधः त्रपो हि-ह-त्थाः ॥ २.१६१ ॥ वैकाद् दः सि-सिअं-इआ ॥ २.१६२ ॥ एक्कसिअं । सेवादो० ॥ २.१६२ ॥ डिल्ल-डुल्लौ भवे ॥ २.१६३ ॥ गामिल्लिओं । ग्रामे भवाः । डिल्लः । स्वार्थे० - कः । आप् । अस्याऽयत्तत्क्षिपका० ॥ हेट्ठिलं । अधसो हेट्ठ ॥ २.१६३ ॥ स्वार्थे कश्च वा ॥ २.१६४॥ [ धरणीहरपक्खुब्भंतयं ] । धरतीधरपक्षोभ्रान्त ।। [ दुहिअए] । दुःखिते(त) । दुःखदक्षिणतीर्थे वा - हः ।। [इहयं] । इहक । सि । बाहुलकाद् वा स्वरे मश्चेति सेम् ॥ आलिट्टयं । ष्टस्याऽनुष्ट्रे० । विंशत्यादेर्लुक् । कः । सि । बाहुलकाद् वा स्वरे० ॥ [वतनके, वतनकं] । वदनक । तदोस्तः । डेम्मि : । अमोऽस्य ॥ [समप्पेत्तून ] । समर्पि । क्त्वा । क्त्वस्तूनः । णेरदेदा० ॥ मह । अस्मद् । ङस् । मेमइमममहमहं० ।। २.१६४ ॥ ल्लो नवैकाद् वा ॥ २.१६५ ॥ उपरेः संव्याने ॥ २.१६६ ॥ [अवरिल्लो ] । उपरि । वोपरौ - अः । पो वः ॥ अवरिं । वक्रादावन्तः ॥ २.१६६ ॥ मया-डमया ॥ २.१६७ ॥ [भुमया] । उद्धृहनूमत्० ॥ २.१६७ ।। १. इक्कसिअं - क. ग. । २. ग्रामे भवाऽनेन डिल्ल: । ततो अजातेः पुंस इति ङीः । तदन्तात् स्वार्थे कः । ततो आपि पानीयादित्वात् ईकारस्य इकारः - ताटि. । ३. आले?अं - मु. । ४. वन्दनक - ग. । वेदनक - क. ख. । Page #90 -------------------------------------------------------------------------- ________________ ७६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ शनैसो डिअं ॥ २.१६८ ॥ मनाको न वा डयं च ॥ २.१६९ ॥ मिश्राड्डालिअः ॥ २.१७० ॥ [ मीसालिअं] । मिश्र । लुप्तयरव० ॥ २.१७० ॥ रो दीर्घात् ॥ २.१७१ ॥ त्वादेः सः ॥ २.१७२ ॥ [ मउअत्तयाइ] । मृदुकत्वशब्दादनेन तल् ॥ २.१७२ ॥ विद्युत्-पत्र-पीता-ऽन्धाल्लः ॥ २.१७३ ॥ पीवलं । पीते वो ले वा ॥ २.१७३ ॥ गोणादयः ॥ २.१७४ ॥ गावीओ । जातेरयान्त० - ङी । जस् । स्त्रियामुदोतौ वा - ओ ॥ [आऊ] । अप् । अनेन आउ । जस्शसोर्लुक् । जस्शस्ङसित्तोदो० - दीर्घः ।। [पाडिसिद्धी ] । प्रतिस्पद्धार्याः पडिसिद्धि । अतः समृद्ध्यादौ वा - आत्वम् । अक्लीबे सौ - दीर्घः ।। [भिमोरो । हिमस्य उरो मध्यं हिमोरः ।। गउओ । गो । गव्यउआअ: - अउः । स्वार्थे० - कः । सि → डो ॥ आहित्थं । चलितं कुपितमाकुलं च ।। लल्लकं । भीषणम् ॥ विड्डिर( रो?) । आभोगः ॥ पच्चड्डिअं । क्षरितम् ॥ उन्भेहडं । उद्भटम् ॥ मडप्फरो। गर्वः ॥ १. शीतलः - ताटि.। Page #91 -------------------------------------------------------------------------- ________________ सूत्रम्-१६८-१७९] पड्डिच्छिरं । सदृशम् ।। अट्टमट्टं । आलमालम् ॥ विहडप्फडो । व्याकुलः ॥ उज्जल्ल | वेलामोदिक ॥ हल्लम्फल । आनन्दः ॥ अवयासइ | अवकाशं ददाति ॥ फुंफुलइ । टिरिटिरिं करोति फलति वा ॥ उप्फालेइ । उत्पाटयति कथयति वा ॥ विसा | विद्वस् । आर्षत्वाद् विउस । जस् । लुक् । जस्शस्ङसि० पुणो । पुनः । सिद्ध: । अतो डो० ॥ २.१७४ ॥ प्राकृतप्रबोधः अव्ययम् ॥ २.१७५ ॥ तं वाक्योपन्यासे ॥ २.१७६ ॥ आम अभ्युपगमे ॥ २.१७७ ॥ [ वणोली ] । वनाली । ओदाल्यां पङ्क्तौ ।। २.१७७ ॥ वि वैपरीत्ये ॥ २.१७८ ॥ हा । संस्कृतसिद्धः ।। २.१७८ ॥ अइ । सम्भावने । सुप्पइ । स्वप् । ते → पुणरुत्तं कृतकरणे ॥ २.१७९ ॥ - दीर्घः ॥ ७७ > इच् । क्य । सर्वत्र ल० । स्वपावुच्च । गमादीनां द्वित्वम् । क्यलुक् च ॥ [ पंसुलि]। पांसुल । मांसादिष्वनुस्वारे - अत् । अजातेः पुंसः - ङी । लुगित्यलुक् । सि । ईदूतौ ह्रस्वः । अन्त्यव्यं० - सिलुक् ॥ [णीसहेहिं ] । निर्सह । लुकि निरः । भिस् । भिसो हिहिहिं । भिस्भ्यस्सुपि एत्वम् ।। २.१७९ ॥ १. हठ: - ताटि. । २. पंफुलइ - ख. । ३. चपलीभवति - दी. । ४. ह्रस्वः संयोगे - ताटि । ५. णीसहेहिँ - मु. णीसहेहिं ता. । Page #92 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ हन्दि विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये ॥ २.१८० ॥ [चलणे] । चरण । हरिद्रादौ० ॥ हुज्ज। भू । यात् । अविति हुः । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा ॥ [एत्ताहे] । इदानीम् । एण्हिएत्ताहे इदानीमः ॥ होही । भू । भुवेर्होहुव० । स्यति । त्यादीनामिच् । भविष्यति हिरादिः । बाहुलकात् पदयोः सन्धिर्वेत्येकपदेऽपि सन्धिः ॥ भणिरी । भण् । तॄन् । शीलाद्यर्थस्येरः । अजातेः पुंसः - ङी ॥ सिज्जई । स्विदांच् । स्विदां ज्जः ॥ [ तुह] । युष्मद् । ङस् । तइतुतेतुम्हंतुह० ।। २.१८० ॥ __ हन्द च गृहाणार्थे ॥ २.१८१ ॥ पलोएसु । लोकृण प्रपूर्वः । पञ्चमी स्व । दुसुमु विध्यादिषु - सु । व्यञ्जनाद० । वर्तमानापञ्चमीशतृषु वा - ए ॥ [इमं] । इदम् । अम् । इदम इमः । अमोऽस्य । मोऽनुस्वारः ॥ २.१८१ ॥ मिव-पिव-विव-व्व-व-विअ इवार्थे वा ॥ २.१८२ ॥ जेण-तेण लक्षणे ॥ २.१८३ ॥ गौणात् समयेति द्वितीया ॥ २.१८३ ॥ णइ-चेअ-चिअ-च्च अवधारणे ॥ २.१८४ ॥ [गईए] । गति । टो । टाङस्डेरदादिदे० - ए दीर्घश्च ॥ [मउलणं] । मुकुलन । उतो मुकुलादिष्वत् ॥ [लोअणाण] । लोचन । आम् । टाआमोर्णः । जस्शस्ङसित्तोदो० ॥ [ ते] । तद् । अन्त्यव्यं० । जस् । अतः सर्वादेर्डेर्जसः ॥ [सुपुरिसा] । पुरुष । पुरुषे रोः - इः ॥ २.१८४ ॥ १. भू । सप्तमी यात् । वर्तमानाभविष्य० । भुवेर्होछ । मध्ये च स्वरान्ता० - ताटि. । २. सिध्यति प्र० - ताटि. । ३. ङस् - ताटि. । ४. लोअणाणं - मु. । लोअणाण - ता. । ५. सुवुरिसा - ता. । Page #93 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः बले निर्धारण - निश्चययोः ॥ २.१८५ ॥ किरेर-हिर किलार्थे वा ॥ २.१८६ ॥ [ कल्लं ] । कल्य । ङि । सप्तम्या द्वितीया अम् । अमोऽस्य । मोऽनुस्वारः ॥ [पिअवयंसो ] । प्रियवयस्य । वक्रादा० ॥ [ सिविणए ] | स्वप्न । इ: स्वप्नादौ । स्वप्ने नात् सूत्रम् - १८०-१९३] [ पिआई ] । प्रिय । जस् । जस्शस इंइँ० ।। णिव्वडंति । भू । पृथक्स्पष्टे णिव्वः ॥ २.१८७ ॥ - - वर केवले ॥ २.१८७ ॥ आनन्तर्ये वरि ॥ २.१८८ ॥ [ से ] । तद् । ङस् । वेदन्तदेतदो ङसाभ्यां सेसिमौ ॥ २.१८८ ॥ अलाहि निवारणे ॥ २.१८९ ॥ अण-णाइँ' नञर्थे ॥ २.१९० ॥ इः ।। २.१८६ ॥ [त्ति ] । इति । इते: १. निव्वड - ग. । २. णाई अमुणंती । ज्ञांश् । ज्ञो जाणमुणौ । शतृ । शत्रानशः । न्त । प्रत्यये॰ - ङी ॥ करेमि । कृग् । मिव् । तृतीयस्य मि: । ऋवर्णस्याऽर् । व्यञ्जनाद० । वर्त्तमानापञ्चमीशतृषु वा ए ।। २.१९० ।। ७९ माइँ मार्थे ॥ २.१९१ ॥ काहीअ । कृग् । दि । सीहीहीय भूतार्थस्य । आः कृगो० ।। २.१९१ ॥ हद्धी निर्वेदे ॥ २.१९२ ॥ धाह धाह। धावूग् । पञ्चमी त । मध्यमस्येत्थाहचौ - ह । खादधावोर्लुक् । भृशाभीक्ष्ण्या विच्छेदे द्विः० ॥ २.१९२ ॥ - वेव्वे भय वारण- विषादे ॥ २.१९३ ॥ स्वरात् तश्च द्विः इलुक् द्विश्च ॥ मु.। ३. नञ्पूर्वो ज्ञाधातुः - ताटि । ४. अजातेः पुंसः - ताटि । ५. माई - मु. Page #94 -------------------------------------------------------------------------- ________________ [पादः-२ ८० मलधारि-श्रीनरचन्द्रसूरि-विरचितः जूरणे । खिदिच् । खिदेरविसूरौ । अनट् ।। उल्लाविरीइ । उल्लपतीत्येवंशीला । तृन् । शीलाद्यर्थस्येरः । स्वराणां स्वरा - आत्वम् । अजातेः पुंसः - ङी । स् । टाङस्डे० ॥ [वि] । अपि । पदादपेर्वा । पो वः ॥ [ तुहं] । युष्मद् । ङस् । तइतुतेतुम्हं० ॥ [मयच्छि] । मृगाक्षी । ऋतोऽत् । हूस्वः संयोगे । छोऽक्ष्यादौ । ईदूतोईस्वः । अन्त्यव्यं० - सिलुक् ॥ [किं] । किम् । सि । किमः किम् ॥ [णेयं] । ज्ञेय । म्नज्ञोर्णः ।। [ उल्लावेंतीए] । उल्लापि । शतृ । शत्रानशः - न्त । णेरदेदा० - ए । ङजणनो० । टा । टाङस्ङे० ॥ जूरंतीए । खिदिच् । खिदेङ्गुरविसूरौ ॥ उव्वाडिरीए । वट परिभाषणे (धा. १०३१) उत्पूर्वः । तृन् । शीलाद्यर्थस्येरः । स्वराणां स्वराः । अजातेः पुंसः - ङी ॥ [तीए] । तद् । अन्त्यव्यं० । किंयत्तदोऽस्यमामि - ङी ॥ विम्हरिमो । विस्मृ । विस्मुः पम्हुसविम्हरवीसराः । मस् । तृतीयस्य मो० । व्यञ्जनाद० । इच्च मोमु० ॥ २.१९३ ॥ वेव्व च आमन्त्रणे ॥ २.१९४ ॥ [गोले ] । गोला । सि । वाप ए । अन्त्यव्यं० - सिलुक् ॥ [वहसि ] । वहीं । सिव् । द्वितीयस्य सिसे ॥ २.१९४ ।। मामि-हला-हले सख्या वा ॥ २.१९५ ॥ पणवह । णमं । पञ्चमी त । मध्यमस्येत्थाहचौ । व्यञ्जनाद० । रुदनमोर्वः ॥ [माणस्स] । मान । अम् । क्वचिद् द्वितीयादेः - ङस् । ङसः स्सः ।। Page #95 -------------------------------------------------------------------------- ________________ ८१ सूत्रम्-१९४-१९९] प्राकृतप्रबोधः [ एरिसि च्चिअ] । ईदृशी । एत् पीयूषापीड० । दृशः क्विप्टक्सकः - रिः ॥ णइ चेअ० । सेवादौ वा । हुस्वः सं० ॥ २.१९५ ॥ दे संमुखीकरणे च ॥ २.१९६ ॥ [पसिअ] । प्रसीद । पानीयादिष्वित् ॥ आ इति वाक्यालङ्कारे ॥ २.१९६ ॥ ___ हुं दान-पृच्छा-निवारणे ॥ २.१९७ ॥ गेण्ह । ग्रहीश् । ग्रहो बलगेण्ह० । हि । दुसुमु विध्यादिषु - सु । व्यञ्जनाद० । अत इज्जस्विज्जहिज्जेलुको वा ॥ [अप्पणो] । स्वयमोऽर्थे अप्पणो नवा ।। साहसु । कथण् । कथेर्वज्जरपज्जरोप्पाल० - साह । हि । दुसुमु० । व्यञ्जनाद० ॥ समोसर । समपसर । अवापोते - ओ ॥ २.१९७ ॥ हु-खु निश्चय-वितर्क-सम्भावन-विस्मये ॥ २.१९८ ॥ [णवरं] । णवर केवले । वक्रादावन्तः । [संगहिआ] । सङ्ग्रहीता । पानीयादिष्वित् ॥ तरिउं । शकुंट् । शकेश्चयतरतीर० । तुम् । व्यञ्जनाद० । एच्च क्त्वातुम् ॥ [इमं] । इदम् । इदम इमः ॥ [को] । किम् । सि । किमः कस्त्रतसोश्च ।। २.१९८ ॥ ऊ गर्हा-ऽऽक्षेप-विस्मय-सूचने ॥ २.१९९ ॥ मए । अस्मद् । टा । मिमेममममएममाइमइ० ॥ कह । कथम् । मांसादेर्वा ॥ अहयं । अस्मदो म्मिअम्मिअम्हिहंअहयं सिना ॥ २.१९९ ।। १. गिण्ह - ग. । २. ०इमः । आप् । हुस्वोऽमि । केवलमिमां नदीं तरितुं न सम्भावयामीत्यर्थः- ख. । Page #96 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ थू कुत्सायाम् ॥ २.२०० ॥ रे-अरे सम्भाषण-रतिकलहे ॥ २.२०१ ॥ मडहं । तुच्छम् । देश्योऽयम् ॥ [सरिआ] । सरित् । स्त्रियामादविद्युतः ॥ मए । अस्मद् । टा । मिमेममममए० ॥ करेसु । कृग् । हि । दुसुमु विध्या० । ऋवर्णस्याऽर् । व्यञ्जनाद० । वर्तमानापञ्चमीशतृषु वा - ए॥ २.२०१ ॥ हरे क्षेपे च ॥ २.२०२ ॥ [पुरिसा] । पुरुष । पुरुषे रोः । सि । डोदी? वा । अन्त्यव्यं० - सिलुक् ॥ २.२०२ ॥ ओ सूचना-पश्चात्तापे ॥ २.२०३ ॥ [अविणयतत्तिल्ले ] । अविनयतप्तिमत् । आल्विल्लोल्लालेति इल्ल । लुगिति इलुक् । आप् । ___ सि । वाप ए । अन्त्यव्यं० - सिलुक् ॥ इत्तिआए । एतावत् । यत्तदेतदोऽतोरित्तिअ एतल्लुक् च । आप् । टाङस्२० ॥ [ओ] । उत । सिद्धः । अवापोते ॥ विरएमि । रचण् । णिच् । मिव् । तृतीयस्य मि । णेरदेदा० । वर्तमानापञ्चमीशतृषु वा - ए॥ [नह०] । नभस्० । अन्त्यव्यं० ॥ २.२०३ ।। अव्वो सूचना-दुःख-सम्भाषणा-ऽपराध-विस्मया ऽऽनन्दा-ऽऽदर-भय-खेद-विषाद-पश्चात्तापे ॥ २.२०४ ॥ [किमिणं] । किम् । सि । किमः किम् । इदम् । सि । क्लीबे स्यमेदमिण । वा स्वरे मश्च ॥ [तह] । तथा । वाऽव्ययोत्खातादा० ॥ [वि] अपि । सिद्धः । पदादपेर्वा । पो वः ॥ वेसा । द्वेष्याः ॥ १. मडहं । अल्प । गोणादयः - मडह आदेशः - क. । २. आमन्त्रणे सि - ख. । Page #97 -------------------------------------------------------------------------- ________________ सूत्रम्-२००-२०५] प्राकृतप्रबोधः ८३ [अज्जम्ह] । अद्य । द्यय्यर्यां जः । अम्ह । अस्मद् । णेणोमज्झअम्ह० । त्यदाद्यव्ययात् तत्स्वरस्य लुक् इति अकारलुक् । [सप्फलं] । सफल । समासे वा ॥ [जीअं] । जीवित । यावत्तावज्जीवितावर्त्तमानेति वलुक् ॥ [अइअंमि] । अतीत । पानीयादिष्वित् ॥ तुमे । [युष्मद् । ङि] तुमेतुमएतुमाइ० ॥ जूरिहिइ । खिदिच् । खिदेर्जूरविसूरौ । स्यते । त्यादीनामिच् । भविष्यति हिरादिः । व्यञ्जनाद० । एच्च क्त्वातुम्तव्य० ॥ [छित्तं ] । क्षेत्र । छोऽक्ष्यादौ । हुस्वः संयोगे । नासेंति । नाशि । अन्ति । बहुष्वाद्यस्य० - न्ति । णेरदेदा० ॥ दिहिं । धृतेर्दिहिः ॥ वढेति । वृधूङ् । णिग् । गुणः । क्वथव( ढः । णेरदेदा० ॥ देंति । दांग्क् । स्वराणां स्वराः - ए: ॥ तस्स एव । लुगित्यलुकि तस्सेअ । [ते ] । तद् । अन्त्यव्यं० । जस् । अतः सर्वादेर्डे० ।। कह । कथम् । मांसादेर्वा ॥ [ तह] । तथा । वाऽव्ययोत्खातादा० ॥ [कस्स] । किम् । ङस् । किमः कस्त्रतसोश्च । ङसः स्सः ।। [साहेमि ] । कथेर्वज्जरपज्जरो० । मिव् । तृतीयस्य मिः । व्यञ्जनाद० । वर्तमानापञ्चमीशतृषु वा - ए ॥ २.२०४ ॥ अइ सम्भावने ॥ २.२०५ ॥ [दिअर ] । देवर । एत इद्वा वेदनाचपेटा० ॥ पेच्छसि । दृशो निअच्छपेच्छा० ॥ २.२०५ ॥ १. छेत्तं - मु. ता. । २. क्षः खः क्वचित्तु छझौ - दी. । Page #98 -------------------------------------------------------------------------- ________________ ८४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-२ वणे निश्चय-विकल्पा-ऽनुकम्प्ये च ॥ २.२०६ ॥ देमि । दांग्क् । मिव् । स्वराणां स्वराः - ए ॥ [मुच्चइ ] । मुच्यते । मुच्ती । ते → इच् । क्य । गमादीनां द्वित्वं क्यलुक् ।। [नत्थि] । न । अस्ति । अत्थिस्त्यादिना । लुगि[ति] अकारलुक् ॥ २.२०६ ॥ मणे विमर्श ॥ २.२०७ ॥ अम्मो आश्चर्ये ॥ २.२०८ ॥ पारिज्जइ । शकेश्चयतरतीरपाराः । ईयइज्जौ क्यस्य ।। स्वयमोऽर्थे अप्पणो न वा ॥ २.२०९ ॥ विसयं । विशदम् ॥ [करणिज्जं] । करणीय । वोत्तरीयानीयतीयकृद्ये ज्जः ॥ २.२०९ ॥ प्रत्येकमः पाडिक्कं-पाडिएक्कं ॥ २.२१० ॥ उअ पश्य ॥ २.२११ ॥ इहरा इतरथा ॥ २.२१२ ॥ [नीसामन्नेहि] । निर्सामान्य । अन्त्यव्यं० । लुकि निरः । भिसो हिहिँ० । भिस्भ्यस्सुपि ॥ २.२१२ ॥ एक्कसरिअं झगिति-सम्प्रति ॥ २.२१३ ॥ मोरउल्ला मुधा ॥ २.२१४ ॥ दराऽर्धा-ऽल्पे ॥ २.२१५ ॥ किणो प्रश्ने ॥ २.२१६ ॥ धुवसि । धूग्ट् । धूगेधुंवः । सिव् । द्वितीयस्य सिसे । व्यञ्जनाद० ॥ २.२१६ ॥ १. क्रियाविशेषणं - ताटि. । २. (कमलसरा इत्यत्र) कमलसरस् । अन्त्यव्यं० - सलुक् । स्नमदामशिरोनभः - पुंस्त्वम् । जस्शसोर्लुक् । जस्शस्ङसीति दीर्घः - खटि. । ३. नीसामन्नेहि - मु.। Page #99 -------------------------------------------------------------------------- ________________ सूत्रम् - २०६ - २१७] प्राकृतप्रबोधः इ-जे-रा: पादपूरणे ॥ २.२१७ ॥ [ न उणा ] । न पुनर् । नात् पुनर्यादाई वा ॥ [ अच्छीइं ] | अक्षि । छोऽक्ष्यादौ । जस्ास इँइं० ॥ वोत्तुं । वचंक् वचने । तुम् । वचो वोत् ।। गेहइ । ग्रहो बलगेण्ह० ।। २.२१७ ।। ॥ इति श्रीमलधारिशिष्य - पण्डितनरचन्द्रविरचिते प्राकृतप्रबोधे द्वितीयः पादः ॥ 卐卐卐 ८५ Page #100 -------------------------------------------------------------------------- ________________ ॥ तृतीयः पादः ॥ वीस्यात् स्यादेर्वीप्स्ये स्वरे मो वा ॥ ३.१ ॥ एक्वेक्कं । प्लुप् चादावेकस्य स्यादेर्द्वित्वं स्यादिलुक् च । सेवादौ वा - द्वित्वम् ॥ ३.१ ॥ अतः सेर्डोः ॥ ३.२ ॥ वैतत्-तदः ॥ ३.३ ॥ [ एस ] एतद् । तदश्च तः सो० ॥ ३३ ॥ वच्छे । टाणशस्येत् ॥ ३.४ ॥ जस्-शसोर्लुक् ॥ ३.४ ॥ अमोऽस्य ॥ ३.५ ॥ टा- आमोर्णः ॥ ३.६ ॥ वच्छाण । जस्शस्ङसित्तोदो० ॥ ३.६ ॥ भिसो हि-हिँ-हिं ॥ ३.७ ॥ [ छाही ] । छाया । छायायां होऽकान्तौ वा । छायाहरिद्रयोर्डी । लुगित्यालुक् ।। ३.७ ।। ङसेः त्तो- दो-दु-हि-हिंतो-लुकः ॥ ३.८ ॥ [वच्छत्तो ] । जस्शस्ङसित्तोदो० । ह्रस्वः संयोगे ॥ ३.८ ॥ १. [ एसो ] एतद् । अन्त्येति दलोपः । तस्य स । अत: सेर्डो । पक्षे अन्त्येति सिलुक् । एवं तच्छब्दस्याऽपि । वैसेणमिणमो सिना - अनेन एस इति रूपे सिद्धे यद् एतद्-ग्रहणं तदेवं ज्ञापयति- वैसेणमिणमो इति सूत्रे एस-रूपं प्रायिकम्; तेन एसा महीत्यादि प्रयोक्तव्यम् - क. । Page #101 -------------------------------------------------------------------------- ________________ सूत्रम् - १-१६] प्राकृतप्रबोधः भ्यसः त्तो-दो-दु-हिंतो- सुंतो ॥ ३.९ ॥ एत्वम् ॥ सर्वत्र भ्यसि वेति दीर्घः, भिस्भ्यस् वच्छत्तो । ह्रस्वः सं० ॥ ३.९ ॥ इसः स्सः ॥ ३.१० ॥ [ पेम्मस्स ] । प्रेमन् । तैलादौ ॥ [ सीअलत्तणं ] शैत्यमित्यर्थकथनम् । प्रकृतिस्तु शीतलत्वम् । त्वस्य डिमात्तणौ वा ॥ ३.१० ॥ डे-म्मि ङेः ॥ ३.११ ॥ जस् - शस् - ङसि -तो- दो- द्वामि दीर्घः ॥ ३.१२ ॥ भ्यसि वा ॥ ३.१३ ॥ टाण- शस्येत् ॥ ३.१४ ॥ ८७ [ अप्पणा, अप्पणिआ, अप्पणइआ ] । आत्मन् । टा । पुंस्यन इत्यतिदेशात् टा णा वा । आत्मनष्टो णिआणइआ ॥ ३.१४ ॥ भिस्-भ्यस्-सुपि ॥ ३.१५ ॥ इदुतो दीर्घः ॥ ३.१६ ॥ शेषेऽदन्तवदिति न्यायात् – इदुदन्तादिर्तिं भिसो हि[ हिँ]हिमित्यादयः ॥ - ठिअं' । स्थष्ठाथक्कचिट्ठनिरप्पाः । ते स्वरादनतो वा । क्ते - इ । लुगित्यालुक् । [ दिअभूमिसु ] । द्विजभूमिषु । द्विजा - ब्राह्मणा एव सुकृतबीजप्ररोहहेतुत्वाद् भूमय इव तासु ॥ [ दाणजलोल्लिआई ] | दानजल - आर्द्रितानि । उदोद् वार्द्रे । लुगिति लकारा - ऽकारलुक् । हरिद्रादौ लः । तैलादौ - द्वित्वम् ॥ [ गिरिं ] । गिरि । अम् । शेषेऽदन्तवद् न्यायात् अमोऽस्य ॥ ३.१६ ॥ १. (भिसो हिहिँहिमित्यादिषु 'अत:' इत्येव नियमः । तत्र 'अत: ' स्थाने 'इदुदन्ता' दिति शेषेऽदन्तवदित्यनेन स्थाप्यते इतीह भावः ।) २. ठियं ग. । ३. (स्था + क्तठाक्ठाअ + क्तठाइ क्तठि + क्त इतीह प्रक्रिया । ) ठिअं Page #102 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ चतुरो वा ॥ ३.१७ ॥ लुप्ते शसि ॥ ३.१८ ॥ गिरिणो । जस्शसोर्णो वा ॥ णवि प्रतिषेधो न दीर्घो णो इत्यनेन ॥ ३.१८ ॥ ___ अक्लीबे सौ ॥ ३.१९ ॥ पुंसि जसो डउ-डओ वा ॥ ३.२० ॥ अग्गी । लुप्ते शसि - दीर्घः ॥ ३.२० ॥ वोतो डवो ॥ ३.२१ ॥ पक्षे [ साहओ, साहउ, साहू, साहुणो] । क्रमेण पुंसि जसो डउ-डओ वा, जस्शसोलुंक्, जस्शसोर्णो वा ॥ ३.२१ ।। जस्-शसोर्णो वा ॥ ३.२२ ॥ रेहंति । राजेरग्घछज्ज० ॥ ३.२२ ॥ डसि-डसोः पुं-क्लीबे वा ॥ ३.२३ ॥ भ्यसश्च हिः, डसेर्तुगिति हि-लोपनिषेधः । गिरिणा । टो णा ॥ बुद्धीअ । टाङस्ङेरदादिदेदिति अः दीर्घश्च ॥ ३.२३ ॥ टो णा ॥ ३.२४ ॥ [गामणिणा] । ग्रामणी । क्विप इति ह्रस्वः ॥ दहिं । क्लीबे स्वरान् म् सेः ॥ ३.२४ ॥ क्लीबे स्वरान् म् सेः ॥ ३.२५ ॥ [ पेम्मं] । प्रेमन् । तैलादौ ॥ ३.२५ ॥ १. णवि अदन्त इति न्यायेन (शेषेऽदन्तवदिति) जस्शसेत्यादिना दीर्घस्तु प्राप्तोऽपि न दी? णो इत्यनेन निषेत्स्यते लक्षानुरोधार्थः इति प्रयोगाननुसृत्य शसौ न सर्वत्र दीर्घत्वं, किन्तु यथादर्शनं क्वचिद् दीर्घत्वं क्वचिदेवं चेत्यर्थः - खटि.। Page #103 -------------------------------------------------------------------------- ________________ सूत्रम्-१७-३२] प्राकृतप्रबोधः जस्-शस इ-इं-णयः सप्राग्दीर्घाः ॥ ३.२६ ॥ अम्हे । अम्हअम्हेअम्हो० ॥ जेम । भुजंप । भुजो भुंजजिमजेम० । पञ्चमी सु । दुसुमु० - सु । व्यञ्जना० । अत इज्जस्विज्जहीज्जे - लुक् ॥ हुंति । अविति हुः ॥ ३.२६ ॥ स्त्रियामुदोतौ वा ॥ ३.२७ ॥ पक्षे जस्शसोलुक्, जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ ३.२७ ॥ ईतः सेश्चा वा ॥ ३.२८ ॥ हसंती । प्रत्यये ङी० ॥ गोरीओ । गौरी । औत ओत् । जस् । स्त्रियामुदोतौ वा ॥ ३.२८ ॥ टा-डस्-डेरदादिदेद्, वा तु डसेः ॥ ३.२९ ॥ [मुद्धिआअ] । मुग्धा । क । इच्चाऽपुंसोऽनित्क्याप्परे - इ: ॥ विहवो । विभवः ॥ ३.२९ ॥ नाऽऽत आत् ॥ ३.३० ॥ प्रत्यये ङीर्न वा ॥ ३.३१ ॥ साहणी । साध्यतेऽनया । करणाधारे - अनट् । कुरुचरी । कुरुषु चरति । चरेष्टः ॥ ३.३१ ।। अजातेः पुंसः ॥ ३.३२ ॥ सुप्पणही । सूर्पनखा ॥ इमीइ । इदम इमः । टाङस्डेरदा० ॥ इमीणं । टाआमोर्णः । क्त्वास्यादेर्णस्वोर्वा ॥ ३.३२ ।। १. अजातेः पुं० - ताटि.। Page #104 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ किं-यत्-तदोऽस्यमामि ॥ ३.३३ ॥ कं, जं, तं । ह्रस्वोऽमि ॥ ३.३३ ॥ __छाया-हरिद्रयोः ॥ ३.३४ ॥ [छाही ] । छायायां होऽकान्तौ वा ॥ [हलद्दी] । हरिद्रा । हरिद्रादौ लः । पथिपृथिवीप्रतिश्रुत् ॥ ३.३४ ॥ स्वस्रादेर्डा ॥ ३.३५ ॥ गउओं । गव्यउआअः । * अथवा गवय । गवये व उः ॥ ३.३५ ॥ इस्वोऽमि ॥ ३.३६ ॥ नाऽऽमन्त्र्यात् सौ मः ॥ ३.३७ ॥ सर्वेष्वन्त्यव्यं० - सिलुक् ॥ ३.३७ ॥ ___डो-दी? वा ॥ ३.३८ ॥ दोण्णि । द्वि । औ । द्विवचनस्य बहुवचनम् । दुवे दोण्णि बेण्णि च जस्शसा ॥ [ पहू] । प्रभु । सि । अन्त्यव्यं० । अक्लीबे सौ - दीर्घः ॥ [जिअलोए] । जीवलोक । पानीयादिष्वित् ।। [चप्फलया] । मिथ्यावादक । गोणादयः - चप्फल ।। [निग्घिणया] । निघृण स्वार्थे० - कः ॥ ३.३८ ॥ ऋतोऽद वा ॥३.३९ ॥ पिअरं । नाम्न्यरं वा ॥ दायार । आरः स्यादौ ॥ ३.३९ ॥ नाम्न्यरं वा ॥ ३.४० ॥ कत्तार । आरः स्यादौ ॥ ३.४० ॥ १. स्वस्त्रा० । दुहिआसुओ। दुहितरि दुहितुः सकाशात् वा सुतः । अन्यथा षष्ठ्या लुक् न स्यात् संस्कृते ऋतां विद्यायोनिसम्बन्धे । आत्वं प्राकृते अनेन । गउआ - क.ख. । २. गो । क प्र० । गव्यउआअ - ताटि. | ३. डोदी? वा - मु. । डोदीघौं वा - ता. । ४. पियरं - ग. । साला दासाः। प्रत्यापाडया तक ना संरक वां विद्यापतिः Page #105 -------------------------------------------------------------------------- ________________ सूत्रम्-३३-४६] प्राकृतप्रबोधः वाऽऽप ए ॥३.४१ ॥ पज्जिए । प्राणिको ॥ [पिउच्छा ] । पितृस्वसृ । गौणान्त्यस्य - उ: । मातृपितुः स्वसुः सिआच्छौ ॥ अम्मो । अम्ब । सर्वत्र लव० ॥ भणामि । मौ वा - दीर्घः ॥ ३.४१ ॥ ईदूतोर्हस्वः ॥ ३.४२ ॥ क्विपः ॥ ३.४३ ॥ ऋतामुदस्यमौसु वा ॥ ३.४४ ॥ भत्तओ । पुंसि जसो डउडओ वा ॥ भत्तारा । आरः स्यादौ ॥ ङसि - भत्तुणो । ङसिङसोः पुंक्लीबे वा - णो ॥ भत्तूसु । इदुतो दीर्घः ॥ पिऊहिं । इदुतो दीर्घः ॥ पिआ । आ सौ नवा ॥ पिअरं । नाम्न्यरः ॥ ३.४४ ॥ आरः स्यादौ ॥ ३.४५ ॥ आ-अरा मातुः ॥ ३.४६ ॥ माआओ । जस् । स्त्रियामुदोतौ वा ॥ माअं । हूस्वोऽमि ॥ माअराण । चतुर्थ्याः षष्ठी ॥ [माइदेवो ] । मातृदेवें । मातुरिद् वा ॥ ३.४६ ॥ १. प्रायिका - क. । पद्यिका प्रार्यिका वा प्र० - ताटि. । २. ०स्य उ: । स्वस्रादेर्डा । मातृ० - ख. । ३. ऋता० । भत्तउ, भत्तओ । पुंसि० - क.ख. । ४. आअ० । माआउ । माआओ - क.ख. । ५. मातुर्देव - क.दी. । Page #106 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ नाम्न्यरः ॥ ३.४७ ॥ आ सौ न वा ॥ ३.४८ ॥ राज्ञः ॥ ३.४९ ॥ पक्षे पुंस्यन आण० ॥ हे रायं । मो वा - नस्य मः ॥ ३.४९ ॥ जस्-शस्-ङसि-डसां णो ॥ ३.५० ॥ रायाणो । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ राइणो । इर्जस्य णोणाङौ ॥ रण्णो । आजस्य टाङसिङस्सु सणाणोष्वण् ॥ ३.५० ॥ टा णा ॥ ३.५१ ॥ इर्जस्य णो-णा-डौ ॥ ३.५२ ॥ इणममामा ॥ ३.५३ ॥ राईणं । ईद् भिस्भ्यसाम्सुपि - ई । क्त्वास्यादेर्ण० ॥ ३.५३ ॥ ईद् भिस्-भ्यसाम्-सुपि ॥ ३.५४ ॥ पक्षे पुंस्यन० ॥ ३.५४ ॥ आजस्य टा-डसि-डस्सु स-णाणोष्वण ॥ ३.५५ ॥ पुंस्यन आणो, राजवच्च ॥ ३.५६ ॥ अप्पाणकयं । आत्मना कृतमात्मकृतम् ।। अप्पाणो चिटुंति पेच्छ वा । जस्शस्ङसिङसां णो ।। गावाणो । ग्रावन् ॥ निएइ । दृशो नियच्छपेच्छेति निअ । वर्तमानापञ्चमीशतृषु वा - ए ॥ Page #107 -------------------------------------------------------------------------- ________________ TOPINTOTT_ T TD> सूत्रम्-४७-६५] प्राकृतप्रबोधः [सुकम्माणो ] । सुकर्मन् । अन्त्यव्यं० - लुक् । शस् । जस्शस्ङसिङसां णो । जस्शस्ङसि० - दीर्घः ॥ ३.५६ ॥ सा-णइआ ॥ ३.५७ ॥ पाउसे । प्रावृष् । उदृत्वादौ । दिक्प्रावृषोः सः ॥ [विअड्डि-खाणिआ] । वितर्दिश्चाऽऽसौ खानिता च । प्राकृतत्वाद् विशेष्यस्याऽपि प्राग्निपातः । संमर्दवितर्दीति ड्डः ॥ ३.५७ ॥ अतः सर्वादेर्डेर्जसः ॥ ३.५८ ॥ एक्के । सेवादौ ॥ सव्वाओ । स्त्रियामुदोतौ वा ॥ रिद्धीओ । रिः केवलस्य ॥ ३.५८ ॥ उ: स्सि-म्मि-त्थाः ॥ ३.५९ ॥ अमुम्मि । डेम्मि डेः । मुः स्यादौ ॥ ३.५९ ॥ न वाऽनिदमेतदो हिं ॥ ३.६० ॥ इमस्सि । इदम इमः ॥ ३.६० ।। आमो डेसिं ॥ ३.६१ ॥ किं-तद्भ्यां डासः ॥ ३.६२ ॥ किं-यत्-तद्भ्यो डसः ॥ ३.६३ ॥ ईद्भ्यः स्सा-से ॥ ३.६४ ॥ किंयत्तदोऽस्यमामीति सर्वत्र ङी ॥ ३.६४ ॥ डेर्डाहे-डाला-इआ काले ॥ ३.६५ ॥ जाअंति । जनो जाजम्मौ । स्वरादनतो वा ।। १. सुकम्माणे - मु. । सुकम्माणो - ता. । २. पाउसो - ग. । ३. प्राकृतशब्दत्वाद् - ग. । Page #108 -------------------------------------------------------------------------- ________________ ९४ ते । अतः सर्वादेर्डे० ॥ मलधारि-श्रीनरचन्द्रसूरि - विरचितः [ सहिअएहि]। सहृदय । इत् कृपादौ । 'घेप्पंति । ग्रहेर्घेप्पः, क्यलुक् च ॥ कहिं | किमः कस्त्रतसोश्च । नवाऽनिदमेतदो हिं - ङेहिं ॥ [ कस्सि, कम्मि, कत्थ ] । ङे: स्सिम्मित्था: ।। ३.६५ ।। डसेम् ॥ ३.६६ ॥ तदो डो ॥ ३.६७ ॥ किमो डिो-डीसौ ॥ ३.६८ ॥ इदमेतत्-किं-यत्-तद्भ्यष्टो डिणा ॥ ३.६९ ॥ तदो णः स्यादौ क्वचित् ॥ ३.७० ॥ [ सोअइ अ ] | शोचति च ॥ तो । तद् । ङसि । तदो डो । ३.७० ।। किमः कस्त्र - तसोश्च ॥ ३.७१ ॥ कत्थ । त्रपो हिहत्थाः || कओ । अतो डो विसर्गस्य ॥ कत्तो, कदो । त्तोदो तसो वा ॥ ३.७१ ॥ इदम इमः ॥ ३.७२ ॥ इमे । अतः सर्वादेर्डे ० ॥ इमे । जस्सोर्लुक् । टाणशस्येत् ॥ ३.७२ ॥ [पाद:- ३ पुं- स्त्रियोर्न वाऽयमिमिआ सौ ॥ ३७३ ॥ [ वाणिअधूआ ] । वणिगेव वाणिजः, प्रज्ञाद्यण् । दुहितृभगिन्योर्धूआ० ।। ३.७३ ॥ १. घिप्पंति - ग. । २. ०घिप्पः - ग. । ३. शेषेसु ङेः स्सि० - क.ख. । ४. तदो डो मु. Page #109 -------------------------------------------------------------------------- ________________ सूत्रम्-६६-८७] प्राकृतप्रबोधः स्सि-स्सयोरत् ॥ ३.७४ ॥ उ: स्सिम्मित्थाः । डसः स्सः ॥ ३.७४ ॥ डेर्मेन हः ॥ ३.७५ ॥ न त्थः ॥ ३.७६ ॥ णोऽम्-शस्-टा-भिसि ॥ ३.७७ ॥ अमेणम् ॥ ३.७८ ॥ क्लीबे स्यमेदमिणमो च ॥ ३.७९ ॥ किमः किं ॥ ३.८० ॥ तुह । तइतुतेतुम्हंतुहतुहं ॥ [पडिहा] । प्रतिभा ॥ अतियोगे गौणात्समयेत्यादिशब्दात् किमो द्वितीया ॥ ३.८० ॥ वेदं-तदेतदो डसाम्भ्यां से-सिमौ ॥ ३.८१ ॥ इमेसिं । इदम इमः । आमो डेसिं ॥ ३.८१ ॥ वैतदो इसेस्त्तो -ताहे ॥ ३.८२ ॥ एत्तो । त्थे च तस्य लुक् ॥ ३.८२ ॥ त्थे च तस्य लुक् ॥ ३.८३ ॥ एत्थ । २. स्सिम्मित्थाः ॥ ३.८३ ॥ एरदीतौ म्मौ वा ॥ ३.८४ ॥ वैसेणमिणमो सिना ॥ ३.८५ ॥ तदश्च तः सोऽक्लीबे ॥ ३.८६ ॥ वाऽदसो दस्य हो, नोदाम् ॥ ३.८७ ॥ अह णे हिअएण । अम्हेअम्होअम्हणे शसा ॥ अमू । मुः स्यादौ । अक्लीबे सौ ॥ ३.८७ ।। Page #110 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ मुः स्यादौ ॥ ३.८८ ॥ अमुणो । जस्शसोर्णो वा ॥ अमूओ । स्त्रियामुदोतौ वा ॥ अमूहि । इदुतो दीर्घः ॥ अमुणो । ङसिङसोः पुंक्लीबे वा - णो ॥ अमूसु । इदुतो दीर्घः ॥ ३.८८ ॥ म्मावयेऔ वा ॥ ३.८९ ॥ युष्मदस्तं-तुं-तुवं-तुह-तुमं सिना ॥ ३.९० ॥ भे-तुब्भे-तुब्र्भ-तुम्ह-तुव्हे-उव्हे जसा ॥ ३.९१ ॥ चिट्ठह । पञ्चमी त । बहुषु न्तुहमो ॥ एवं चाऽऽष्टरूप्यम् । अष्टावेव रूपाणि, न तु दश । यतो तुब्भ इत्यत्र ब्भो म्हज्झौ वेति न प्रवर्तते, अत्र सूत्रे तुम्ह इति पृथग्गणनात् । यदि ङ्यादेशो भविष्यति तदा तुम्ह इति ॥ ३.९१ ॥ __तं-तुं-तुमं-तुवं-तुह-तुमे-तुए अमा ॥ ३.९२ ॥ वंदामि । वदुङ् । नोऽन्तः । ए । तृतीयस्य मिः । व्यञ्जनाददन्ते । मौ वा ॥ ३.९२ ।। वो-तुर्भ-तुब्भे-तुम्हे-उव्हे-भे शसा ॥ ३.९३ ॥ भो-दि-दे-ते-तइ-तए-तुमं-तुमइ-तुमए-तुमे-तुमाइ टा ॥ ३.९४ ॥ भे-तुब्भेहि-उब्भेहि-उम्हेहि-तुम्हेहि-उव्हेहि भिसा ॥ ३.९५ ॥ तइ-तुव-तुम-तुह-तुब्भा डसौ ॥ ३.९६ ॥ तइत्तो । ङसेस्त्तोदो० । जस्शस्ङसित्तोदो० - दीर्घः । हूस्वः सं० ॥ ३.९६ ॥ १. अमूर, अमूओ - क.ख. । २. ०तुब्भेतुज्झतुम्ह० - मु. । ०तुब्भेतुब्भतुम्ह० - ता. । ३. ०हमो । तंतुंतुमं - क.ख. । ४. (तुतुवतुमतुहतुब्भा ङौ इत्यनेन) ५. (उदितः स्वरान्नोऽन्तः ।) ६. वोतुज्झ० - मु.। ७. भोतुब्भेहिउज्झेहिंउम्हेहिंतुम्हेहिउव्हेहि भिसा - मु.। Page #111 -------------------------------------------------------------------------- ________________ सूत्रम्-८८-११२] प्राकृतप्रबोधः तुम्ह-तुब्भ-तहिंतो डसिना ॥ ३.९७ ॥ तुब्भ-तुम्होरहोम्हा भ्यसि ॥ ३.९८ ॥ तइ-तु-ते-तम्हं -तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-इ-ए तुब्भोब्भोव्हा डसा ॥ ३.९९ ॥ तु-वो-भे-तुब्भ-तुब्भं-तुब्भाण-तुवाण-तुमाण-तुहाण-उम्हाण आमा ॥३.१००॥ तुमे-तुमए-तुमाइ-तइ-तए डिना ॥ ३.१०१ ॥ __ तु-तुव-तुम-तुह-तुब्भा डौ ॥ ३.१०२ ॥ सुपि ॥ ३.१०३ ॥ ब्भो म्ह-ज्झौ वा ॥ ३.१०४ ॥ अस्मदो म्मि-अम्मि-अम्हि-हं-अहं-अहयं सिना ॥ ३.१०५ ॥ पम्हट्ठो । प्रमुषित । क्तेनाऽप्फुणादयः साधुः ॥ ३.१०५ ।। अम्ह-अम्हे-अम्हो-मो-वयं-भे जसा ॥ ३.१०६ ॥ भणामो । भण् । मस् । तृतीयस्य मोमुमाः । व्यञ्जनाद० । इच्च मोमुमे वा ॥ ३.१०६ ॥ णे-णं-मि-अम्मि-अम्ह-मम्ह-मं-ममं-मिमं-अहं अमा ॥ ३.१०७ ॥ अम्हे-अम्हो-अम्ह-णे शसा ॥ ३.१०८ ॥ मि-मे-ममं-ममए-ममाइ-मइ-मए-मयाइ-णे टा ॥ ३.१०९ ॥ अम्हेहि-अम्हाहि-अम्ह-अम्हे-णे भिसा ॥ ३.११० ॥ मइ-मम-मह-मज्झा डसौ ॥ ३.१११ ॥ ममा-ऽम्हौ भ्यसि ॥ ३.११२ ॥ ममाहितो । भ्यसि वा - दीर्घः ॥ ममेसुंतो । भ्यसस्त्तोदोदु० । भिस्भ्यस्सुपि - ए ॥ ३.११२ ॥ १. तुम्हं - मु.। २. ममेहितो अम्हेहितो इत्यपि - खटि.। Page #112 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ मे-मइ-मम-मह-महं-मज्झ-मज्झं-अम्ह-अहं डसा ॥ ३.११३ ॥ णे-णो-मज्झ-अम्ह-अम्हं-अम्हे-अम्हो-अम्हाण-ममाण-महाण मज्झाण आमा ॥ ३.११४ ॥ मि-मइ-ममाइ-मए-मे डिना ॥ ३.११५ ॥ सर्वत्र ङि ॥ ३.११५ ॥ अम्ह-मम-मह-मज्झा डौ ॥ ३.११६ ॥ सुपि ॥ ३.११७ ॥ त्रेस्ती तृतीयादौ ॥ ३.११८ ॥ तिण्हं । सङ्ख्याया आमो ण्हण्हं । हूस्वः सं० ॥ ३.११८ ॥ ॥ ३.११९ ॥ दुवे-दोण्णि-वेण्णि च जस्-शसा ॥ ३.१२० ॥ सर्वेषु द्विवचनस्य बहुवचनम् ॥ ३.१२० ॥ स्तिण्णिः ॥ ३.१२१ ॥ चतुरश्चत्तारो-चउरो-चत्तारि ॥ ३.१२२ ॥ सङ्ख्याया आमो बह-ण्हं ॥ ३.१२३ ॥ चउण्ह । अन्त्यव्यं० ।। छण्ह । षट्शमीशावेति छः ।। पण्णरसण्हं । पञ्चाशत्पञ्चदशदत्ते - ण्णः । सङ्ख्यागद्गदे रः ॥ [अट्ठारसण्हं] । अष्टादशन् । ष्टस्याऽनुष्ट्रेष्टा० ॥ [समणसाहस्सीणं ] । श्रमणसहस्र । अतः समृद्ध्या० । आर्षत्वात् स्त्रीत्वे, अजातेः पुंसः - ङी ॥ ३.१२३ ॥ १. (अस्याः वृत्तेः मर्म न सम्यग् ज्ञायते । कदाचिदेतदनन्तरसूत्रवृत्तिस्थ-'अम्हम्मि-ममम्मि' इत्याधुदाहरणसम्बन्धिनी 'सर्वत्र उ: सिम्मित्थाः' इति वृत्तिः स्यात्, सा च लेखकेनाऽनवधानेनाऽस्मिन् सूत्रे त्रुटितरूपेण योजिता स्यादिति संभाव्यते ।) मिमइ० । अम्हमम० । सर्वत्र डे: स्सिम्मित्था: - दी. । (अम्हमम० सूत्रे -) ': सिम्मित्थाः' - ताटि. । (मिमइ० सूत्रे न काऽपि टिप्पणी ता. प्रतौ वर्तते ।) २. तिण्ह - ग. । ३. वचनम् । सर्वत्र लव० । जस्शसोलुंक् - ख. । वचनम् । जस्शसोर्लुक् - क.। ४. वेमाजल्याद्या:० - स्त्रीत्वं - खटि. । अञ्जल्यादित्वात् स्त्रीत्वं - ताटि. । Page #113 -------------------------------------------------------------------------- ________________ सूत्रम्-११३-१३१] प्राकृतप्रबोधः शेषेऽदन्तवत् ॥ ३.१२४ ॥ सहिं, वहुं । ह्रस्वोऽमि ॥ गामणिं, खलपुं । क्विपः - ह्रस्वः ॥ [हाहाण] । हाहा देवगायनः । आम् । टाणशस्येदिति एत्वस्य एत् इत्यनेन निषेधः ॥ [ गिरीण, गुरूण] । गिरि, गुरु । इदुतो दीर्घः ॥ डे-निषेधः डेर्डेरित्यनेन ॥ भिस्भ्यस्सुपीत्यस्य निषेधः एत् इत्यनेन । ३.१२४ ॥ न दीर्घो णो ॥ ३.१२५ ॥ अग्गिणो । जस्शसोर्णो वा ॥ अग्गी । जस्शसोलुंकि जस्शस्ङसित्तोदो० ॥ अग्गीओ । डन्सेस्तोदोदुहि० ॥ ३.१२५ ॥ डसेर्लुक् ॥ ३.१२६ ॥ भ्यसश्च हिः ॥ ३.१२७ ॥ डेढेंः ॥ ३.१२८ ॥ एत् ॥ ३.१२९ ॥ मालाओ । शस् । स्त्रियामदोतौ वा ॥ [अग्गिणों, वाउणो] । अग्नि, वायु । शस् । जस्शसोर्णो वा ॥ ३.१२९ ॥ द्विवचनस्य बहुवचनम् ॥ ३.१३० ॥ दोहिं । द्वेर्दोवे० ॥ ३.१३० ॥ चतुर्थ्याः षष्ठी ॥ ३.१३१ ॥ तादर्थ्यडेर्वा ॥ ३.१३२ ॥ १. गायन - क.ग. । २. वेति(?)निषेधः - ग. । ३. अग्गिओ - मु. । अग्गिणो - ता. । Page #114 -------------------------------------------------------------------------- ________________ १०० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ वधाड्डाइश्च ॥ ३.१३३ ॥ क्वचिद् द्वितीयादेः ॥ ३.१३४ ॥ [ सीमाधरस्स] । सीमां धरति, लिहाद्यच् ॥ तिस्सा । किंयत्तदोऽस्यमामि - ङी । ङस् । ईद्भ्यः स्सासे ॥ भरिमो । स्मरेझरेति । तृतीयस्य मोमु० । इच्च मोमु० ॥ [ मुक्का] । मुक्ता । शक्तमुक्तदष्ट० - कः ॥ तेसिं । आमो डेसिं । वा स्वरे मश्च ॥ चरिसमानार्थः स्तृ(?) इति धात्वन्तरम् । आचीर्णमिति प्रयोगः । आचरितमिति त्वर्थकथनम् ॥ बीहइ । भियो भाबीहौ ॥ इयराइं जाण । इतराणि जानीहि । ज्ञो जाणमुणौ ॥ [पायंतिमिल्ल] । पादान्तिम । स्वार्थे कश्च वेति डिल्लप्रत्ययः ॥ पिट्ठीए । पृष्ट । जातेरयान्त० - ङी० । लुगित्यलुक् । पृष्ठे वाऽनुत्तरपदे - इः ॥ ३.१३४ ॥ द्वितीया-तृतीययोः सप्तमी ॥ ३.१३५ ॥ [गामे ] । ग्राम । कालाध्वभावदेशं वेति द्वितीया । मई । मिमइममाइमए० ॥ वेविरीए । वेपृङ्। चालशब्दार्थादकर्मकादित्यनः । शीलाद्यर्थस्येरः । अजातेः पुंसः - ङी॥ तिसु । त्रेस्ती तृतीयादौ । पानीयादि० ॥ [ पुहवी ] । पृथिवी । उदृत्वादौ । पथिपृथिवी० - अत् ॥ ३.१३५ ॥ पञ्चम्यास्तृतीया च ॥ ३.१३६ ॥ [अंतेउरे ] । अन्तरपुर । अन्त्यव्यं० । तोऽन्तरि - ऐ ॥ ३.१३६ ॥ १. अस्मद् । टा। अनेन ङी - खटि, । २. [रमिउ]। रमिं क्रीडायाम् । रमणं पूर्वं क्त्वा । क्त्वस्तुमत्तूणतुआणाः - तुम् । व्यञ्जनाददन्ते । एच्च क्त्वातुम्० - ए(इ)त्वम् । [विज्जुज्जोयं] । विद्युत्-द्योत । अन्त्य० - तलुक् । द्यय्य० - ज । अमोऽस्य - अलोपः । मोऽनुस्वारः । [रत्तिं] । रात्रि । हुस्वः संयोगे । अनेन । अमोऽस्य । मोऽनुस्वारः - खटि. । Page #115 -------------------------------------------------------------------------- ________________ सूत्रम्-१३२-१४२] प्राकृतप्रबोधः १०१ सप्तम्या द्वितीया च ॥ ३.१३७ ॥ __ क्यडोर्यलुक् ॥ ३.१३८ ॥ [गरुआअइ] । गुरुक । गुरौ के वा - अत्वम् । व्यर्थे भृशादित्वात् क्यङ् । स्वरादनतो वेति बाहुलकात् अकारान्तादपि ।। [ दमदमाइ ] । दमत् । अदमत् दमत् भवति । अव्यक्तानुकरणा० - डाच् द्विश्च । डाच्यादौ - तलुक् ।। ३.१३८ ॥ त्यादीनामाद्यत्रयस्याऽऽद्यस्येचेचौ ॥ ३.१३९ ॥ ___ द्वितीयस्य सि-से ॥ ३.१४० ॥ तृतीयस्य मिः ॥ ३.१४१ ॥ बहुजाणयं । बहु जानाति, णकः । ज्ञो जाणमुणौ ॥ रूसिउं । रुषादीनां द्वित्वम् । एच्च क्त्वा० ॥ सक्कं । शकादीनां द्वित्वम् ॥ न मरं । ऋवर्णस्याऽरः ॥ ३.१४१ ॥ बहुष्वाद्यस्य न्ति-न्ते-इरे ॥ ३.१४२ ॥ रक्खसाणं । क्वचिद् द्वितीयादेरिति पञ्चम्या: षष्ठी ॥ उप्पज्जंते । पदिच । अन्ते →न्ते । स्विदां ज्जः । व्यञ्जना० ॥ [कव्वरयणाइं] । काव्यरत्न । क्ष्माश्लाघारत्नेऽन्त्यव्यञ्जनात् इति अः ॥ पहुप्पिरे । प्रभौ हुप्पो वा । लुगित्यलुक् । बहुवचनम् ॥ विच्छुहिरे । क्षः खः क्वचित्तु० ॥ सूसइरे । शुषंच् । रुषादीनां दीर्घः ॥ चिक्खल्लो । देश्यः । संस्कृतस्य चीत्कुर्वन् स्खलति । पृषोदरादित्वात् साधुः ॥ ३.१४२ ॥ १. के च - ग. । २. (इदं च दीर्घश्च्चियङ्यक्क्येषु चेति सूत्रप्रवृत्तेः प्रागेव यलोपमङ्गीकृत्य विधानम् । लोपात् पूर्वं दीर्घश्च्विति सूत्रस्य प्रवर्तने 'गरुआ' इति आकारान्त एव धातुनिष्पद्यते । ततो न तत्र 'बाहुलका'दित्युल्लेखस्याऽऽवश्यकत्वम् । ता. प्रतौ टिप्पण्यामपि केवलं स्वरादनतो वेति सूत्रमेव दर्शितम् । न पुनः बाहुलकादित्युल्लिखितम् ।) ३. अदमत् - ग.। ४. ज्ञो जः - लुक् - ताटि. | ५.०हुप्पो वा । द्विवचनस्य बहु० - क.ख. । ६. चिक्खिल्लो । राजादित्वात् साधुः - ग. । Page #116 -------------------------------------------------------------------------- ________________ १०२ [पादः-३ मलधारि-श्रीनरचन्द्रसूरि-विरचितः मध्यमस्येत्था-हचौ ॥ ३.१४३ ॥ जं जं ते । युष्मद् । चतुर्थ्याः षष्ठी । तइतुतेतुम्हं० ॥ ३.१४३ ॥ तृतीयस्य मो-मु-माः ॥ ३.१४४ ॥ हसामो । इच्च मोमु० ॥ तुवरामो । त्वरस्तुवर० ॥ ३.१४४ ॥ अत एवैच-से ॥ ३.१४५ ॥ वसुआइ । वांक् गतौ उत्पूर्वः । उद्वाकेरोरुम्मावसुआ ॥ ३.१४५ ॥ सिनाऽस्तेः सिः ॥ ३.१४६ ॥ अस्थि तुमं । द्वितीयस्य सिसे इति से । अस्थिस्त्यादिना ॥ ३.१४६ ॥ मि-मो-मैम्हि-म्हो-म्हा वा ॥ ३.१४७ ॥ एस म्हि । एतद् । वैसेणमिणमो सिना ॥ गय म्हो । गताः स्मः । हूस्वः सं० ॥ ३.१४७ ।। अत्थिस्त्यादिना ॥ ३.१४८ ॥ णेरदेदावावे ॥ ३.१४९ ॥ दरिसइ । वृषादीनामरिः ॥ कारेइ । अदेल्लुक्यादेरत आः ॥ भावेइ । उवर्णस्याऽऽवः ॥ ३.१४९ ॥ गुर्वादेरविर्वा ॥ ३.१५० ॥ सोसिअं। युवर्णस्य गुणः ॥ ३.१५० ॥ भ्रमेराडो वा ॥ ३.१५१ ॥ [भमाडेइ] । भ्रम् । णिग् । वर्तमानापञ्चमीशतृषु वा - ए ॥ ३.१५१ ॥ १. चतुर्थ्यां षष्ठी - ग. । २. तुवरामो । जित्वरिष् सम्भ्रमे । वर्त० महे । त्वरस्तु० - ख. । ३. उद्वाते० - मु. । Page #117 -------------------------------------------------------------------------- ________________ १०३ सूत्रम्-१४३-१५८] प्राकृतप्रबोधः लुगा-ऽऽवी क्त-भाव-कर्मसु ॥ ३.१५२ ॥ अदेल्लुक्यादेरत आः ॥ ३.१५३ ॥ पाडइ । संदपतोर्डः ॥ दूसेइ । रुषादीनां दीर्घः - दीर्घः ॥ सामलीए । अजातेः पुंस: - ङी । टाङस्डेरदादिदे० ॥ ३.१५३ ॥ मौ वा ॥ ३.१५४ ॥ इच्च मो-मु-मे वा ॥ ३.१५५ ॥ क्ते ॥ ३.१५६ ॥ नविअं। रुदनमोर्वः ॥ झायं । ध्यागोझगौ ॥ लूअं । स्वराणां स्वराः ॥ हूअं । भू । क्ते हूः ॥ ३.१५६ ॥ एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु ॥ ३.१५७ ॥ हासहिइ । स्यति → इच् । भविष्यति हिरादि० । व्यञ्जनाद० ॥ काऊण । आः कृगो० ॥ ३.१५७ ॥ वर्तमाना-पञ्चमी-शतृषु वा ॥ ३.१५८ ॥ हसिम । इच्च मोमुमे वा ॥ हसेउ । दुसुमु विध्यादिष्वे० - दु ॥ सुणेउ । चिजिश्रुहुस्तुलूपूधूगां णो० - ण ।। ३.१५८ ।। १.[कारिअं, कराविअं] । कृ। णिग् । ऋवर्णस्याऽरः । क्तप्रत्य० । सूत्रेण प्रथमे णिग्लोपः । द्वितीये णिग्रस्थाने आविआदेशः । प्रथमे व्यञ्जनाददन्ते - अकारागमः । क्ते इति पदेन अस्य इ: । व्यञ्जना० । अदेल्लुक्यादेरत आकारः । एवं हस्, क्षमौषि सहने क्षम् । णिग् । शेषं पूर्ववत् । डुकंग करणे । कृ । ४ वार णिग् प्रत्ययः । ऋवर्णस्याऽरः । सूत्रेण प्रथमे तृतीये स्थाने णिग्लोपः । द्वितीये चतुर्थे सूत्रेण णिगः स्थाने आवि-आदेशः । कर्मणि ते - क्य । ईअइज्जौ क्यस्य - ईअ-इज्जआदेशः । त्यादी० । अदेल्लुक्या० - अत आ । हस् । ४ णिग् । शेषं पूर्ववत् - कटि. । २. शदपतो० - क.ख. । ३. णुक् स्तुतौ । क्त । उवर्णस्याऽऽवः । व्यञ्जनाददन्ते । अनेन इ - दी. । ४. डेंग् स्पर्धायाम् । हूयते स्म । क्त प्र० । यजादिवः किति – य्वृत् । दीर्घमवोऽन्त्यम् - दीर्घः - दी. । Page #118 -------------------------------------------------------------------------- ________________ १०४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-३ ज्जा-ज्जे ॥ ३.१५९ ॥ हसेज्जा । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा ॥ ३.१५९ ॥ ईअ-इज्जौ क्यस्य ॥ ३.१६० ॥ होईअइ । अविति हुः । स्वराणां स्वराः - ओ ॥ नवेज्ज । णम् । ते । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा । रुदनमोर्वः । व्यञ्जनाद० । वर्तमानापञ्च० - ए॥ नविज्जेज्ज । ईअइज्जौ० । वर्तमानापञ्चमी० - ए ॥ अच्छेज्ज । आसिक् । गमिष्यमासां छः ॥ ३.१६० ।। दृशि-वचेर्डीस-डुच्चं ॥ ३.१६१ ॥ सी-ही-हीअ भूतार्थस्य ॥ ३.१६२ ॥ इणं । इदम् । अम् । क्लीबे स्यमेदमिणमो च ॥ ३.१६२ ॥ व्यञ्जनादीअः ॥ ३.१६३ ॥ हुवीर्य । भुवेर्होहुव० ॥ ३.१६३ ॥ तेनाऽस्तेरास्यहेसी ॥ ३.१६४ ॥ ज्जात् सप्तम्या इर्वा ॥ ३.१६५ ॥ होज्जइ । वर्तमानाभवि० - ज्ज ॥ ३.१६५ ॥ भविष्यति हिरादिः ॥ ३.१६६ ॥ होहित्था । भविष्यन्ती स्यथ । मध्यमस्येत्थाहचौ ।। हसिइ । व्यञ्जनाद० । एच्च क्त्वातुम्त० ॥ काहिइ । आः कृगो० ॥ ३.१६६ ॥ मि-मो-मु-मे स्सा-हा न वा ॥ ३.१६७ ॥ मो-मु-मानां हिस्सा-हित्था ॥ ३.१६८ ॥ १. हसिज्जा - क.ख. । २. हुवीअ - मु.। Page #119 -------------------------------------------------------------------------- ________________ १०५ सूत्रम्-१५९-१७६] प्राकृतप्रबोधः मेः स्सं ॥ ३.१६९ ॥ कित्तइस्सं । कृतण् । णिच् । कृतः कीतिः । हूस्वः सं० । सर्वत्र ल० । स्यामि । तृतीयस्य मिः । मेः स्सं । णेरदेदा० - अत् । एच्च क्त्वातुम्तव्य० ॥ ३.१६९ ।। कृ-दो हं ॥ ३.१७० ॥ __ श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजां सोच्छं-गच्छं-रोच्छं-वेच्छं-दच्छं-मोच्छं-वेच्छं-छेच्छं-भेच्छं-भोच्छं ॥ ३.१७१ ॥ सोच्छादय इजादिषु हिलुक् च वा ॥ ३.१७२ ॥ सोच्छिड् । स्यति → इच् । व्यञ्जनाद० । एच्च क्त्वातु० ॥ ३.१७२ ॥ दु-सु-मु विध्यादिष्वेकस्मिंस्त्रयाणाम् ॥ ३.१७३ ॥ हसामु । व्यञ्जनाद० । इच्च मोमुमे वा - आत्वम् । पेच्छसु । प्रपूर्व ईक्षिधातुरात्मनेपदार्थं दर्शितः ॥ ३.१७३ ॥ __ सोहिर्वा ॥ ३.१७४ ॥ देहि । स्वराणां स्वराः - ए: ॥ ३.१७४ ॥ अत इज्ज-स्विज्ज-हीज्जे-लुको वा ॥ ३.१७५ ॥ हसेज्जसु । पञ्चमी हि सप्तमी यास् च । दुसुमु विध्यादिषु० - सु । क्वचिदेकपदेऽपि सन्धिरिति व्यञ्जनाददन्ते इत्यस्य इज्जसु-इकारेण सह अवर्णस्येवर्णादिना० - एत्वम् ॥ ३.१७५ ॥ बहुषु न्तु-ह-मो ॥ ३.१७६ ॥ हसामो । इच्च मोमु० - आकारः ॥ तुवरंतु । त्वरेस्तुवरजअडौ ॥ ३.१७६ ॥ वर्तमाना-भविष्यन्त्योश्च ज्ज-ज्जा वा ॥ ३.१७७ ॥ हसेज्ज । ज्जाज्जे - एत्वम् ।। सुणिज्ज । चिजिश्रुहुस्तु० - ण ॥ १. बहु० । तुवरंतु । जित्वरिष् । त्वरे० - क.ख. । Page #120 -------------------------------------------------------------------------- ________________ १०६ मलधारि - श्रीनरचन्द्रसूरि - विरचितः अइवाएज्जा । अतिपातयामं । णेरदेदा० अ: । ज्जाज्जे अइवायावज्जा । णेरदेदा० आवे ।। ३.१७७ ।। मध्ये च स्वरान्ताद् वा ॥ ३.१७८ ॥ होज्जस्सं । मे: स्सं ॥ ३.१७८ ॥ शत्रानशः ॥ ३.१८१ ॥ ई च स्त्रियाम् ॥ ३.१८२ ॥ क्रियातिपत्तेः ॥ ३.१७९ ॥ [ वण्णणिज्जो ] । वर्णनीय । वोत्तरीयानीयतीयकृद्ये ज्जः ॥ ३.१७९ ॥ न्त - माणौ ॥ ३.१८० ॥ अत्र स्थानित्वपरिभाषाया अनित्यत्वाश्रयणाद् न्तादेशे स्याद्युत्पत्तिः ॥ इ [स] । प्यादय इति सि अव्ययम् ॥ निवेसंतो । विशंत् । णिग् । क्रियातिपत्ति स्यस् । णेरदेदा० सहंतो । षहिं । स्यथास् । व्यञ्जनाद० ।। तो । तद् । ङसि । तदो डोः ॥ ३.१८० ॥ - 事事事 त्वम् ॥ १. अतिपातयति - क.ख. । २. सोच्छादय ( ? ) इति सि - ग. । ॥ इति मलधारि श्रीशिष्य - नरचन्द्रविरचिते प्राकृतप्रबोधे तृतीयः पादः ॥ अत्वम् ॥ [पाद:- ३ Page #121 -------------------------------------------------------------------------- ________________ ॥ चतुर्थः पादः ॥ इदितो वा ॥ ४.१ ॥ कथेर्वज्जर-पज्जरोप्पाल-पिसुण-संघ-बोल्ल-चव-जंप-सीस-साहाः ॥ ४.२ ॥ पक्षे कहइ । कथण् । साध्यत्वादत्र णिजभावः । णिचि वा णेरदेदेति । अदेल्लुक्यादेरत आः । स्वराणां स्वरा इत्याकारस्य अत्वम् ॥ ४.२ ॥ दुःखे णिव्वरः ॥ ४.३ ॥ जुगुप्सेझुण-दुगुच्छ-दुगुंछाः ॥ ४.४ ॥ [ जुगुच्छइ ] । हुस्वात् थ्यश्च ॥ ४.४ ॥ बुभुक्षि-वीज्योीरव-वोज्जौ ॥ ४.५ ॥ वीजमिवाऽऽचरतीति कर्तुः क्विप्० ॥ ४.५ ॥ ध्या-गोझा-गौ ॥ ४.६ ॥ झाअइ । स्वरादनतो वा - अत् ॥ ४.६ ॥ ज्ञो जाण-मुणौ ॥ ४.७ ॥ णायं । म्नज्ञोर्णः ॥ जाणिऊण । एच्च क्त्वातुम्० ॥ ४.७ ॥ उदो ध्मो धुमा ॥ ४.८ ॥ १. 'प्रायो ण्यन्ताश्चरादय' इति न्यायात् साध्यत्वाद् वा णिजभावः - दी. । २. णेरदेदेति आत्व - ख.ग. । ३. पक्षे ह्रस्वात् थ्यश्च० - छ - क.ख. । ४. नायं - ख. । Page #122 -------------------------------------------------------------------------- ________________ १०८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ श्रदो धो दहः ॥ ४.९ ॥ पिबेः पिज्ज-डल्ल-पट्ट-घोट्टाः ॥ ४.१० ॥ पक्षे पिअइ । पां । स्वरादनतो वा - अत् । स्वराणां स्वराः - इ: ॥ ४.१० ॥ उद्धार्केरोरुम्मा-वसुआ ॥ ४.११ ॥ निद्राकैरोहीरोंघौ ॥ ४.१२ ॥ आ राइग्घः ॥ ४.१३ ॥ स्नाकेरब्भुत्तः ॥ ४.१४ ॥ पहाइ । सूक्ष्मश्नष्णस्नेति ग्रहः ॥ ४.१४ ॥ समः स्त्यः खाः ॥ ४.१५ ॥ स्थष्ठा-थक्क-चिट्ठ-निरप्पाः ॥ ४.१६ ॥ उट्ठिओ । स्वरादन० । क्ते - इ: । लुगित्यालुक् ॥ पट्ठाविओ । लुगावीक्तभावेति आविः । लुगित्यालुक् ॥ ४.१६ ॥ उदष्ठ-कुक्कुरौ ॥ ४.१७ ॥ म्लेर्वा-पव्वायौ ॥ ४.१८ ॥ मिलाइ । लादिति इः ॥ ४.१८ ॥ निर्मो निम्माण-निम्मवौ ॥ ४.१९ ॥ क्षेणिज्झरो वा ॥ ४.२० ॥ झिज्जइ । क्षः ख इति झः । मध्ये च स्वरान्ताद् वा - ज्जः ॥ ४.२० ॥ छदेणैर्गुम-नूम-सन्नुम-ढक्कौम्वाल-पव्वालाः ॥ ४.२१ ॥ छायइ । णेरदेदावावे ।। ४.२१ ।। १. (त्रिष्वपि स्थानेषु के-स्थाने) ते - मु. । २. ग्रहः । सम: । सङ्ख्यायां क्ते. (?) । स्थष्ठा० - क.ख. । ३. म्ले० । क्षेणि० - ग.। Page #123 -------------------------------------------------------------------------- ________________ सूत्रम्-९-३३] प्राकृतप्रबोधः १०९ निवि-पत्योणिहोडः ॥ ४.२२ ॥ निवारइ । वृग् । णिग् । ऋवर्णस्याऽरः - अर् । तिव् → इच् । णेरदेदा० - एत्वम् । अदेल्लुक्यादेरत आः ॥ पाडेइ । सदपतोर्डः ॥ ४.२२ ॥ दूडो दूमः ॥ ४.२३ ॥ धवलेर्दुमः ॥ ४.२४ ॥ धवलं करोति णिच् धवलइ । णेरत्वे बाहुलकाददेल्लुक्यादेर्न । स्वराणां स्वरा वा - पुनरत्वम् ॥ ४.२४ ॥ ॥ ४.२५ ॥ विरिचेरोलुण्डोल्लुण्ड-पल्हत्थाः ॥ ४.२६ ॥ विरेअइ । युवर्णस्य गुणः ॥ ४.२६ ॥ तडेराहोड-विहोडौ ॥ ४.२७ ॥ मिश्रेर्वीसाल-मेलवौ ॥ ४.२८ ॥ उद्भूलेर्गुण्ठः ॥ ४.२९ ॥ भ्रमेस्तालिअण्ट-तमाडौ ॥ ४.३० ॥ भामेइ । अदेल्लुक्यादे० ॥ भमाडेइ । भ्रमेराडो वेति णेराडः ॥ भमावेइ । णेरदेदा० - आवे ॥ ४.३० ॥ नशेर्विउड-नासव-हारव-विप्पगाल-पलावाः ॥ ४.३१ ॥ ___ दृशेर्दाव-दस-दक्खवाः ॥ ४.३२ ॥ दरिसइ । वृषादीनामरिः ॥ ४.३२ ॥ उद्धटेरुग्गः ॥ ४.३३ ॥ १. ०मेलवौ । उद्धृले० । धूलिमुत्क्षिपति । णिज् बहुलं - णिच् । पक्षे णेरदेदावा० । भ्रमे० - ख. । Page #124 -------------------------------------------------------------------------- ________________ ११० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ स्पृहः सिहः ॥ ४.३४ ॥ सम्भावेरासंघः ॥ ४.३५ ॥ उन्नमेरुत्थंघोल्लाल-गुलुगुंछोप्पेलाः ॥ ४.३६ ॥ उन्नावई । रुदनमोर्वः ॥ ४.३६ ॥ प्रस्थापेः पट्टव-पेण्डवौ ॥ ४.३७ ॥ विज्ञपेर्वोक्का-ऽवुक्कौ ॥ ४.३८ ॥ विण्णवइ । म्नज्ञोर्णः ॥ ४.३८ ॥ अर्परल्लिव-चच्चुप्प-पणामाः ॥ ४.३९ ॥ [अप्पेइ ] । ऋक् गतौ अथवा – प्रापणे च । ऋच्छति इयति वा कश्चित् । णिग् । अतिही इत्यादिना पोऽन्तः । पुस्पौ - गुण:-अर् । णेरदे० - एत् ॥ ४.३९ ॥ यापेर्जवः ॥ ४.४० ॥ प्लावेरोम्वाल-पव्वालौ ॥ ४.४१ ॥ पावेइ । च्युङ ज्युङ् प्लुङ् गतौ । उवर्णस्याऽवः ॥ ४.४१ ॥ विकोशेः पक्खोडः ॥ ४.४२ ॥ कुशच् श्लेषे विपूर्वः । विकोशनं विकोशः । भावाकोंर्घञ् ॥ ४.४२ ।। रोमन्थेरोग्गाल-वग्गोलौ ॥ ४.४३ ॥ कमेणिहुवः ॥ ४.४४ ॥ प्रकाशेणुव्वः ॥ ४.४५ ॥ कम्पेर्विच्छोलः ॥ ४.४६ ॥ १. उन्नामइ - मु. । २. मनज्ञोर्णः । णेरदेदा० । स्वराणां स्वराः - [ए] कारः हुस्वश्च । प्लावे० - क.ग. । ३. च्यु ज्युङ् जुङ् पङ् प्लुङ् इति दण्डकधातुः । प्लु । प्लवन्तं प्रयुङ्क्ते, णिग् । णेरदेदा० - एत् । सर्वत्रेति ललोप: । उवर्ण० - ख. । ४. विपूर्वः । दोले० - क. । विपूर्वः । रोम० । रोमन्थं करोति, रोमन्थाद् व्याप्यादुच्चर्वणे - णिग् । त्र्यन्त्य० - अलुक् । प्रका० । कशिक् गतिशातनयोः (?) । टुवेपृङ् केपृङ्गेपृङ् कपुङ् चलने । दोले० - ख. । Page #125 -------------------------------------------------------------------------- ________________ सूत्रम्-३४-५७] प्राकृतप्रबोधः आरोपेर्वलः ॥ ४.४७ ॥ दोले रखोलः ॥ ४.४८ ॥ दुलण् उत्क्षेपे ॥ ४.४८ ॥ रजे रावः ॥ ४.४९ ॥ घटेः परिवाडः ॥ ४.५० ॥ वेष्टेः परिआलः ॥ ४.५१ ॥ वेढेई । कगटडेति षलोपे वेष्टः इत्यनेन टस्य ढः ॥ ४.५१ ॥ क्रियः किणो, वेस्तु के च ॥ ४.५२ ॥ विक्किणइ । तैलादौ - द्वित्वम् ॥ ४.५२ ॥ भियो भा-बीहौ ॥ ४.५३ ॥ भाइअं । क्त । स्वरादनतो वा - अत् । क्ते - इः ॥ ४.५३ ॥ आलीङोऽल्ली ॥ ४.५४ ॥ अल्लिअइ । लीच् श्लेषणे । स्वरादन० । स्वराणां स्वराः - इः ॥ अल्लीणो । क्तेनाऽप्फुण्णादयः ॥ ४.५४ ॥ निलीडेणिलीअ-णिलुक्क-णिरिग्ध-लुक्क-लिक्क-ल्हिक्काः ॥ ४.५५ ॥ निलिज्जइ । मध्ये च स्वरान्ताद् वा - ज्जः । हूस्व: सं० ॥ ४.५५ ॥ विलीडेविरा ॥ ४.५६ ॥ रुके रुञ्ज-रुण्टौ ॥ ४.५७ ॥ टुक्षुरुकुंक् शब्दे । रवइ । उवर्णस्याऽवः - अव् ॥ ४.५७ ॥ १. वेष्टि वेष्टने - खटि. । २. वेस्तु के च - मु. । ३. जिभीक् भये । बिभेति स्म - खटि.। ४. अल्लियइ । स्वराद० - क.ख. । ५. क्ते प्रत्यय नाणादयः(?) - ग. । ६. रुते० - मु. । ७. रुके० । रवइ - क.ख. । Page #126 -------------------------------------------------------------------------- ________________ ११२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ श्रुटेर्हणः ॥ ४.५८ ॥ सुणइ । चिजि० ॥ ४.५८ ॥ धूगेर्धवः ॥ ४.५९ ॥ धुणइ । चिजिश्रिहुस्तु० - णो ह्रस्वश्च ॥ ४.५९ ।। भुवेझै-हुव-हवाः ॥ ४.६० ॥ उब्भुअइ । भुअ आदेशः ॥ ४.६० ॥ अविति हुः ॥ ४.६१ ॥ पृथक्-स्पष्टे णिव्वडः ॥ ४.६२ ॥ प्रभौ हुप्पो वा ॥ ४.६३ ॥ क्ते हूः ॥ ४.६४ ॥ कृगेः कुणः ॥ ४.६५ ॥ काणेक्षिते णिआरः ॥ ४.६६ ॥ निष्टम्भा-ऽवष्टम्भे गिट्ठह-संदाणं ॥ ४.६७ ॥ श्रमे वावंफः ॥ ४.६८ ॥ मन्युनौष्ठमालिन्ये णिव्वोलः ॥ ४.६९ ॥ शैथिल्य-लम्बने पयल्लः ॥ ४.७० ॥ निष्पाता-ऽऽच्छोटे णीलुंछः ॥ ४.७१ ॥ क्षुरे कम्मः ॥ ४.७२ ॥ चाटौ गुललः ॥ ४.७३ ॥ स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हहाः ॥ ४.७४ ॥ विस्मुः पम्हुस-विम्हर-वीसराः ॥ ४.७५ ॥ व्याहगेः कोक्क-पोक्कौ ॥ ४.७६ ॥ प्रसरेः पयल्लोवेल्लौ ॥ ४.७७ ॥ Page #127 -------------------------------------------------------------------------- ________________ सूत्रम्-५८-९३] प्राकृतप्रबोधः महमो गन्धे ॥ ४.७८ ॥ निःसरेर्णीहर- नील- धाड - वरहाडाः ॥ ४.७९ ॥ नीसरइ । र्लुकि निर: - दीर्घः ॥ ४.७९ ॥ जाग्रेर्जग्गः ॥ ४.८० ॥ व्याप्रेराअड्डुः ॥ ४.८१ ॥ संवृगेः साहर-साहट्टौ ॥ ४.८२ ॥ आदृङेः सन्नामः ॥ ४.८३ ॥ प्रहृगेः सारः ॥ ४.८४ ॥ अवतरेरोह - ओरसौ ॥ ४.८५ ॥ ओअरइ । अवापोते - ओत्वम् ॥ ४.८५ ॥ शकेश्चय-तर- तीर - पाराः ॥ ४.८६ ॥ सक्वइ । शकादीनां द्वित्वम् ॥ चयइ । त्यज् । त्योऽचैत्ये - चः ॥। ४.८६ ॥ फक्वस्थक्कः ॥ ४.८७ ॥ श्लाघः सलहः ॥। ४.८८ ॥ खचेर्वेअडः ॥ ४.८९ ॥ खचि सौत्रधातुः सम्बन्धनार्थः ॥ ४.८९ ॥ ११३ पचेः सोल्ल-पउल्लौं ॥ ४.९० ॥ मुचेश्छड्डा-ऽवहेड-मेल्लोस्सिक्क- रेअव- णिलुंछ-धंसाडाः ॥ ४.९१ ॥ दुःखे णिव्वलः ॥ ४.९२ ॥ वञ्चेर्वहव-वेलव-जूरवोमच्छाः ॥ ४.९३ ॥ १. खचि सौत्रः सम्बन्धनार्थः । अथवा खचशहेरश्वत् ( ? ) इति एनं केचित् खचंश् इति पठन्ति - ख. । २. ० पउलो - मु. । Page #128 -------------------------------------------------------------------------- ________________ ११४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ रुचेरुग्गहा-ऽवह-विडविड्डाः ॥ ४.९४ ॥ समारचेरुवहत्थ-सारव-समार-केलायाः ॥ ४.९५ ॥ सिचेः सिंच-सिंपौ ॥ ४.९६ ॥ सेअइ । युवर्णस्य गुणः ॥ ४.९६ ॥ प्रच्छः पुच्छः ॥ ४.९७ ॥ गर्जेर्बुक्कः ॥ ४.९८ ॥ वृषे ढिक्कः ॥ ४.९९ ॥ राजेरग्घ-छज्ज-सह-रीर-रेहाः ॥ ४.१०० ॥ मस्जेराउड्ड-णिउड्ड-बुड-खुप्पाः ॥ ४.१०१ ॥ पुजेरारोल-वमालौ ॥ ४.१०२ ॥ पुञ्जिः सौत्रः ॥ ४.१०२ ॥ लस्जे हः ॥ ४.१०३ ॥ तिजेरोसुक्कः ॥ ४.१०४ ॥ तेअणं । 'तिजि क्षमानिशानयोः । तिज्यते निशायते तेजनम्, अनट् ॥४.१०४॥ ___ मृजेरुग्घुस-लुंछ-पुंछ-पुंस-फुस-पुस-लुह-हुल-रोसाणाः ॥ ४.१०५ ॥ मज्जइ । ऋतोऽत् । शकादीनां द्वित्वम् ॥ ४.१०५ ।। भञ्जर्वेमय-मुसुमूर-मूर-सूर-सूड-विर-पविरंज-करंज-नीरंजाः ॥ ४.१०६ ॥ अनुव्रजेः पडिअग्गः ॥ ४.१०७ ॥ अणुवच्चइ । व्रजनृतमदां च्चः ॥ ४.१०७ ॥ अर्जेविढवः ॥ ४.१०८ ॥ युजो जुंज-जुज्ज-जुप्पाः ॥ ४.१०९ ॥ १. तिज् क्षमानिशानयोः । तेअणं । निशायते तेजनं अनट् - ख. । तेअणं । निशायते तेजनं अनट् - क.। Page #129 -------------------------------------------------------------------------- ________________ सूत्रम्-९४-१२३] प्राकृतप्रबोधः भुजो भुंज-जिम-जेम-कम्माण्ह-चमढ-समाण-चड्डाः ॥ ४.११० ॥ वोपेन कम्मवः ॥ ४.१११ ॥ उवभुंजई । भुजो भुंजजिमजेम० ॥ ४.१११ ॥ घटेर्गढः ॥ ४.११२ ॥ समो गलः ॥ ४.११३ ॥ हासेन स्फुटेर्मुरः ॥ ४.११४ ॥ मण्डेचिंच-चिंचअ-चिंचिल्ल-रीड-टिविडिक्काः ॥ ४.११५ ॥ तुडेस्तोड-तुट्ट-खुट्ट-खुडोक्खुडोल्लुक्क-णिलुक्क-लुक्कोल्लूराः ॥ ४.११६ ॥ घूर्णो घुल-घोल-घुम्म-पहल्लाः ॥ ४.११७ ॥ विवृतेदसः ॥ ४.११८ ॥ विवट्टइ । वृत् । ते → इच् । व्यञ्जनाद० । ऋवर्णस्याऽरः । तस्याऽधूर्तादौ - दृः ॥ ४.११८ ॥ क्वथेरट्टः ॥ ४.११९ ॥ क्वथे निष्पाके । कढइ । क्वथवर्द्धा ढः ॥ ४.११९ ॥ ग्रन्थो गंठः ॥ ४.१२० ॥ गंठी । ग्रन्थश सन्दर्भे । ग्रन्थनं ग्रन्थिः । पदिपठिपचिस्थलीत्यादिना (उणादि० ६०७) इः । सि । अन्त्यव्यञ्जनस्य । अक्लीबे सौ - दीर्घः ॥ ४.१२० ॥ मन्थेघुसल-विरोलौ ॥ ४.१२१ ॥ ह्लादेरवअच्छः ॥ ४.१२२ ॥ नेः सदो मज्जः ॥ ४.१२३ ॥ एत्थ । अत्र । त्रपो हिहत्थाः । एच्छय्यादौ ॥ ४.१२३ ॥ १. उवहुञ्जइ - मु. । २. ग्रन्थेर्गण्ठः - मु. । ३. सन्दर्भे । पदिपठि० - क.ख. । ४. (अत्ता इत्यत्र) आत्मन् । हुस्वः सं० । अधो मन० । पुंस्यन आणो राजवच्च इति बलात् राज्ञः - आ । अन्त्येति सिलुक् - खटि. । ५. एत्थ । एतद् । अत्र - ग. । ६. ०य्यादौ । [णुमज्जइ ] षद्लूं । षद् निर् - पू० । द्विन्योरुत् - उत्वम् । वाऽऽदौ - णु । छिदे० - ख. । Page #130 -------------------------------------------------------------------------- ________________ ११६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ छिदेवुहाव-णिच्छल्ल-णिज्झोड-णिव्वर-णिल्लूर-लूराः ॥ ४.१२४ ॥ छिंदइ । छिद्रूपी द्वैधीकरणे । छिदभिदो न्दः ॥ ४.१२४ ॥ आङा ओअंदोद्दालौ ॥ ४.१२५ ॥ अच्छिदइ । तैलादि द्वित्वम् । ह्रस्वः सं० ॥ ४.१२५ ॥ मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः ॥ ४.१२६ ॥ स्पन्देश्चलुचुलः ॥ ४.१२७ ॥ निरः पदेवलः ॥ ४.१२८ ॥ निप्पज्जइ । स्विदां ज्जः ॥ ४.१२८ ॥ विसंवदेविअट्ट-विलोट्ट-फंसाः ॥ ४.१२९ ॥ शदो झड-पक्खोडौ ॥ ४.१३० ॥ आक्रन्देीहरः ॥ ४.१३१ ॥ खिदेर्जूर-विसूरौ ॥ ४.१३२ ॥ खिज्जइ । खिदिंच् दैन्ये । स्विदां ज्जः ॥ ४.१३२ ॥ रुधेरुत्थंघः ॥ ४.१३३ ॥ रुंधइ । रुबॅपी आवरणे । रुधो न्धम्भौ च ॥ ४.१३३ ॥ निषेधेर्हक्कः ॥ ४.१३४ ॥ क्रुधेर्जूरः ॥ ४.१३५ ॥ कुज्झइ । क्रुधंच् कोपे । युधबुधगृधक्रुधसिधमुहां ज्झः ॥ ४.१३५ ॥ जनो जा-जम्मौ ॥ ४.१३६ ॥ तनेस्तड-तड्ड-तड्डव-विरल्लाः ॥ ४.१३७ ॥ तृपस्थिप्पः ॥ ४.१३८ ॥ १. छिदइ । छिदभिदो न्दः - क.ख. । २. आछिदइ - क.ग. । ३. खिज्जइ । स्विदां ज्जः - क.ख. । ४. रुंधइ । रुधो० - क.ख. | ५. कुज्झइ । युध० - क.ख. । ६. ०कोपे । क्रपि कृपायाम् । युध० - ग. । Page #131 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोध: उपसर्पेरल्लिअः ॥ ४.१३९ ॥ कृतगुणस्येति भणनात् ऋवर्णस्याऽर इत्युपान्त्यस्याऽपि अर् ॥ ४.१३९ ॥ सन्तपेर्झखः ॥ ४.१४० ॥ सूत्रम् - १२४-१५२] तपिंच् ऐश्वर्ये । संतप्पइ । शकादीनां द्वित्वम् ॥ ४.१४० ॥ व्यापेरोअग्गः ॥ ४.१४१ ॥ वावेइ । वर्त्तमानापञ्चमीशतृषु वा - त्वम् ॥ ४.१४१ ॥ समापेः समाणः ॥ ४.१४२ ॥ क्षिपेर्गलत्था-ऽड्डक्ख-सोल्ल-पेल्ल-गोल्ल-छुह-हुल-परी-घत्ताः ॥ ४.१४३ ॥ खिवइ । क्षः खः । प्राकृतत्वान्न गुणः ॥ ४.१४३ ॥ उत्क्षिपेर्गुलगुंछोत्थंघा-ऽल्लत्थोब्भुत्तोस्सिक्क-हक्खुवाः ॥ ४.१४४ ॥ आक्षिपेर्णीरवः ॥ ४.१४५ ॥ स्वपेः कमवस-लिस - लोट्टाः ॥ ४.१४६ ॥ सुवइ । ञिष्वपंक् शये । स्वपावुच्च ॥ ४.१४६ ॥ वेपेरायंबा -ऽऽयज्झौ ॥ ४.१४७ ॥ विलपेर्झख - वडवडौ ॥ ४.१४८ ॥ लिपो लिंपः ॥ ४.१४९ ॥ पेर्विर - डौ ॥ ४.१५० ॥ ११७ गुपच् व्याकुलत्वे । पक्षे [ गुप्पइ ] । शकादीनां द्वित्वम् ॥ ४.१५० ॥ पोsaहो णिः ॥ ४.१५१ ॥ अवहावेइ । क्रपि कृपायाम् । णेरदेदावावे ॥ ४.१५१ ॥ प्रदीपेस्ते अव-संदुम-संधुक्का - भुत्ताः ॥ ४.१५२ ॥ पलीवेइ । दीपैचि दीप्तौ । प्रदीपिदोहदे लः ॥ ४.१५२ ॥ १. सुवइ । स्वपा० - क.ख. । २. गुप्येर्वि० - मु. । ३. ०हावेइ । णेरदे० - क.ख. । ४. ०वेइ । प्रदीपि० - क.ख. । T Page #132 -------------------------------------------------------------------------- ________________ ११८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ लुभेः संभावः ॥ ४.१५३ ॥ लुब्भइ । लुभच् गाद्धये । शकादीनां द्वित्वमिति प्राप्तौ द्वितीयतुर्ययोरुपरि० ॥ ४.१५३ ॥ क्षुभेः खउर-पड्डहौ ॥ ४.१५४ ॥ आङो रभे रंभ-ढवौ ॥ ४.१५५ ॥ उपालम्भेसँख-पच्चार-पेलवाः ॥ ४.१५६ ॥ अवेजृम्भो जंभा ॥ ४.१५७ ॥ भाराक्रान्ते नमेणिसुढः ॥ ४.१५८ ॥ विश्रमेणिव्वा ॥ ४.१५९ ॥ वीसमइ । श्रमूच् खेदतपसोः । लुप्तयरव० - दीर्घः ॥ ४.१५९ ॥ आक्रमेरोहावोत्थारच्छंदाः ॥ ४.१६० ॥ भ्रमेष्टिरिटिल्ल-ढुंढुल्ल-ढंढल्ल-चक्कम्म-भम्मड-भमड-भमाड-तलअंट-झंट-झंप भुम-गुम-फुम-फुस-ढुम-दुस-परी-पराः ॥ ४.१६१ ॥ गमेरई-अइच्छा-ऽणुवज्जा-ऽवज्जसोक्कुसा-ऽक्कुस-पच्चड्ड-पच्छंद-णिम्मह-णीणीण-णीलुक्क-पदअ-रंभ-परिअल्ल-वोल-परिअल-णिरिणास-णिवहा ऽवसेहा-ऽवहराः ॥ ४.१६२ ॥ णीहम्मइ । लुंकि निरः - दीर्घः ॥ ४.१६२ ॥ आङा अहिपच्चुअः ॥ ४.१६३ ॥ आगच्छइ । गमिष्यमासां छः ॥ ४.१६३ ॥ समा अब्भिडः ॥ ४.१६४ ॥ अभ्याङोम्मत्थः ॥ ४.१६५ ॥ प्रत्याङ पलोट्टः ॥ ४.१६६ ॥ पच्चागच्छइ । त्योऽचैत्ये - चः । गमिष्य० ॥ ४.१६६ ॥ १. लुब्भइ । शका० - क.ख. । २. ०मइ । लुप्त० - क.ख. । Page #133 -------------------------------------------------------------------------- ________________ सूत्रम्-१५३-१८२] प्राकृतप्रबोधः ११९ शमेः पडिसा-परिसामौ ॥ ४.१६७ ॥ रमेः संखुड्ड-खेड्डोब्भाव-किलिकिंच-कोट्टम-मोट्टाय-णीसर-वेल्लाः ॥ ४.१६८ ॥ पूरेरग्घाडा-ऽग्धवोद्भुमां-ऽगुमा-ऽहिरेमाः ॥ ४.१६९ ॥ त्वरस्तुवर-जअडौ ॥ ४.१७० ॥ त्यादि-शत्रोस्तूरः ॥ ४.१७१ ॥ अत एव सूत्रादात्मनेपदस्याऽनित्यत्वाद् वा त्वरेरात्मनेपदिनोऽपि शतृप्रत्ययः ॥ ४.१७१ ।। तुरोऽत्यादौ ॥ ४.१७२ ॥ क्षुरः खिर-झर-पज्झर-पच्चड-णिच्चल-णिट्टआः ॥ ४.१७३ ॥ उच्छल उत्थल्लः ॥ ४.१७४ ॥ विगलेस्थिप्प-णिट्टहौ ॥ ४.१७५ ॥ दलि-वल्योर्विसट्ट-वंफौ ॥ ४.१७६ ॥ भ्रंशः फिड-फिट्ट-फुड-फुट्ट-चुक्क-भुल्लाः ॥ ४.१७७ ॥ नशेर्णिरणास-णिवहा-ऽवसेह-पडिसा-सेहा-ऽवहराः ॥ ४.१७८ ॥ पक्षे [ नस्सइ] । शकादीनां द्वित्वम् ॥ ४.१७८ ।। अवात् काशो वासः ॥ ४.१७९ ॥ ओवासइ । काशृङ् दीप्तौ । अवापोते - अव → ओ ॥ ४.१७९ ॥ ___ सन्दिशेरप्पाहः ॥ ४.१८० ॥ दृशो निअच्छ-पेच्छा-ऽवयच्छा-ऽवयज्झ-वज्ज-सव्वव-देक्खौअक्खाऽवक्खा-ऽवअक्ख-पुलोअ-पुलअ-निआ-ऽवआस-पासाः ॥ ४.१८१ ॥ पुलोएइ । स्वरादनतो वा - अत् । वर्तमानापञ्चमीशतृषु वा - ए ॥ ४.१८१ ॥ स्पृशः फास-फंस-फरिस-छिव-छिहा-ऽऽलुंखा-ऽऽलिहाः ॥ ४.१८२ ॥ १. ओआसइ । अवापोते - ओ - क. । Page #134 -------------------------------------------------------------------------- ________________ १२० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ प्रविशे रिअः ॥ ४.१८३ ॥ प्रान्मृश-मुषोईसः ॥ ४.१८४ ॥ पिर्णिवह-णिरिणास-णिरिणज्ज-रोंच-चड्डाः ॥ ४.१८५ ॥ पीसइ । पिष्लूप् संचूर्णने । रुषादीनां दीर्घः ॥ ४.१८५ ॥ भषे(क्कः ॥ ४.१८६ ॥ कृषेः कड्ड-साअड्डां-ऽचा-ऽणच्छा-ऽयंछा-ऽऽइंछाः ॥ ४.१८७ ॥ [करिसइ ] । पक्षे वृषादीनामरिः ॥ ४.१८७ ।। असावक्खोडः ॥ ४.१८८ ॥ गवेषेढुंढुल्ल-ढंढोल-गमेस-घत्ताः ॥ ४.१८९ ॥ श्लिषेः सामग्गा-ऽवयास-परिअंताः ॥ ४.१९० ॥ सिलेसइ । लादिति इः । युवर्णस्य गुणः ।। ४.१९० ॥ म्रक्षेश्चोप्पडः ॥ ४.१९१ ॥ काङ्क्षराहा-ऽहिलंघा-ऽहिलंख-वच्च-वंफ-मह-सिह-विलुंपाः ॥ ४.१९२ ॥ प्रतीक्षेः सामय-विहीर-विरमालाः ॥ ४.१९३ ॥ तक्षेस्तच्छ-चच्छ-रंप-रंफाः ॥ ४.१९४ ॥ विकसे: कोआस-वोसट्टौ ॥ ४.१९५ ॥ हसेगुंजः ॥ ४.१९६ ॥ स्रंसेहँस-डिंभौ ॥ ४.१९७ ॥ त्रसेर्डर-बोज्ज-वज्जाः ॥ ४.१९८ ॥ न्यसो णिम-णुमौ ॥ ४.१९९ ॥ पर्यसः पलोट्ट-पल्लट्ट-पल्हत्थाः ॥ ४.२०० ॥ निःश्वसे खः ॥ ४.२०१ ॥ उल्लसेरूसलोसुंभ-णिल्लस-पुलआअ-गुंजोल्ला-ऽऽरोआः ॥ ४.२०२ ॥ Page #135 -------------------------------------------------------------------------- ________________ सूत्रम्-१८३-२१४] प्राकृतप्रबोधः भासेर्भिसः ॥ ४.२०३ ॥ ग्रसेर्घिसः ॥ ४.२०४ ॥ अवाद् गाहेर्वाहः ॥ ४.२०५ ॥ ओवाहइ । अवापोते - ओत्वम् ।। ४.२०५ ॥ आरुहेश्चड-वलग्गौ ॥ ४.२०६ ॥ आरुहइ । बाहुलकात् न युवर्णस्य गुणः ॥ ४.२०६ ॥ मुहेर्गुम्म-गुम्मडौ ॥ ४.२०७ ॥ मुज्झइ । युधबुधगुधेति ज्झः ॥ ४.२०७ ॥ दहेरहिऊला-ऽऽलुंखौ ॥ ४.२०८ ॥ डहइ । दंशदहोर्डः ॥ ४.२०८ ॥ ग्रहो बल-गेण्ह-हर-पंग-निरुवारा-ऽहिपच्चुआः ॥ ४.२०९ ॥ क्त्वा-तुम्-तव्येषु घेत् ॥ ४.२१० ॥ घेत्तुं । बाहुलकात् व्यञ्जनाददन्ते न भवति । क्त्वस्तुमत्तूणतुआणाः ॥ गेण्हिअ । ग्रहो बलगेण्ह० । क्त्वा । क्त्वस्तुम० - अत् । व्यञ्जनाद० । एच्च क्त्वातुम्तव्य० ॥ ४.२१० ॥ वचो वोत् ॥ ४.२११ ॥ रुद-भुज-मुचां तोऽन्त्यस्य ॥ ४.२१२ ॥ सर्वेषु युवर्णस्य गुणः ॥ ४.२१२ ॥ दृशस्तेन ठः ॥ ४.२१३ ॥ आः कृगो भूत-भविष्यतोश्च ॥ ४.२१४ ॥ काहीअ । सीहीहीअ भूतार्थस्य ॥ काहिह । भविष्यति हिरादिः ॥ ४.२१४ ।। १. ग्रहो वल० - मु.। Page #136 -------------------------------------------------------------------------- ________________ १२२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ गमिष्यमासां छः ॥ ४.२१५ ॥ यमूं उपरमे । आसिक् उपवेशने । अच्छइ । तैलादिप्रसङ्गे द्वितीयतु० । हूस्वः सं० ॥ ४.२१५ ॥ छिद-भिदो न्दः ॥ ४.२१६ ॥ युध-बुध-गृध-क्रुध-सिध-मुहां ज्झः ॥ ४.२१७ ॥ रुधो न्ध-म्भौ च ॥ ४.२१८ ॥ सद-पतोर्डः ॥ ४.२१९ ॥ क्वथ-वर्धा ढः ॥ ४.२२० ॥ क्वथे निष्पाके । [ पवयकलयलो] । प्लवगकलकलः ॥ ४.२२० ॥ वेष्टः ॥ ४.२२१ ॥ समो ल्लः ॥ ४.२२२ ॥ वोदः ॥ ४.२२३ ॥ स्विदां ज्जः ॥ ४.२२४ ॥ सिज्जिरीए । ष्विदांच् गात्रप्रक्षरणे । स्विद्यतीत्येवंशीला, तृन् । शीलाद्यर्थस्येति र ॥४.२२४॥ व्रज-नृत-मदां च्चः ॥ ४.२२५ ॥ रुद-नमोर्वः ॥ ४.२२६ ॥ रुवइ । गुणे सति स्वराणां स्वराः, बाहुलकाद् वा गुणविकल्पः ॥ ४.२२६ ।। उद्विजः ॥ ४.२२७ ॥ खाद-धावोर्लुक् ॥ ४.२२८ ॥ सृजो रः ॥ ४.२२९ ॥ सृजत् विसर्गे । वोसिरामि । व्युत्सृजामि । इत् कृपादौ । मौ वा - आत्वम् । गोणादय ___ इति व्युदो वो इत्यादेशः ॥ ४.२२९ ॥ १. गच्छइ - क. । २. छिदि० - मु. । ३. ०स्येव - ग. । Page #137 -------------------------------------------------------------------------- ________________ ____१२३ सूत्रम्-२१५-२४०] प्राकृतप्रबोधः शकादीनां द्वित्वम् ॥ ४.२३० ॥ लग् । लगे संगे । मग् । उखनखणख० । प्राकृतलक्षणप्रवृत्ते! व्यञ्जनस्येति न भवति ॥ ४.२३० ॥ स्फुटि-चलेः ॥ ४.२३१ ॥ प्रादेर्मीलेः ॥ ४.२३२ ॥ सम्मीलइ । वर्गेऽन्त्यो वा - म् ॥ [ उम्मीलइ] । उन्मीलति । कगटडेति दलोपे अनादौ० ॥ ४.२३२ ॥ उवर्णस्याऽवः ॥ ४.२३३ ॥ 'निहवइ । ढंग्क् अपनयने । बाहुलकात् सूक्ष्मश्नष्णस्नेत्यभावे अधोमनयाम् - नलुक् ॥ ४.२३३॥ ऋवर्णस्याऽरः ॥ ४.२३४ ॥ वृषादीनामरिः ॥ ४.२३५ ॥ रुषादीनां दीर्घः ॥ ४.२३६ ॥ सूसइ । शुषंच् शोषणे ।। ४.२३६ ॥ युवर्णस्य गुणः ॥ ४.२३७ ॥ मोत्तूण । रुदभुजमुचां तो० ॥ [उड्डीणो] । क्तेनाऽप्फुण्णादयः - णो ॥ ४.२३७ ।। स्वराणां स्वराः ॥ ४.२३८ ॥ चिणइ । चिजिश्रुहुस्तु० - ण ॥ रुवइ । रुदनमोर्वः ॥ ४.२३८ ॥ व्यञ्जनाददन्ते ॥ ४.२३९ ॥ सिंचड । सिचेः सिंचसिंपौ ॥ रुंधड़ । रुधो न्धम्भौ च ॥ ४.२३९ ।। स्वरादनतो वा ॥४.२४० ॥ झाइ। ध्यागोझागौ ॥ १.०स्येति लोपो न - ग. । २. संमीलइ - मु. । ३. ढुङ्। निण्हवइ । हु । निहवइ - मु. । (तेन ज्ञायते यद् अत्र 'निहवइ' इति हुधातो रूपमिति स्वीकृतमस्ति । प्रबोधे तु हृधातो रूपमिति दर्शितमस्ति ।) Page #138 -------------------------------------------------------------------------- ________________ १२४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ जंभाई। जभुङ् जभैङ् जुभुङ् गात्रविनामे । अवेजृम्भो जम्भा ॥ मिलायई । म्लैं गात्रविनामे । स्वराणां स्वरा इति आः । लात् इति इकारः ॥ विक्केइ । डुक्रींग्श् द्रव्यविनिमये विपूर्वः । क्रियः किणो वेस्तु के च ।। होइऊण । एच्च क्त्वा० ॥ दुगुच्छइ । जुगुप्सेझुणदुगुंछ० । व्यञ्जनाददन्ते इत्येतस्य धात्वन्तत्वेन धातुत्वात् स्वरादनतो वेत्यस्य ['अनत' इति पदाभावे] प्राप्तिः ।। ४.२४० ।। चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो इस्वश्च ॥ ४.२४१ ॥ थुणइ । स्तस्य थो० ॥ उच्चेइ । युवर्णस्य गुणः ।। ४.२४१ ।। न वा कर्म-भावे व्वः, क्यस्य च लुक् ॥ ४.२४२ ॥ चिणिज्जइ । ईअइज्जौ क्यस्य ॥ ४.२४२ ॥ म्मश्चेः ॥ ४.२४३ ॥ चिम्मिहिइ । एच्च क्त्वातुम्तव्येति इः ॥ ४.२४३ ।। हन्-खनोऽन्त्यस्य ॥ ४.२४४ ॥ हंतव्वं । ङञणनो व्यञ्जने ॥ हओ। विंशत्यादेर्लुक् ॥ ४.२४४ ॥ ब्भो दुह-लिह-वह-रुधामुच्चाऽतः ॥ ४.२४५ ॥ रुधिज्जइ । रुधो न्धम्भौ च ॥ ४.२४५ ॥ दहो ज्झः ॥ ४.२४६ ॥ [डज्झइ ] । दंशदहो डः ॥ ४.२४६ ॥ बन्धो न्धः ॥ ४.२४७ ॥ समनूपाद् रुधेः ॥ ४.२४८ ॥ १. जंभाइ । अवे० - क.ख. । २. मिलाअइ - मु. । ३. आत्सन्ध्यक्षरस्य - दी. । ४. ०क्त्वा० I [चिइच्छइ]। कित् निवासे कित् संशयप्रतीकारे वा, कित् । सन्-प्रत्ययः । सन्यङश्च - द्वित्वम् । कडश्चञ् - क → च । कगचजेति तलुक् । हूस्वात् थ्यश्चत्सप्सामनिश्चले - च्छ । दुगु० - ख. । ५. हन्तव्वं - मु.। Page #139 -------------------------------------------------------------------------- ________________ १२५ सूत्रम्-२४१-२५९] प्राकृतप्रबोधः गमादीनां द्वित्वम् ॥ ४.२४९ ॥ भुज्जई । भुजो भुंज इति कृते विंशत्यादेर्लुक् अथवा भुंजिज्जइ इत्यत्र वक्रादावन्तः ॥ ४.२४९ ॥ ह-कृ-तृ-ज्रामीरः ॥ ४.२५० ॥ अर्जेविढप्पः ॥ ४.२५१ ॥ पक्षे [विढवइ ] । अर्जेविढवः ।। ४.२५१ ॥ ज्ञो णव्व-णज्जौ ॥ ४.२५२ ॥ पक्षे [ जाणइ ] । ज्ञो जाणमुणौ ॥ अणाइज्जइ । गोणादित्वान्नञोऽत् ॥ ४.२५२ ।। व्याहृगेर्वाहिप्पः ॥ ४.२५३ ॥ आरभेराढप्पः ॥ ४.२५४ ॥ पक्षे [आढवीअइ] । आङो रभे रंभढवौ ॥ ४.२५४ ।। स्त्रिह-सिचोः सिप्पः ॥ ४.२५५ ॥ ग्रहेर्धेप्पः ॥ ४.२५६ ॥ ग्रहो बलगेण्ह० ॥ ४.२५६ ॥ स्पृशेश्छिप्पः ॥ ४.२५७ ॥ पक्षे [छिविज्जइ] । स्पृशः फासफंसफरिस० ॥ ४.२५७ ।। क्तेनाऽप्फुण्णादयः ॥ ४.२५८ ॥ धातवोऽर्थान्तरेऽपि ॥ ४.२५९ ॥ रिगइ । विंशत्यादेर्लुक् ॥ उच्चुपइ । चुप मन्दायां गतौ ।। उल्नुहइ । लुहः सौत्रो गत्यर्थः । मृजेरुग्घुसलुंछपुंछेति वा ।। ४.२५९ ।। + + + १. लुभ संस्पर्श - खटि. । २. रभिं राभस्ये - खटि. । Page #140 -------------------------------------------------------------------------- ________________ ॥ शौरसेनी - मागधी - इत्यादिभाषाः ॥ तो दोऽनादौ शौरसेन्यामयुक्तस्य ॥ ४.२६० ॥ [ तदो ] । तत: । अतो डो विसर्गस्य ॥ [ पूरिदपदिञेर्न ] । पूरितप्रतिज्ञ । न्यण्यज्ञञ्जां ज्ञः । टा । टाआमोर्णः । टाणशस्येत् । णो नः ॥ [ मारुदिना ] । मारुति । टो णा । णो नः ॥ [ एदाहि, एदाओ ] | टा । ङन्सेस्तोदोदुहि० । जस्शस्ङसित्तो० [ तधा ] । तथा । थोधः ॥ करेध | कृग् । पंचमी ध्वम् । बहुषु न्तुहमो - ह । ऋवर्णस्याऽर् । व्यञ्जनाद० । वर्तमानापञ्चमीशतृषु वा ए । इह-हचोर्हस्येति हकारोपलक्षणत्वात् हस्याऽपि धः ॥ [ राइणो ] । राजन् । ङस् । जस्शस्ङसिङसां णो । इर्जस्य णोणाङौ || अय्यउत्तो । न वा र्यो य्यः ॥ - सउतले । शकुन्तला । वाप ए ।। ४.२६० ।। अधः क्वचित् ॥ ४.२६१ ॥ दीर्घः ॥ [ महन्दो ] । महत् । गोणादय इति महन्त ।। [ अंदेउरं ] । अन्तर्पुर । अन्त्यव्यंज० । तोऽन्तरि - ए ।। ४.२६१ ॥ वाऽऽदेस्तावति ॥ ४.२६२ ॥ १. ० त्रेण मु. । २. मारुदिणा - मु. । Page #141 -------------------------------------------------------------------------- ________________ १२७ सूत्रम्-२६०-२६७] प्राकृतप्रबोधः आ आमन्त्र्ये सौ वेनो नः ॥ ४.२६३ ॥ [भो] । भोस् सिद्धः । अन्त्यव्यं० - सलुक् ॥ ४.२६३ ॥ मो वा ॥ ४.२६४ ॥ पवत्तेह । प्रवर्ति । पञ्चमी त । बहुषु न्तुह० । णेरदे० ॥ अंतेआरि । अन्तर्चारि । तोऽन्तरि - ए ॥ ४.२६४ ।। भवद्-भगवतोः ॥ ४.२६५ ॥ एत्थ । एतद् । अन्त्यव्यं० । ङि । उ: स्सिम्मित्थाः । त्थे च तस्य लुक् ॥ [भवं] । भवान् । स्वराणां स्वरा वाऽव्ययोत्खातादाविति वा अत्वम् ॥ [एदु] । इण्क् । तुव् । दुसुमु० । युवर्णस्य गुणः ।। [समणे] । श्रमण । सि । अत एत् सौ० ॥ [पागसासणे] । पाकशासन । अनादौ स्वरादसंयुक्तानां कखतथेति गः । [संपाइअवं] । सम्पादितवान् ॥ [सीसो] । शिष्यः । लुप्तयरवेति दीर्घः ॥ [कयवं] । कृतवान् ॥ [ काहं] । कृग् । स्यामि । कृदो हं । आ कृगो० ॥ ४.२६५ ।। न वा र्यो य्यः ॥ ४.२६६ ॥ [ पय्याकुलीकदम्हि] । पर्याकुलीकृताऽस्मि । असक् । मिव् । तृतीयस्य मिः । मिमोमैम्हिम्होम्हा वा – अस्तेर्मिना सह म्हि । हूस्वः सं० ॥ पक्षे द्यय्यर्यां जः ॥ ४.२६६ ॥ थो धः ॥ ४.२६७ ॥ स्थामन् । स्थेयस् → थामं । थेओ ॥ ४.२६७ ॥ १. लुक् । [कंचुआ] । कञ्चक । सुख । कञ्चकमस्याऽस्ति, सुखमस्याऽस्ति, अतोऽनेकस्वरात् - इन् । अवर्णेव० - अलोपः । आत्वम् । मो वा - ख. । २. अत्वम् । [चिंतेदि] | चित(तु)ण स्मृत्यां, चित् । णिग् । इण्क् । त्यादीनामितीच् । दिरिचेचोः - इच् → दिः । णेरदेदावावे - ख. । त्याच तादात्याचार स्त्या, चित् । णिम् । श्यक Page #142 -------------------------------------------------------------------------- ________________ १२८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ इह-हचोर्हस्य ॥ ४.२६८ ॥ होध । भुवेझै० । मध्यमस्येत्थाहचौ - ह ॥ । परित्तायध । त्रैङ् । पञ्चमी ध्वम् । बहुषु न्तुहमो । हच उपलक्षणपरत्वात् हस्याऽपि धः । स्वरादनतो वा - अ । अवर्णो यश्रुतिः ॥ ४.२६८ ।। भुवो भः ॥ ४.२६९ ॥ भोदि । भुवेझै० । तिव् → इच् । दिरिचेचोः - दिः ।। ४.२६९ ।। पूर्वस्य पुरवः ॥ ४.२७० ॥ क्त्व इय-दूणौ ॥ ४.२७१ ॥ भविय । भुवेर्हवः । भुवो भः ॥ रंदूण । मोऽनुस्वार इति बाहुलकादनन्त्यस्याऽपि । पक्षे तैलादौ - द्वित्वम् ॥ पढित्ता । व्यञ्जनाद० । एच्च क्त्वा० ॥ रन्ता इत्यत्र बाहुलकाद् न व्यञ्जनाददन्ते ॥ ४.२७१ ॥ कृ-गमो डडुअः ॥ ४.२७२ ॥ दिरिचेचोः ॥ ४.२७३ ॥ [ नेदि] । युवर्णस्य गुणः ॥ देदि । स्वराणां स्वराः ॥ ४.२७३ ॥ __ अतो देश्च ॥ ४.२७४ ॥ अच्छदे । आसिक् । गमिष्यमासां छः । तैलादि च्छः ॥ किज्जदि । ईअइज्जौ क्यस्य । लुगिति ऋलुक् । वसुआदि । उद्वाकेरोरुम्मावसुआः ॥ ४.२७४ ॥ १. रन्दूण - मु.। Page #143 -------------------------------------------------------------------------- ________________ सूत्रम्-२६८-२८०] प्राकृतप्रबोधः १२९ भविष्यति स्सिः ॥ ४.२७५ ॥ [भविस्सिदि]। ष्यति → इच् । दिरिचेचोः । अनेन स्सि। व्यञ्जनाद० । एच्च क्त्वा० ॥ ४.२७५ ॥ अतो ङसेर्डादो-डादू ॥ ४.२७६ ॥ एवार्थे य्येव ॥ दूरादु । ङसेस्त्तोदोदु० । जस्शस्ङसि० - दीर्घः ॥ ४.२७६ ॥ इदानीमो दाणिं ॥ ४.२७७ ॥ दाणि । मांसादेर्लुक् ॥ आणवेदु । आज्ञापि । पञ्चमी तु । दुसुमु विध्यादिषु० । णेरदेदा० - ए । स्वराणां स्वराः । म्नज्ञोर्णः ॥ [अन्नं ] । अन्या । अम् । ह्रस्वोऽमि । अमोऽस्य ॥ ४.२७७ ॥ तस्मात् ताः ॥ ४.२७८ ॥ एदिणा । एतद् । टा । इदमेतत्कियत्तद्भ्यष्टो डिणा । तो दोऽनादौ० ॥ ४.२७८ ॥ मोऽन्त्याण्णो वेदेतोः ॥ ४.२७९ ॥ इमं । इदम् । सि । इदमः इमः ॥ इणं । इदम् । सि । क्लीबे स्यमेदमिणमो चेति इणं । [ सरिसं] । सदृश । दृशः क्विप्टक्सकः - रिः ॥ एदं । एतद् । अन्त्यव्यं० । तो दोऽनादौ० - द । सि । क्लीबे स्वरान्म् सेः । मोऽनुस्वारः ॥ ४.२७९ ॥ एवार्थे य्येव ॥ ४.२८० ॥ [बंभणस्स] । ब्राह्मण । उसः स्सः । हूस्वः सं० । म्हो म्भो वा ॥ सो, एसो । तदश्च तः सो० । वैतत्तदः । से? ॥ ४.२८० ॥ १. (इदमत्र चिन्त्यम् - 'दूरादु' इति वस्तुतः 'डादु'-आदेशस्योदाहरणम् । प्रक्रिया त्वत्राऽन्यथैव प्रदर्श्यते इति । डादुआदेशग्रहणे डित्यन्त्यस्वरादेरिति सूत्रस्य प्रवृत्तिः ।) Page #144 -------------------------------------------------------------------------- ________________ १३० मलधारि-श्रीनरचन्द्रसूरि - विरचितः हञ्जे चेट्याह्वाने ॥ ४.२८१ ॥ माण विस्मय - निर्वेदे ॥ ४.२८२ ॥ [ जीवंतवश्च]। जीवद्वत्सा । जीव प्राण० । शत्रानश इति न्त । हुस्वात् थ्यश्चत्सप्सेति छ । छस्य श्चोऽनादौ ॥ पलिस्संता । परिश्रान्त । जस्शसोर्लुक् । जस्शस्ङसित्तोदो० दीर्घः । रसोर्लशौ ॥ हगे । वयम् । अहंवयमोर्हगे || [ नियविधि ] | निजविधि । ङसिङसो: पुंक्लीबे वा - णं नन्वर्थे ॥ ४.२८३ ॥ पुढुमं । प्रथम । प्रथमे पथोर्वा - उ । मेथिशिथिरेति ढः ॥ [ आणत्तं ] । आज्ञप्त । म्नज्ञोर्णः ॥ भवं । भवान् । भवद्भगवतोर्म ॥ [ अग्गदो ] । अग्रतः । अतो डो० ॥ [त्थु ] । अस्तु । स्तस्य थो० । आर्षत्वादाद्याकारलुक् ॥ ४.२८३ ॥ अम्महे हर्षे ॥ ४.२८४ ॥ - णो ।। ४.२८२ ।। [ एआए ]। एतद् । अन्त्यव्यं । आप् । टा । टाङस्ङेरदादि० ।। [सुम्मिलाए ]। सूर्मिलया || [ सुपलिगढिदो ] | सुपरिघटित । घटेर्गढः । रसोर्लशौ ॥ ४.२८४ ॥ हीही विदूषकस्य ॥ ४.२८५ ॥ [मणोरधा ] | मनोरथा । थो धः ।। ४.२८५ ॥ शेषं प्राकृतवत् ॥ ४.२८६ ॥ [पाद:-४ *** अत एत् सौ पुंसि मागध्याम् ॥ ४.२८७ ॥ [ ए ] | एतद् । अन्त्यव्यं । सि । तदश्च तः सो० । रसोर्लशौ ॥ १. [ चदुरिके ] । चदुरिका । सि । वाप ए । अन्त्यव्यं० - सिलुक् खटि । २. जीवन्तवच्छा - मु. । ३. अतो डो० । [ नमो ] | नमः । अतो डो० । अस्तु क. ख. । Page #145 -------------------------------------------------------------------------- ________________ सूत्रम्-२८१-२९०] [ मेशे ] । मेष । शषोः सः । रसोर्लशौ । प्राकृतप्रबोधः [ पुलिशे ] । पुरुष । पुरुषे रो: - 3: 11 [ भंते ] । भदन्त । आर्षत्वाद् गोणादित्वाद् वा सस्वरदकारलोपः ॥ [ पोराणं ] । पुराणस्येदं पौराणम् ॥ [ तारिसे ] । तादृश । दृश: क्विप्टक्सकः - रिः ॥ [ जिइंदिए ] । जितेन्द्रिय । ह्रस्वः सं० ॥ ४.२८७ ॥ र - सोर्ल - शौ ॥ ४.२८८ ॥ [ लहश-वश-नमिल-शुल- शिल- विअलिद-मंदाल - लायिदंहियुगे ] । रभस-वश- नम्रसुर - शिरो - विगलित-मन्दार - राजितांऽह्रियुग । शषोः सः । ततोऽनेन लशौ । शीलाद्यर्थस्र इति रस्य इरः । अन्त्यव्यञ्ज० शिरस्-सलुक् | तो दो० । ह्रस्वः सं० ॥ [ वीलयिणे ] । वीरजिन । जद्ययां यः ॥ [ पक्खालदु ] । प्रक्षालयतु । क्षलण् शौचे । णिच् । तु । दुसुमु० । णेरदेदावावे० । अदेर्लुक्यादे० । क्षस्य खः० ॥ [ शयलम् ] | सकल । अम् । अमोऽस्य । वा स्वरे मश्च ॥ [ अवय्ययंबालं ] | अवद्यजम्बाल । जद्ययां यः । अनादौ० ॥ ४.२८८ ॥ स-षोः संयोगे सोऽग्रीष्मे ।। ४.२८९ ॥ [ बुहस्पदी ] । बृहस्पति । वा बृहस्पतौ – उः ।। [ मस्कल ]। मस्करिन् ॥ १. मस्करी - ग. । १३१ उस्मा । उष्मन् । अन्त्यव्यं । सि । पुंस्यन इत्यतिदेशाद् राज्ञ इत्यात्वम् । ह्रस्वः सं० । सेरन्त्यव्यं० ।। ४.२८९ ॥ ट्ट-ष्ठयोस्स्टः ॥ ४.२९० ॥ Page #146 -------------------------------------------------------------------------- ________________ [पादः-४ १३२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः स्थ-र्थयोस्स्तः ॥ ४.२९१ ॥ अस्तवदी । अर्थपति ॥ शस्तवाहे । सार्थवाहः ॥ ४.२९१ ॥ ज-द्य-यां यः ॥ ४.२९२ ॥ याणदि । ज्ञो जाणमुणौ ॥ [अय्युणे] । अर्जुन । अनादौ शेषा० ॥ गय्यदि । गर्छ । तिव् → इच् । व्यञ्जनाद० । अतो देश्चेति दिः ॥ ४.२९२ ॥ न्य-ण्य-ज्ञ-झां ञः ॥ ४.२९३ ॥ [अञ्जदिशं] । अन्या चाऽसौ दिक् च । दिक्प्रावृषोः सः । पुंवत् ॥ [ कञकावलणं] । कन्यकावरणम् ॥ [पुञवंते ] । पुण्यवत् । आल्विल्लोल्लालवंतमंतेति वंतः ॥ ४.२९३ ।। व्रजो जः ॥ ४.२९४ ॥ छस्य श्चोऽनादौ ॥ ४.२९५ ॥ पुश्चदि । प्रच्छः पुच्छः । अतो देश्च ॥ [आवन्नवश्चले ] । आपन्नवत्सल । ह्रस्वात् थ्यश्चत्सप्सामिति छः ॥ [तिरिच्छि] । तिर्यचस्तिरिच्छिः ॥ [पेस्कदि] । प्रेक्षते । स्कः प्रेक्षाचक्षोः ।। छाले । छागे लः ॥ ४.२९५ ॥ क्षस्य कः । ४.२९६ ॥ स्कः प्रेक्षा-ऽऽचक्षोः ॥ ४.२९७ ॥ १. पुंवत्कर्मधारये - ख. । २.[गश्च गश्च ] । गम् । पं० हि । गमिष्यमासां छः । दुसुमु विध्यादि इति । अत इज्जस्विज्जहीति सुलुक् । पदेन श्च । असकृत्० ॥ पुश्चदि - ख. । Page #147 -------------------------------------------------------------------------- ________________ १३३ सूत्रम्-२९१-३०२] प्राकृतप्रबोधः तिष्ठश्चिष्टः ॥ ४.२९८ ॥ अवर्णाद् वा ङसो डाहः ॥ ४.२९९ ॥ [एलिशाह] । ईदृशस्य । एत् पीयूषापीडेति ए: । दृशः क्विप्टक्० - रिः ॥ पश्चादो । पश्चात् । अन्त्यव्यं० । ङसि । डसेस्त्तोदोदुहिहितो० ।। हिंडीयदि । हिडुङ् गतौ । ते → इच् । क्य । ईअइज्जौ क्यस्य । [हिडिंबाए] । हिडिम्बा । ङस् । टाङस्डेरदादि० ॥ [घुडुक्कयशोके ] । घटोत्कचशोक । स्वराणां स्वराः - घुः । हूस्वः सं० ॥ ४.२९९ ॥ आमो डाहँ वा ॥ ४.३०० ॥ [ तुम्हाहँ, अम्हाहँ] । युष्मद्, अस्मद् । पक्ष्मश्मष्मस्म० । अन्त्यव्यं० । युष्मद्यर्थपरे तः ॥ [सरिआह] । सरित् । स्त्रियामादविद्युतः - आः ॥ ४.३०० ॥ अहं-वयमोर्हगे ॥ ४.३०१ ॥ शेषं शौरसेनीवत् ॥ ४.३०२ ॥ [शामिपशादाय] । स्वामिप्रसादाय । तादर्थ्य० इत्यस्य पक्षे डेङस्योर्यातौ । अत आः स्यादौ० ॥ महंदे । महत् । गोणादयः - न्त । अधः क्वचित् - दः । सि । अत एत् सौ० ॥ मालेध । मृत् । णिच् । ऋवर्णस्याऽरः - अर् । पञ्चमी ध्वम् । बहुषु न्तुह० । णेरदेदा० - ए । अदेल्लुक्यादे० । हच उपलक्षणत्वादिहहचोर्हस्येति हस्याऽपि धः । एवं [धलेध]। धरेत ॥ अयं । पुंस्त्रियोर्न वाऽयमिमिआ सौ ॥ [शे] । वेदंतदेतदो ङसाम्भ्यां सेसिमौ ॥ अप्पणो । जस्शस्ङसिङसां णौ ॥ १. हिंडीअदि - मु. । २. घडुक्कयशोके - मु. । ३. (वस्तुतः 'डाहँ' इत्यस्य डित्त्वात्, डित्यन्त्यस्वरादेरित्यनेन स्वयमेव युष्मदस्मत्स्थ - 'अत्' इत्यस्य लोपे जायमाने, अन्त्यव्यञ्जनस्येति सूत्रस्याऽत्र काऽऽवश्यकतेति चिन्त्यम् ।) Page #148 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः १३४ [ प कं ] | पक्ष । क्षस्य •कः ॥ उज्झिय । उज्झत् । क्त्वा । क्त्व ईदूणौ ॥ [ कुंभिला ] । कुम्भिल । सि । डोदीर्घौ वेति दीर्घः । अन्त्यव्यं॰ - सिलुक् ॥ ऊशलधे। सूं उत्पूर्वः । पञ्चमी त । ऋवर्णस्याऽरः । व्यञ्जनाद० । बहुषु न्तुहमो । इहहचो०धः । अनुत्साहोत्सन्ने० - ऊ । रसोर्लशौ ॥ बम्हणे एशे(शे ) । लुगिति ब्राह्मणैकारलुक् ।। [त्ति ] । इति । इते: स्वरात्तश्च द्विः ॥ लञ्ञ । राज्ञा । ह्रस्वः सं० । न्यण्यज्ञञ्जां ञः । [ दिण्णे ] | दत्त । पञ्चाशत्पञ्चदशदत्ते - णः । इः स्वप्नादौ ॥ [ पेस्किदुं ] । प्रेक्षितुम् । स्कः प्रेक्षाचक्षोः || शुणीअदे | चिजिश्रुहुस्तु० ता । तस्मात्ता ॥ [ कहिं]। किम् । ङि । किमः कस्त्रतसोश्च । न वाऽनिदमेतदो हिं || [ दाणि ] । इदानीमो दाणिं । मांसादेर्वा ॥ लायाणो । राजन् । जस्शस्ङसिङसां णो । जस्शस्ङसित्तोदो० ॥ ४.३०२ ॥ *** णः । ईअइज्जौ क्यस्य ॥ ज्ञो ञ्ञ: पैशाच्याम् ॥ ४.३०३ ॥ [पाद:-४ [ सञ्ञा]। संज्ञा । विंशत्यादेर्लुक् ॥ जनं । ज्ञान । नो ण इति न प्रवर्तते, न कगचजादिषट्ाम्यन्तसूत्रोक्तमिति निषेधात् ।। ४.३०३ ।। राज्ञो वा चिञ् ॥ ४.३०४ ॥ न्य - ण्योः ॥ ४.३०५ ॥ १. सिलुक् । [ कधेहि ] कथ् । णिग् । हि । दुसुमु० - सु । सो हिर्वा - हि । वर्त्तमानापञ्चमीति एत्वम् ॥ ऊशलध - ख. । २. ओशलध मु. Page #149 -------------------------------------------------------------------------- ________________ सूत्रम् - ३०३-३१४] प्राकृतप्रबोधः णो नः ॥ ४.३०६ ॥ तदोस्तः ॥ ४.३०७ ॥ [ सतं ] । शतं । शषोः सः ॥ होतु । दुसुमु इति दुः ॥ पताका । प्रत्यादौ० प्राप्तिः ॥ [ वेतिसो ] । वेतस । इ: स्वप्नादौ । इत्वे वेतसे तस्य प्राप्तिः ॥ ४.३०७ ।। लो ळः ॥ ४.३०८ ॥ श - षोः सः ॥ ४.३०९ ॥ सोभति । शुभि । ते → > इच् । व्यञ्जनाद० । युवर्णस्य गुणः । न कगचजादिषट्शम्यन्तेति निषेधात् खधथधभामिति हो न भवति । आत्तेश्चेति ॥ किसानो । कृषाण । इत् कृ० । णो नः ॥ ४.३०९ ॥ - हृदये यस्य पः ॥ ४.३१० ॥ [ हितपकं ] । हृदय । स्वार्थे कश्च वा ॥ चिंतयमानी | चितुण् । नोऽन्तः । णिच् । शतृ अत् । गुण - अय् । क्रिया० स्यत् । माण । णो नः । अजातेः पुंसः - ङी । ४.३१० ।। न्तमाणौ टोस्तुर्वा ॥ ४.३११ ॥ क्त्वस्तूनः ॥ ४.३१२ ॥ द्धून- त्थूनौ ट्वः ॥ ४.३१३ ॥ [ नद्धून ]। नंष्ट्वा । विंशत्यादेर्लुक् ॥ [ तद्धून ] । दृष्ट्वा । ऋतोऽत् । तदोस्त: ।। ४.३१३ ॥ १३५ र्य-स्त्र-ष्टां रिय- सिन-सटाः क्वचित् ॥ ४.३१४ ॥ [ सुनुसा ] । स्नुषा । गोणादित्वान्नात् प्राक् उः ॥ [ तिट्ठो ] । दृष्ट । इत् कृपादौ । ष्टस्याऽनुष्ट्रेष्टा० । तदोस्त: ।। ४.३१४ ॥ Page #150 -------------------------------------------------------------------------- ________________ १३६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ क्यस्येय्यः ॥ ४.३१५ ॥ [गिय्यते, दिय्यते ] । गैं दा च । ते → इच् । क्य । लुगिति ऐकाराकारयोर्लुक् । आत्तेश्च ॥ ४.३१५ ॥ कृगो डीरः ॥ ४.३१६ ॥ [पुधुमतंसने ] । प्रथमदर्शन । प्रथमे पथोर्वा - उ । थो धः । वक्रादावन्तः ॥ ४.३१६ ॥ यादृशादेर्दुस्तिः ॥ ४.३१७ ॥ [केतिसो, एतिसो] । कीदृश, ईदृश । एत् पीयूषापीडेति ए: ।। ४.३१७ ॥ इचेचः ॥ ४.३१८ ॥ [वसुआति ] । उद्वाकेरोरुम्मावसुआः ॥ नेति । युवर्णस्य गुणः ॥ तेति । डुदांग्क् । स्वराणां स्वराः - ए । तदोस्तः ॥ ४.३१८ ।। आत् तेश्च ॥ ४.३१९ ॥ [अच्छते, गच्छते ] । आसिक्, गम् । गमिष्यमासां छः ॥ ४.३१९ ॥ भविष्यत्येय्य एव ॥ ४.३२० ॥ तं । तद् । अन्त्यव्यं० । अम् । आप् । ह्रस्वोऽमि । अमोऽस्य ।। [ हुवेय्य ] । भुवेर्होहुव० । लुगित्यलुक् ॥ ४.३२० ॥ ___अतो उसे तो-डातू ॥ ४.३२१ ॥ तीए । किंयत्तदोऽस्यमामि - ङी । टाङस्डेरदादिदे० ॥ ४.३२१ ॥ तदिदमोष्टा नेन, स्त्रियां तु नाए ॥ ४.३२२ ॥ [तत्थ ] । तत्र । त्रपो हिहत्थाः ॥ [कतसिनानेन]। कृतस्नान । ऋतोऽत् । तदोस्तः । र्यस्नष्टां रियसिनसटाः । टाआमोर्णः। टाणशस्येत । णो नः ॥ भविमो. १. उ । निशीथपृथिव्योर्वेति थस्य ढः (?) । थो धः - ग. । Page #151 -------------------------------------------------------------------------- ________________ सूत्रम्-३१५-३२६] प्राकृतप्रबोधः १३७ [ पातग्गकुसुमप्पतानेन ] । पादाग्रकुसुमप्रदान । तदोस्त: । ह्रस्वः सं० ॥ ४.३२२ ॥ शेषं शौरसेनीवत् ॥ ४.३२३ ॥ [ अध ] | अथ । थो धः ॥ [ भगवं ] । भगवान् । वाऽव्ययोत्खातादा० । भवद्भगवतोः म् ॥ [ एत्थ ] । अत्र । त्रपो हिहत्था: । एच्छय्यादौ || हुवेय्य । भविष्यत्येय्य एव ॥ [ एतिसं] । ईदृश । एत् पीयूषापीड० । यादृशादेर्दुस्तिः ॥ [ यति ] । यदि । आदेर्यो जः । जद्ययां यः ॥ [ मं ] । इदम् । अम् । इदम इम: । अमोऽस्य । त्यदाद्यव्ययात् तत्स्वरस्य लुगिति इलुक् ॥ [ राजं ] । राजन् । मो वा ॥ [ दाव ] । तावत् । वादेस्तावति - दः ॥ लोक । लोकृङ् । स्व । दुसुमु० । व्यञ्जनाद० । अत इज्जस्विज्ज० - लुक् ॥ ४.३२३ ॥ न कगचजादि - षट्शम्यन्तसूत्रोक्तम् ॥ ४.३२४ ॥ तेवरो | देवर । तदोस्तः ॥ ४.३२४ ॥ *** चूलिकापैशाचिके तृतीय - तुर्ययोराद्य द्वितीयौ ॥ ४.३२५ ॥ रस्य लो वा ॥ ४.३२६ ॥ पनमथ । नम् । पञ्चमी त । बहुषु न्तुहमो - ह । इहहचोर्हस्येति उपलक्षणत्वात् ध । ततश्चलिकापैशाचिके तृतीयतुर्ययोराद्यद्वितीयौ ॥ [ पनय ] । प्रणय | णो नः ॥ [ पकुपित ] । प्रकुपित । शकादीनां द्वित्वम् ॥ [ गोली ] | गौरी । औ १. अउः पौरादौ च द्विः, अनेन ह्रस्वः (?) - खटि । Page #152 -------------------------------------------------------------------------- ________________ १३८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [तससु] । दशसु । तदोस्तः ॥ [ नखतप्पनेसु] । नखदर्पणेषु ।। [एकातसतनुथलं ] । एकादशतनुधर । चूलिकापैशाचिके इति धस्य थः ॥ नच्चंत[स्स ] । नृत् । ऋतोऽत् । व्रजनृतमदां च्चः । शत्रानशः - न्त ।। [लीलापातुक्खेवेन] । लीलापादोत्क्षेपेण । पो व इति न कगचजादिषट्शम्यन्तेति निषिद्धोऽपि बाहुलकाद् भवति ।। [कंपिता] । कम्पिता ॥ [वसुथा] । वसुधा ॥ उत्थल्लंति । उच्छलः उत्थल्लः ॥ [सइला] । शैल । वैरादौ वा - अइ ॥ निपतंति । शदपतोर्ड इत्यस्य बाधनार्थं तदोस्तः ॥ ४.३२६ ॥ नाऽऽदि-युज्योरन्येषाम् ॥ ४.३२७ ॥ शेषं प्राग्वत् ॥ ४.३२८ ॥ १. उच्छलंति - क.। Page #153 -------------------------------------------------------------------------- ________________ ॥ अपभ्रंश-भाषा ॥ स्वराणां स्वराः प्रायोऽपभ्रंशे ॥ ४.३२९ ॥ [कच्चु ] । काच । सेवादौ वा - द्वित्वम् । सि । स्यमोरस्योत् - उ: । स्यम्जस्शसां ___लुक् । अनेन वा अत्वम् ॥ [वेण] । वीणा । सि । स्यम्जस्शसां लुक् । स्यादौ दीर्घहस्वौ ॥ [बाह] । बाहु । अनेन उकारस्य अत्वम् आत्वं च ॥ [ पट्ठि, पिट्टि, पुट्टि] | पृष्ट । जातेरयान्त० - ङी । लुगित्यलुक् । अनेन ऋतः अ-इ-उ। स्यादौ दीर्घहस्वौ ॥ [तिणु] । तृण । स्यमोरस्योत् - उः ॥ [सुकिदु] । सुकृत । स्यमोरस्योत् । अनादौ स्वरादसंयुक्तानां कखतथपफां गघदधबभाः ॥ [किन्नउ, किलिन्नउं] । अडडडुल्लाः स्वार्थिककलुक् चेति अः । अनेन लुकारस्य इः । पक्षे तृत इलिः क्लृप्तक्लिन्ने । स्यमोरस्योत् ॥ [लेह] । लेखा । स्यादौ दीर्घ स्वौ ॥ ४.३२९ ।। स्यादौ दीर्घ-हुस्वौ ॥ ४.३३० ॥ [ढोल्ला ] । प्रिय । शीघ्रादीनां बहिल्लादय इति ढोल्ल ॥ [धण] । [प्रिया] । शीघ्रादीनां० - धण ॥ [चंपावण्णी] । चम्पकवर्ण । अजातेः पुंसः - ङी । कगचजेति कलुक् । स्वराणां स्वरा इति वचनस्य व्याप्त्यर्थत्वात् पकाराऽकारस्य ककाराऽकारेण सह आकारः ।। १. लुक् । अनेन ऋतः - ग. । २. किन्नओ, किलिन्नओ - मु.। Page #154 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः १४० [णाइ ] । इवार्थे नंनउनाइनावइजणिजणवः ॥ [ कसवट्टइ ] । कषपट्टक । अडडडुल्ला: स्वार्थिककलुक् चेति अः कलुक् च । ङिनेच्चेति ङिना सह अकारस्य इकारः ॥ [ दिण्णी ] । [दत्त] | स्वराणां स्वरा: ० - इ । पञ्चाशत्पञ्चदशदत्ते । अजातेः पुंसः - ङीः ॥ मई । अस्मद् । टा । टाड्यमा मई ॥ हुं । युष्मदः सौ हुं ॥ [ वारिआ ] । वारित । स्यादौ दीर्घौ || [ कुरु ] । डुकृंग् । हि । हिस्वयोरिदुदेत् - उः । ऋवर्णस्याऽरः ॥ [ दीहा ] । दीर्घ । अनेन दीर्घत्वम् ॥ [माणु ] | मान । स्यमोरस्योत् ॥ [ निद्दए]। निद्रा । वाऽधो रो लुक् । टा । ट ए । अनेन ह्रस्वः ।। → गमिही । गम् । स्यति इच् । भविष्यति ० - हि । व्यञ्जनाद० । स्वराणां स्वराः प्रायो० इः । पदयोः सन्धिर्वेति क्वचिदेकपदेऽपीति दीर्घः ॥ [पाद:-४ [ रत्तडी ] । रात्रि । स्वराणां स्वराः प्रायो० । वाऽधो रो लुक् । अडडडुल्ला इति डड । डित्यन्त्यस्वरादेः । स्त्रियां तदन्ताड्डी: । डित्यन्त्य० । स्यम्जस्शसां लुक् ॥ [ दडवड ] | अवस्कन्द । शीघ्रादीनां बहिल्लेति दडवड | [ विहाणु ] | विभातस्य विहाण । सि । स्यमोरस्योत् ॥ [ बिट्टी ] | शीघ्रादि बिट्टी । स्वार्थे कश्च वा । आप् । सि । वाप ए । स्यम्जस्शसां लुक् ॥ [ मई ] । अस्मद् । टाड्यमा मई | [वंकी ] । वक्र । वक्रादावन्तः । वाधो रो लुक् । अजातेः पुंसः अम् । स्यम्जस्शसां लुक् ॥ ङीः । लुक् । [ दिट्ठी ] । दृष्टि । स्वराणां स्वराः० - इ । ष्टस्याऽनुष्ट्रेष्टा० - ठः । स्यम्जस्शसां लुक् - अम्-लुक् ॥ [ सकण्णी ] । सकर्ण्य । अजातेः पुंसः - ङीः । लुगित्यलुक् ॥ Page #155 -------------------------------------------------------------------------- ________________ १४१ सूत्रम्-३२७-३३१] प्राकृतप्रबोधः [भल्लि] । भल्ली । अनेन ह्रस्वः ॥ [जिव] । यथा । कथंयथातथां थादेरेमेति थास्थाने डित इमः । मोऽनुनासिको वो वेति व ॥ [ हिअइ] । हृदय । स्वराणां स्वरा० - इ: । ङि। डिनेच्च - इः ॥ [पइट्ठि] । प्रविष्टा । सि । अनेन ह्रस्वः । स्यम्जस्शसां लुक् । स्वराणां स्वराः० - इ ॥ [ एइ] । एतद् । जस् । एइ: जस्शसोः ॥ [ति ] । तद् । अन्त्यव्यं० । जस् । अतः सर्वादेर्डेजसः । अनेन हुस्वः । [घोडा]। घोटक। टो डः । कगचजेति कलुक् । जस् । स्यम्जस्शसां लुक् । अनेन दीर्घः । ततः स्वराणां स्वरा इति बहुवचनस्य व्याप्त्यर्थत्वादाकारेण सह डकाराऽकारस्य आकारः ॥ [ एह] । एतद् । सि । एतदः स्त्रीपुंक्लीबे एहएहोएहु ॥ [थलि ] । स्थली । सि । स्यम्जस्शसां लुक् । अनेन हुस्वः ।। खग्ग । अत्र प्रायिकत्वान्न दीर्घः ॥ [एत्थु ] । अत्र । एत्थु कुत्रात्रे ॥ [मुणीसिम] । मनुष्यत्व । स्वराणां स्वराः० - अस्य उत्वम्, उकारस्य ईत्वं च । अधो ___ मन० । शषोः सः । त्वस्य डिमा० । स्यादौ दी० ॥ जाणिअइ । ज्ञो जाणमुणौ । ईअइज्जौ इति कृते स्वराणां स्वराः प्राय इति ह्रस्वः ॥ [जो] । यद् । अन्त्यव्यं० । सि । सौ पुंस्योद् वा । आदेर्यो जः ॥ [न वि] । अपिशब्द एवार्थे अथवा प्यादय इति एवार्थे विरित्यव्ययम् ।। वालइ । वलि वल्लि संवरणे । णिग् । तिव् → इच् । णेरदेदा० - अत् । अदेल्लुक्यादेरत आ ॥ [वग्ग] । वल्गा । अम् । [स्यम्]जस्शस्(सां) लुक् । अनेन ह्रस्वः ॥ ४.३३० ॥ स्यमोरस्योत् ॥ ४.३३१ ॥ [दहमुहु] । दशमुख । दशपाषाणे हः ॥ Page #156 -------------------------------------------------------------------------- ________________ १४२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [रहवरि] । रथवरं । डिनेच्च - इः ॥ चडिअउ । आरुहेश्चडवलग्गौ । क्तः । व्यञ्जनाद० । क्ते - इ । अडडडुल्ला:० - अ । सि । अनेन उ: । स्यम्जस्शसां लुक् । [छंमुहु] । षट्शमीशावसुधासप्तपर्णेष्वादेश्छ: - छ । अणनो व्यञ्जने । अम् । स्यम्जस्शसां लुक् ॥ झाइवि । क्त्वा । क्त्व इइउइविअवयः - इवि ।। [ एक्कहिँ] । एक । सेवादौ वा । ङि। डेहि ॥ लाइवि । लगे सङ्गे । णिग् । क्वा । क्त्व इइउइवि० । स्वराणां स्वरा इति लकारस्याऽकारः (रस्य) बहुवचन[स्य] व्याप्त्यर्थत्वा[द्] णिच्-इकारेण सह इकारः । कगचज० - गलुक् ॥ [नावइ ] । इवार्थे नंनउनाइनावइ० ॥ [दइवें] । दैव । एच्च दैवे - अइ । टा । आट्टो णानुस्वारौ इति टाया अनुस्वारः । एट्टि इत्यनेन अकारस्य एकारः ॥ ४.३३१ ।। सौ पुंस्योद् वा ॥ ४.३३२ ॥ [अगलिअनेहनिवट्टाहं] । निवर्तनं निवर्तः । घञ् । वियोग इत्यर्थः । अगलितस्नेहेन निवर्ते येषां ते तथा । कगटडेति सलुक् । तस्याऽधूर्तादाविति टः । आम् । आमो हं । स्यादौ दीर्घहस्वौ ॥ [जोअणलक्खु] । योजनलक्ष । क्षः खः क्वचित्तु० । सि । स्यमोरस्योत् - उ । स्यम्जस्शसां लुक् ॥ [वि] । अपि सिद्धः । पदादपेर्वा - अलुक् ॥ [वरिससएण] । वर्षशत । शर्षतप्तवज्रे वा - इ: । टा। आट्टो णानुस्वारौ - णः । एट्टि ॥ [सोक्खहं] । सौख्य । स्वराणां स्वराः० - ओत् । अधो मनयाम् । तैलादिप्राप्तौ द्वितीयतुर्ययोरुपरि पूर्वः । आम् । आमो हं ॥ १. रथ च वर - ग. । २. णिग् । लुगावी क्तभावकर्मसु । क्त्व इइउइवि० । कग० - दी. । ३. औत ओत् - क. । Page #157 -------------------------------------------------------------------------- ________________ सूत्रम्-३३२-३३३] प्राकृतप्रबोधः १४३ [ सो ] । तद् । अन्त्यव्यञ्ज० । सि । तदश्च त: सो० । सौ पुंस्योद्वा । स्यम्जस्शसां लुक् ।। ठाउ। ष्ठां । स्थष्ठाथक्कचिट्ठ० । स्थीयतेऽस्मिन्निति अद्यर्थाच्चाधारे इति क्तप्रत्यये स्थानमित्यर्थः । कगचजेति तलुक् । सि । स्यमोरस्योत् । स्यम्जस्शसां लुक् ॥ [ अंगहिँ]। अङ्ग । भिस् । भिस्सुपो हिं || [ अंगु]। अङ्ग । सि । स्यमोरस्योत् । स्यम्जस्शसां० ॥ [ न मिलिउ ] । न मिलित ॥ [ हलि ] | मामिहलाहले सख्या वा । स्यादौ दीर्घस्व ॥ [ अह ] । अधर । टा । आट्टो णानुस्वारौ । एट्टि | [ पिअ ] । प्रिय । षष्ठी ङस् । षष्ठ्याः इति लुक् ॥ [ जोअंतिहँ ] । द्युत् । णिग् । युवर्णस्य गुण: । द्यय्यर्यां जः । शतृन्त । स्वराणां स्वराः ० - णेरत् । ङी । ङस् । ङन्स्ङस्यो । स्यादौ दीर्घ स्वौ ॥ [ मुहकमलु ] । मुखकमल । अम् । लुक् ।। [ एम्वइ ]। एवमेव । पश्चादेवमेवैदानींप्रत्युतेतस इति एम्वइ ॥ [ सुरउ ] । सुरतम् ॥ [ समत्तु ] । समाप्तम् ॥ ४.३३२ ॥ एट्टि ॥ ४.३३३ ॥ [जे]। यद् । जस् । अतः सर्वादेर्डेर्जसः ।। [ महु]। अस्मद् । महुमज्झु ङसिङस्भ्याम् ॥ [ दिण्णा ] । दत्त | स्वराणां स्वरा:० स्यम्जस्० - - इ: । पञ्चाशत्पञ्चदशदत्ते ण्णः । जस् । लुक् । स्यादौ दीर्घस्व । - [ दिअहडा ] । दिवस । दिवसे सः हः । अडडडुल्ला: ० ॥ [ दइएँ]। दयित । आट्टो णानुस्वारौ । सुपामिति बहुवचनस्य [व्याप्त्यर्थत्वात् ] स्याद्यादेशानामपि स्यादित्वादनेन एत्वम् ॥ Page #158 -------------------------------------------------------------------------- ________________ १४४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ पवसंतेण । वसं प्रपूर्वः । शतृ । शत्रानशः - न्त । व्यञ्जनाद० । टा । आट्टो णानुस्वारौ - णः । अनेन एत्वम् ॥ [ताण ] । तद् । शस् । क्वचिद् द्वितीयादेरित्याम् । टाआमोर्णः । स्यादौ दी० ॥ गणंतिएँ । गणण् । णिच् । शतृ → न्तः । स्वराणां स्वराः० - णेरत्वम् । प्रत्यये० - ङी। टा । स्यादौ दीर्घहस्वौ । ट एः ॥ [अंगुलिउ] । अङ्गुलि । जस् । स्त्रियां जस्शसोरुदोत् - उ: ॥ [जज्जरिआउ] । जर्जरिता । जस् । स्त्रियां जस्शसोरुदोत् - उ: ॥ [नहेण] । नख । खघथध० । टा । आट्टो णानु० । एट्टि ॥ ४.३३३ ।। डिनेच्च ॥ ४.३३४ ॥ [सायरु] | सागर ॥ [ उप्परि] । उपरि । सेवादौ वा ॥ [तणु] । तृण । अम् । स्यम्जस्शसां लुक् । स्यमोरस्योत् ।। [धरइ] । धरति ॥ [तलि] । तल । ङि। अनेन इः ॥ घल्लइ । तक्ष्यादीनां० - घल्ल ॥ [रयणाइं] । रत्न । क्षमाश्लाघारत्ने० - अ । शस् । क्लीबे जस्शसोरिं । स्यादौ दीर्घहस्वौ ॥ [सामि ] । स्वामिन् । अन्त्यव्यञ्ज० । सि । स्यम्जस्शसां लुक् ॥ [सुभिच्चु ] । सुभृत्य । स्वराणां स्वराः० - इ । त्योऽचैत्ये - चः । अम् । स्यम्जस्० - लुक् । स्यमोरस्योत् ॥ सम्माणेइ । मानिण् । तिव् → इच् । स्वराणां स्वराः० - ए ॥ [खलाइं] । खल । पल्वल(लः)खलेति (हैमलिं. पुंन.-२८) पुनपुंसकत्वम् । शस् । क्लीबे जस्शसोरिं । स्यादौ० - दीर्घः ॥ ४.३३४ ॥ १. गणंतीए - क.। Page #159 -------------------------------------------------------------------------- ________________ सूत्रम्-३३४-३३६] प्राकृतप्रबोधः भिस्येद् वा ॥ ४.३३५ ॥ [गुणहिं] । गुण । भिस् । भिस्सुपो हिं ।। [संपइ ] । सम्पत् । आपद्विपत्सम्पदां द इ: ॥ [कित्ति ] । कीर्ति । स्वराणां स्वराः० । सि । पर । एवंपरंसमंधुव्रमामनाक एम्वपरसमाणेति परादेशः ।। फल । स्यम्जस्शसां लुक् ॥ [लिहिआ] । लिखित । शस् । लुक् । भुंजंति । भुजंप् । भुजो भुंजजिमजेम० । अन्ते । बहुष्वाद्यस्य न्ति० ॥ [ केसरि ] । केसरिन् । सि । स्यम्जस्० - लुक् ।। [न लहइ ] । न लभते ॥ [बोड्डिअ] । कपर्दिका । शीघ्रादित्वात् बोड्डी । स्वराणां स्वरा० - ह्रस्वः । अडडेति अ: । अम् । स्यम्जस्० - लुक् । [गय] । गज । जस् । लुक् ॥ [लक्खेहिं] । लक्ष । क्षः खः क्वचित्तु० । भिस्सुपो हिं । अनेन एत्वम् । घिप्पंति । ग्रहीश् । ग्रहेर्घिप्पः । अन्ते → न्ति । क्यलुक् च । ४.३३५ ॥ डसेहूँ-हू ॥ ४.३३६ ॥ [वच्छहे] । वृक्ष । स्वराणां स्वराः० - अत् । छोऽक्ष्यादौ । अनेन हे ॥ गृण्हइ । ग्रहेण्हः । तिव् → इच् ॥ [फलइं] । फल । शस् । क्लीबे जस्शसोरिं ।। [जणु] । जन । सि । स्यम्जस्० - लुक् । स्यमोर० ॥ [ कडुपल्लव] । कटुपल्लव । शस् । स्यम्जस्० - लुक् ।। १. घेप्पंति - मु. । २. ऋतोऽत् - क. । Page #160 -------------------------------------------------------------------------- ________________ १४६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः ___ [पादः-४ [पादः-४ वज्जेइ । वृजीण् । णिच् । गुणः । तिव् → इच् । स्वराणां स्वराः० - ए: ॥ [तो] । तदा । ततस्तदोस्तोः ॥ [महद्दुमु] । महाद्रुम । स्वराणां स्वराः० - अत् । वाधो रो० ॥ [सुअणु] । स्वजन ॥ [जिव] । यथा । कथंतथायथां थादेरेमेमेहाधा डितः - डित् इमः । मोऽनुनासिको वो वा - व ॥ [ते] । तद् । शस् । लुक् । स्वराणां स्वराः० - ए ॥ [उच्छंगि] । उत्सङ्ग । हस्वात् थ्यश्चत्सप्सामनिश्चले । डिन्नेच्च । धरेइ । धुंग् । तिव् → इच् । ऋवर्णस्याऽरः । व्यञ्जनाद० । स्वराणां स्वरा० - ए ॥ ४.३३६ ॥ भ्यसो हुँ ॥ ४.३३७ ॥ [दूरुड्डाणे] । दूरोड्डीन । स्वराणां स्व० - आः । टा । आट्टो णानुस्वारौ । एट्टि ।। [पडिउ] । पतित । सदपतोर्डः ॥ [अप्पणु] । आत्मन् । पुंस्यन आणो० । भस्मात्मनोः पो वा – पः । स्वराणां स्वराः० । स्यमोरस्योत् । अम् । लुक् ॥ मारेइ । मारि । स्वराणां स्वराः० - ए ॥ [जिह] । यथा । कथंतथायथामिति डित् इह ॥ [गिरिसिंगहुं] । गिरिशृङ्ग । स्वराणां स्व० - ई । भ्यस् । अनेन हुँ । चूरूं । चूरैचि दाहे (धा. १२७५) । कर्मणि घञ् । अम् । लुक् ।। करेइ । स्वराणां स्व० - एः ॥ ४.३३७ ।। उसः सु-हो-स्सवः ॥ ४.३३८ ॥ जो । [यद्] । सौ पुंस्योद्वा ॥ गुण । शस् । लुक् ॥ १. इत्कृपादौ - क. । २. चूरु । चूर्ण । शीघ्रा० - चूरनिपातः । स्यमोर० - क.। Page #161 -------------------------------------------------------------------------- ________________ सूत्रम्-३३७-३४०] गोवइ । गुपौ । स्वराणां स्व० [ अप्पणा ] । आत्मीय । शीघ्रादि० [हउं]। अस्मद् । सावस्मदो हउं ॥ [ कलिजुग ] | कलियुग । ङिच्च ॥ किज्जउं । डुकृंग् । ए । अन्त्यत्रयस्याऽऽद्यस्य उं । क्य । ईअइज्जौ० । स्वराणां स्वरा० ऋकारस्येकारेण सह इकारः ॥। ४.३३८ ॥ आमो हं ।। ४.३३९ ॥ - प्राकृतप्रबोधः ओ ॥ - - अप्पण । शस्लुकि स्यादौ दी० ॥ [ तणहं] । तृण । स्वराणां० - अ ॥ [ तइज्जी ] । तृतीया । स्वराणां । वोत्तरीयानीयतीयकृद्ये ज्जः । अजातेः पुंसः - ङी । सि । लुक् ॥ [तें] । तद् । टा । आट्टो णानुस्वारौ । एट्टि || [ अवडयडि ] | अवटतट । टो डः । ङि । ङिच्च ॥ लग्गवि । लगे सङ्गे । क्त्वा । क्त्व इइउइवि० । शकादीनां द्वित्वम् ॥ सइं । स्वयम् । सर्वत्र ल० । कगचज० । स्वराणां० - इ । मोऽनुस्वारः ॥ ४.३३९ ॥ हुं चेदुद्भ्याम् ॥ ४.३४० ॥ अइ ॥ [ दइवु ] | दैव । एच्च दैवे घडावइ । घटि । णिग् । तिव् [ पक्क ] । पक्वें । शस् । स्यम्जस्शसां लुक् ।। [ फलाई ] । फल । शस् । क्लीबे जस्शसोरिं । स्यादौ दीर्घः ॥ I [ सो ] । तद् । अन्त्यव्यञ्ज० । सि । लिङ्गमतन्त्रमिति तदश्च तः सोऽक्लीबे । सौ पुंस्योद्वा। स्यम्जस्शसां लुक् ।। १४७ इच् । णेरदेदावावे ॥ १. हुं- क.ख. । २. पक्वफल। शस् । क्लीबे० - क. । Page #162 -------------------------------------------------------------------------- ________________ १४८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ वरि । वरं । मांसादेर्वा । स्वराणां० - इः । सुक्खु । सौख्य । स्वराणां० - उः ॥ [ पइट्ट] । प्रविष्ट । स्यम्० - जस्लुक् ॥ [कण्णहिं] । कर्ण । ओस् । द्विवचनस्य बहुवचनम् - सुप् । भिस्सुपो हिं ॥ [धवलु] । धवल । सि । स्यमोरस्योत् ॥ विसूरइ । खिदेरविसूरौ ॥ [सामिअहो ] । स्वामिन् । अडडडुल्ला:० - अ । ङस् । उसः सुहोस्सवः ॥ [गरुआ] । गुरु । स्वराणां० । अडड० - अ । अम् । लुक् । स्यादौ दीर्घ० ॥ [भरु ] । भार । अम् । लुक् । स्यमोरस्योत् ॥ पिक्खेविं । प्रईक्षि । क्त्वा । एप्प्येप्पिण्वेव्येविणवः ॥ हउं । सावस्मदो हउं ॥ [कि] । किम् । मांसादेर्वा - लुक् । [ जुत्तउ] । युक्त । अडड० - अ॥ [ दुहुं] । द्वि । द्विन्योरुत् । ओस् । द्विवचनस्य बहुवचनम् - सुप् । अनेन हुं ॥ [दिसिहँ] । दिश् । दिक्प्रावृषोः सः । स्वराणां स्व० - इः । ओस् → सुप् ॥ [खंडई] । खण्ड । औ । द्विवचनस्य बहुवचनम् - शस् । क्लीबे जस्शसोरिं ॥ [ दोण्णि] । द्वि । औ → शस् । दुवेदोण्णिवेण्णि च जस्शसा । करेवि । कृग् । क्त्वा । एप्प्येप्पिण्वेव्ये० ॥ ४.३४० ।। डसि-भ्यस्-डीनां हे-हुं-हयः ॥ ४.३४१ ॥ [गिरिहे] । गिरि । ङसि ॥ [सिलायलु] । शिलातल । सि ॥ १. पेक्खेवि - क.। Page #163 -------------------------------------------------------------------------- ________________ सूत्रम्-३४१] [ तरुहे ] | पञ्चमी भ्यस् ॥ [ फलु ] । फल । सि ॥ [ घिप्पइ ] | ग्रहेर्घिप्पः ॥ [ नीसावँन्नु ] । निर्-सामान्य । स्यम्जस्शसां लुक् । स्यमोरस्योत् । मोऽनुनासिको वो वा व ॥ प्राकृतप्रबोधः [ घरु]। गृह । गृहस्य घरोऽपतौ । अम् ॥ मेल्लेप्पिणु । मुच्कृ॑ती । मुचेश्छड्डावहेड० । क्त्वा । एण्प्येप्पिण्वेव्येविणवः - एप्पिणु ॥ [ माणुसहं ] । मानुष । चतुर्थी भ्यस् । चतुर्थ्याः षष्ठी । आम् । आमो हं ॥ [ तो ] । तदा । ततस्तदोस्तो || रुच्चइ । शकादीनां द्वित्वम् ॥ [ रन्नु ] । अरण्य । वालाब्वरण्ये ० । [ तरुहुं] । तरु । भ्यस् ॥ [ मुणि ]। मुनि । जस् । स्यम्जस्शसां लुक् ॥ [ परिहणु ] । परिधान । स्वराणां स्वरा० 1 उं ॥ - ह्रस्वः ॥ [ असणु ]। अशन । अम् ॥ [ लहंति ] । लभन्ते ॥ [ सामिहुं]। स्वामिन् । अन्त्यव्यं । भ्यस् ॥ [ एत्तिउ ] | इयत् । इदंकिमश्च डेत्तियेत्ति अत्स्थाने डेत्तियः । डित्यन्त्यस्व० । सि || [ अग्गलउं ] । अर्गलशब्दोऽधिकपर्यायः । स्वार्थे० कः । सि । कान्तस्यात उं स्मो १४९ - [ आयरु ] । आदर । अम् ॥ [ भिच्च ] । भृत्य | स्वराणां० । त्योऽचैत्ये च । जस् । लुक् ॥ गृहंति । ग्रह । वाधो रो लुक् । स्वराणां० ॥ Page #164 -------------------------------------------------------------------------- ________________ १५० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [अह विरलपहाउ] । अथ विरलप्रभाव ।। [जि] । एव । पश्चादेवमेवेदानीं इति जिः ॥ ४.३४१ ।। आट्टो णा-ऽनुस्वारौ ॥ ४.३४२ ॥ एं चेदुतः ॥ ४.३४३ ॥ [अग्गिएं] । अग्नि । टा । अनेन एं ॥ [उण्हउ] । उष्ण । सूक्ष्मश्नष्णस्न० - ण्ह ।। [वाएं । वात] । आट्टो णानुस्वारौ । एट्टि । [ तेव] । तथा । कथंतथायथां थादे० - एमः । मोऽनुनासिको वो वा ॥ जो । सौ पुंस्योद्वा ॥ [पुणु] । पुनर् । पुनर्विनः स्वार्थे डुः ॥ [अग्गि] । अग्नि । टा । अनेनाऽनुस्वारः ॥ [सीअला] । शीतल । सि । लुक् । स्यादौ दी० । [तसु] । तद् । ङस् । ङस: सुहोस्सवः ॥ [उण्हत्तणु] । उष्णत्व । त्वस्य डि० ॥ [ केव । किम् ] । कथतथायथां थादे० - एमः । मोऽनुनासिको० ॥ [विप्पिअआरउ] । विप्रियकारक ॥ [जइ वि] | यदि अपि ॥ [पिउ] । प्रिय ॥ [तो] । तदा । ततस्तदोस्तोः ॥ [वि] । अपि । पदादपेर्वा ॥ [तं] । तद् । अम् । अमोऽस्य । आणहि । णींग आपूर्वः । हि । मध्यत्रयस्याऽऽद्यस्य हि । स्वराणां स्वराः० ॥ Page #165 -------------------------------------------------------------------------- ________________ सूत्रम्-३४२-३४४] प्राकृतप्रबोधः [अज्जु] । अद्य ॥ [अग्गिण] । अग्नि । टा । अनेन णः ॥ [दड्रा] । दग्ध । दग्धविदग्धवृद्धिवृद्धे ढः । सि ॥ [जइ वि] । यदि अपि ॥ [घरु] । गृह । गृहस्य घरोऽपतौ । सि ॥ [तो] । तदा ॥ [तें] । तद् । टा । आट्टो णानुस्वारौ । एट्टि ।। [अग्गि] । अग्नि । टा । अनेनाऽनुस्वारः ॥ [कज्जु] । कार्य । द्यय्यर्यां जः । सि । लुक् ॥ ४.३४३ ॥ स्यम्-जस्-शसां लुक् ॥ ४.३४४ ॥ [जिव जिव] । यथा । वीप्सायां द्वित्वम् ।। [वंकिम ] । वक्रत्वम् । वक्रादावन्तः । त्वस्य डिमात्तणौ वा । अम् । लुक् । स्यादौ दीर्घहस्वौ ॥ [लोअणहं] । लोचन । आमो हं ॥ [णिरु ] । निश्चित । शीघ्रादित्वात् निरु । सि । लुक् ॥ [सामलि ] । श्यामल । अजातेः पुंसः - ङी । स्यादौ दी० ॥ सिक्खेइ । शिक्षि विद्योपादाने । ते → इच् । व्यञ्जनाद० । स्वराणां स्व० - ए: ॥ [ति तिव] । तथार्थे । [वम्महु] । मन्मथ । मन्मथे वः । न्मो मः । सि । लुक् ॥ [निअयसर] । निजकशर । शस् । लुक् ।। [खरपत्थरि] । खरप्रस्तर । स्तस्य थोऽसमस्तस्तम्बे । ङि। डिनेच्च ॥ १. तथा तथा – क.ख.। Page #166 -------------------------------------------------------------------------- ________________ १५२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [तिक्खेइ] । तीक्ष्णान् करोति । णिज् बहुलं० । तीक्ष्णे णः । क्षः खः० । तिव् → इच् । स्वराणां० - एः ॥ ४.३४४ ॥ षष्ठ्याः ॥ ४.३४५ ॥ [ संगरसएहिं] । सङ्गरशत । भिस्सुपो हिं । [वण्णिअइ ] । वर्ण्यते । ईअइज्जौ क्यस्य । स्वराणां० - इः ॥ [दिक्खु] । दृशो नियच्छपेच्छ० । हि । हिस्वयोरिदुदेत् - उः ॥ [अम्हारा] । अस्मदीय । पक्ष्मश्मस्मह्मां० । युष्मदादेरीयस्य डारः । अम् । लुक् । स्यादौ दी० ॥ [कंतु] । कान्त । स्वराणां स्व० । अम् । लुक् । स्यमोरस्योत् - उ: ॥ [अइमत्तहं] । अतिमत्त । आमो हं ॥ [चत्तंकुसहं] । त्यक्ताङ्कुश । त्योऽचैत्ये - चः । [गय] । गज । आम् । अनेन लुक् ।। [ कुंभइं] । कुम्भ । शस् । क्लीबे जस्शसोरिं । [दारंतु] । दारि । शतृ → न्त । स्वराणां० । अम् । स्यम्जस्शसां लुक् । स्यमोरस्योत् ॥ ४.३४५ ॥ आमन्त्र्ये जसो होः ॥ ४.३४६ ॥ मुणिउँ । ज्ञो जाणमुणौ । क्त । व्यञ्जनाद० । स्वराणां० । सि । लुक् ॥ मई । अस्मद् । टा । टाङ्यमा मई ॥ करहु । इंग् । पञ्चमी त । बहुत्वे हुः । ऋवर्णस्याऽरः । व्यञ्जनाद० ॥ [अप्पहो ] । आत्मन् । स्वराणां स्व० । भस्मात्मनोः पो० । ङस् । उसः सुहोस्सवः ॥ [घाउ] । घात । अम् । लुक् ॥ ४.३४६ ॥ १. मुणिओ - क.ख. । Page #167 -------------------------------------------------------------------------- ________________ १५३ सूत्रम्-३४५-३४९] प्राकृतप्रबोधः भिस्-सुपो हिं ॥ ४.३४७ ॥ [भाईरहि] । भागीरथी । स्यादौ दी० - इ ॥ [जिव] । यथा ॥ [भारइ] । भारती । सि ॥ [ मग्गे] । मार्ग । सुप् ॥ [तिहिं] । त्रि । सुप् ॥ [वि] | अपि ॥ [पयट्टइ ] । प्रवर्तते । तस्याऽधूर्तादौ - ट ॥ ४.३४७ ।। स्त्रियां जस्-शसोरुदोत् ॥ ४.३४८ ॥ पेच्छंताण । दृशो नियच्छपेच्छा० । शतृ → न्त । आम् । टाआमोर्णः । स्यादौ दी० ॥ ४.३४८॥ ट ए ॥ ४.३४९ ॥ [निअमुहकरहिँ] । निजमुखकर । भिस् । भिस्सुपो हिं ॥ [ मुद्धकर ] । मुग्धकरा । सि । लुक् । स्यादौ दीर्घ० ॥ [अंधारइ] । अन्धकार । कगचज० - लुक् । स्वराणां स्व० - आकारेण सहाऽऽकारः । अडड० - अ । ङि। डिग्नेच्च ॥ [पडिपेक्खइ] । प्रतिप्रेक्षते ॥ [ससिमंडलचंदिमए] | शशिमण्डलचन्द्रिका । चन्द्रिकायां मः । टा । ट ए ॥ [ पुणु] । पुनर् । पुनर्विनः स्वार्थे डुः ॥ [ काइं] । किम् । किमः काइंकवणौ वा ॥ [न दूरे ] । न दूर । ङिनेच्च ॥ दिक्खई। दृशो नियच्छपेच्छा० ॥ १. प्रेक्ष्यते - घ. । २. देवखइ - मु.। Page #168 -------------------------------------------------------------------------- ________________ मलधारि-श्रीनरचन्द्रसूरि - विरचितः १५४ [ जहिँ]। यद् । ङि। ङेर्हिं ॥ [ मरगयकंतिए ] | मरकतकान्ति । मरकतमदकले ० ग। टा । [ संवलियं ] । संवलित । सि । क्लीबे स्वरान्म् से: । मोऽनुस्वारः ॥ ४.३४९ ॥ डस्-डस्योर्हे ॥ ४.३५० ॥ [ तुच्छमज्झहे]। तुच्छमध्या । साध्वसध्यह्यां झः । ङस् । स्यादौ दीर्घस्वौ । अनेन हे ॥ [ तुच्छजंपिरहे]। कथेर्वज्जरपज्जरोप्पालेति जंप । तृन् । शीलाद्यर्थस्येरः । आप् । ङस् । स्यादौ दी० ॥ [ तुच्छच्छरोमावलिहे ] । तुच्छाच्छरोमावलि । ङस् । [ तुच्छराय ] । तुच्छराग इति दूतीकृतं नायकस्याऽऽमन्त्रणम् ॥ [ तुच्छ्यरहासहे]। तुच्छतरहासा । ङस् । स्यादौ० ॥ १. अक्खणह मु. [पाद:-४ [ पिअवयणु ] | प्रियवचन ॥ [ अलहंतिअहे]। नञ् लभ् । आनश् → न्त । अजातेः पुंसः - ङी । अडड० - अ । स्वराणां० - इ । ङस् ॥ [ तुच्छकायवम्महनिवासहे ] । तुच्छकायमन्मथनिवासा । मन्मथे वः । न्मो मः । ङस् ॥ [ अन्नु ] | अन्य | सि ॥ [ जु]। यद् । सि ॥ [ तुच्छउं ] । तुच्छ । स्वार्थे० [ तहे]। तद् । ङस् ॥ [ धणहे ] । नायिका । शीघ्रादि धण् । ङस् ॥ [ तं ] । तद् । अम् ॥ अक्खणहं' । आङ् पू० ख्यांक् । तुम् । तुम एवमणाणहमणहिं च । स्वराणां० ।। - कः । सि । कान्तस्यात उं स्यमोः ॥ Page #169 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः सूत्रम् - ३५० ] [ ण जाइ ] । न याति ॥ कटरीति देश्योऽयमद्भुतार्थः ॥ [ थणंतर ] | स्तनान्तर । सि । लुक् ॥ १५५ [ मुद्धs ] । मुग्धा । अडड० । ङस् || [जें ]। यद् । टा । आट्टो णा० । एट्टि || [मणं ] । मनस् । सि ॥ [ विच्चि ] । वर्त्मन् । विषण्णोक्तवर्त्मनो वुन्नवृत्तविच्चं । ङि । ङिनेच्च ॥ [ण माइ ] । न माति । स्तनयोरतिपीनत्वादन्तरमतितुच्छमिति भावः ॥ → [ फोडंर्तिं ] । स्फुट् । णिग् । तस् । द्विवचनस्य बहुवचनम् । अन्ति न्ति । स्वराणां स्वराः - ओत्वत्वं च । कगटड० - लुक् ॥ [जे] । यद् । औ → जस् । अतः सर्वादेर्डे० ॥ [ हियडउं]। हृदय । स्वराणां० । किसलयकालायसहृदये यः । अडड० - डड | स्वार्थे कश्च वा । अम् । कान्तस्यात उं० ॥ [ अप्पणउं] । आत्मीय । शीघ्रादि अप्पण | स्वार्थे० कः । अम् → उं ॥ [ ताहं] । तद् । ओस् । ततः आम् । आमो हं । स्यादौ दी० ॥ [ पराई ] । परकीया । शीघ्रादि पराई ॥ [ कवण ] । किम् । किमः काइंकवणौ वा ॥ [ घृण ] । घृणा । सि । लुक् । स्यादौ दी० ॥ रक्खिज्जहुँ । रक्षां करोति, णिच्, इति स्वरान्तता अथवा व्यञ्जनाददन्ते इत्यस्य धात्वन्तत्वात् [मध्ये च] स्वरान्ताद्वेति ज्जः ॥ [लोअहो ] । लोक । जस् । आमन्त्र्ये जसो हो । १. थणंतरु - मु. । २. मणु मु. । ३. फोडेंति ता.मु. । ४. रक्खेज्जहु ता.मु. | Page #170 -------------------------------------------------------------------------- ________________ १५६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [अप्पणा ] । आत्मन् । अम् । पुंस्यन आणो राजवच्च । स्यम्जस्शसां लुक् । स्यादौ दी० ॥ [बालहे] । बाला । ङसि । अनेन हे । स्यादौ दी० ॥ [जाया] । जात ॥ [विसमथण] । विषमस्तन । स्तस्य थो० । औ । द्विवचनस्य बहुवचनम् - जस् । लुक् ॥ ४.३५० ॥ भ्यसामोर्तुः ॥ ४.३५१ ॥ [भल्ला ] । भव्य । शीघ्रादि भल्ल । सि । लुक् । स्यादौ दी० ॥ [ हुआ] । भू । क्त । क्ते हूः । स्वराणां स्व० । सि ।। [जु] । यत् । सि ॥ [मारिआ] । मारित । सि ।। [बहिणि] । दुहितृभगिन्यो—आबहिण्यौ । स्यादौ दी० ॥ [महारा] । अस्मद् । ङस् । ममाऽयमिति वाक्ये दोरीये सति प्राकृतलक्षणादैकार्थ्ये इति लोपाभावे मेमइमममहमहंमज्झमज्झंअम्हअम्हमिति महादेशे युष्मदादेरीयस्य डारः ॥ [कंतु] । कान्त । सि ॥ लज्जिज्जंतु । ओलस्जैति । क्रियातिपत्ति स्ये । व्यञ्जनाददन्ते सति स्वरान्तः । *अथवा लज्जां करोति णिच् । क्रियातिपत्ति स्ये । न्तमाणौ - न्त । सप्तम्यर्थे क्रियातिपत्ति विधानात् विध्याद्यर्थत्वे [मध्ये च] स्वरान्तादिति ज्जः । सि । लुक् । स्यमोरस्योत् ।। [वयंसिअहु] । वयस्य । अजातेः पुंसः - ङी । स्वराणां स्वराः । अडड० - अः । भ्यस् । अनेन हुः ॥ [जइ] । यदि ॥ [भग्गा] । भग्न । सि । लुक् । स्यादौ दी० ॥ [घरु] । गृह । गृहस्य घरोऽपतौ । अम् । स्यम्० - लुक् । स्यमोरस्योत् ॥ १. लज्जेज्जंतु - ता.मु. । २. स्यत - क.ख. । ३. स्यत - क.ख.। ४. (सिद्ध. ५.४.९) । ५. स्वराः । वण्ण(?) इति इत्वम् । अडड० - ख. । ६. आम् - क.। Page #171 -------------------------------------------------------------------------- ________________ सूत्रम्-३५१-३५४] एंतु । स्यत् । न्तमाणौ । स्वराणां० [ वायसु ] | वायस । अम् ॥ उड्डावेंतिअएं । डीङ्। णिग् । शतृ I प्राकृतप्रबोधः ए । सि । लुक् । स्यमोर० ।। ४.३५१ ।। - ङेर्हिं ॥ ४.३५२ ॥ - न्त । स्वराणां स्वरा: । णेरदेदा० । अजातेः पुंस: - ङीः । स्वराणां स्वरा: । अडड० । टा । ट ए ॥ [ सहस त्ति ] | सहसा इति । इते: स्वरात्तश्च द्विः । स्वराणां स्व० ।। फुट्ट । स्फुटन्ति स्म । अनिर्दिष्टत्वाद् भूतेऽपि नाम्युपान्त्येति कः । स्फुटिचले: - द्वित्वम्। स् । लुक् ॥ [ तडत्ति ] । तटत् इति । अन्त्यव्यं । टो डः ॥ ४.३५२ ।। क्लीबे जस्-शसोरि ॥ ४.३५३ ॥ मेल्लवि । मुचेश्छड्डावहेड० । क्त्वा । क्त्व इइउइविअवयः ॥ महंति । काङ्क्षराहाहिलङ्घाहि मह । अन्ति न्ति ॥ [ असुलह ] । असुलभ । अम् । अमोऽस्य ॥ इच्छणं । इषत् । तुम् । तुम एवमणाणहमणाहिं च - अण । गमिष्यमासां छः । वा स्व मश्च ॥ १५७ [जाहँ]। यद् । आमो हं ॥ आग्रह । शीघ्रादि भलि । सि । लुक् ॥ [ते] । तद् । जस् । अतः सर्वादेर्डेर्जसः ।। [ दूर ] | दूर । अम् । लुक् ॥ [ गणंति ] । गणण् । णिच् । अन्ति न्ति । स्वराणां स्व० ।। ४.३५३ ।। कान्तस्याऽत उं स्यमोः ॥ ४.३५४ ॥ [ भग्गउँ ] । भग्न । स्वार्थे० - कः । अम् ॥ १. ङेर्हि - मु. । २. उड्डावितिअए ख । ३. एच्छण ता.मु. । - Page #172 -------------------------------------------------------------------------- ________________ १५८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ देक्खिवि । दृशो नियच्छपेच्छा० । क्त्व इउ० ॥ पसरिअउं। प्रसुं । क्त । ऋवर्णस्याऽरः । व्यञ्जनाद० । स्वराणां० । स्वार्थे० - क। अम् ॥ [ परस्सु] । पर । उसः सुहोस्सवः ॥ उम्मिलइ । मील श्मील उत्पूर्वः । प्रादेर्मीलेः - द्वित्वम् । [ससिरेह] । शशिरेखा ॥ [जिव करि करवालु पिअस्सु ] । यथा करे करवालः प्रियस्य ॥ ४.३५४ ॥ सर्वादेर्डसेहीँ ॥ ४.३५५ ॥ होतउ । भुवेर्होहुव० । शतृ → न्त । अडड० - अ । सि । लुक् ॥ ४.३५५ ।। किमो डिहे वा ॥ ४.३५६ ॥ [जइ] । यदि ॥ [ तहो ] । तद् । उसः सुहोस्सवः ॥ [ तुट्ट] । त्रुटति स्म । नाम्युपान्तिक - क । शकादीनां द्वित्वम् ॥ [ नेहडा] । स्नेह । अडड० ॥ [ मइं] । अस्मद् । टाड्यमा मई ॥ [ सहुं] । सह । किलाथवादिवासहनहेः इति सहुँ । [तिलतार] । तिलवत् स्निग्धा तारा- कनीनिका तिलतारा ।। [तं] । तद् । अन्त्यव्यं० । वा स्वरे मश्चेति बाहुलकाद् दस्याऽपि मः ॥ [किहे] । किम् । ङसि ॥ १. तहे - मु. । २. क्तेनाऽप्फु० - ताटि. । Page #173 -------------------------------------------------------------------------- ________________ सूत्रम्-३५५-३५७] प्राकृतप्रबोधः [ किर्हि ] । वक्र । वक्रादावन्तः । स्वराणां० [ लोयणेहिं ] । लोचन । भिद्वा ॥ [ जोइज्जउं ] । द्युति दीप्तौ । णिग् । वर्तमाना ए। क्य । अन्त्यत्रयस्याद्यस्य उं । ईअइज्जौ० । स्वराणां० इति णिच्इकारेण सह इः ॥ इः । भिस् । भिस्सुपो हिं ॥ [ सयवार ]। शतवार । अम् । लुक् ॥ ४.३५६ ॥ ङेर्हिं ॥ ४.३५७ ॥ कप्पिज्जईँ । कृपौङ्। ते → इच् । ईअइज्जौ० । व्यञ्जनाद० । ऋवर्णस्याऽरः । सर्वत्र लवरा० । अनादौ शेषादेशयोर्द्वित्वम् ॥ [ सरेण ] । शर । टा । आट्टो णा० । एट्टि || छिज्जइ । छोंच् । ते I → [ तेहइ ] । यादृक्तादृक्कीदृगीदृशां दादेर्डेहः । अडड॰ - अ: । ङिनेच्च ॥ [ भडथडनिवहि]। भटस्थटनिवह । ङि । स्थटशब्दः स्थट्टार्थः ॥ [ एक्कहिं ] | एक । सेवादौ वा ॥ [ अक्खहिं] । अक्षि । ङे ॥ [ माहउ ] । माधव । सि ॥ [ महिअलसत्थरि ] । महीतलस्रस्तर । स्तस्य थो० । डिनेच्च ॥ [ सरउ ] । शरद् । शरदादेरत् ॥ [ अंगहिं ]। अङ्ग । सुप् । भिस्सुपो हिं || [ गिम्हं ] | ग्रीष्म । स्वराणां ० इच् । ईअइज्जौ० । स्वराणां स्व० ॥ - १५९ इ । पक्ष्मश्मष्म० - म्ह ॥ [ सुहच्छी ]। सुखासनम् । आस्यटिव्रजयजः क्यप् [इति ] क्यपि सुखास्या सुखासिकेत्यर्थः । गमिष्यमासां छः । स्वराणां स्व० - आप ईत्वम् । अधो मनयाम् । इकस्तिवीति १. वङ्केहि - मु. । २. लुगावी क्त० - लुक् ताटि. । ३. कृप् । णिग् । ते । क्य । लुगावी० । ईअइज्जौ० । लुक् । कृतैत् वा तक्ष्यादौ - ताटि । ४. लुक् वा ताटि । ५. एकहिं - ता.मु. । ६. अंखिहिं - ता. । ७. अङ्गिर्हि - मु. ८. गिम्हु - ता. । ९. स्वराणां० । अधो मनयाम् । अजातेः पुंसः ङीः । सुहच्छी - क.ख. । - Page #174 -------------------------------------------------------------------------- ________________ १६० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ इप्रत्यये सति सुखासिका । शेषं पूर्ववत् । सैव तिलवनम् । तत्र मार्गशीर्ष । शीघ्रादि मग्गसिर ॥ [तहे] । तद् । ङस् । स्त्रियां डहे ।। [ मुद्धहे ] । मुग्धा । डस्ङस्योर्हे । स्यादौ दी० ॥ अक्षिद्वये श्रावणो भाद्रपदश्चाऽश्रुजलस्रावित्वात् । स्रस्तरे माधवः, पल्लवप्रायत्वात् । गण्डस्थले शरत्, तस्यां कासकुसुमादिना स्थलानां पाण्डुत्वात् । अङ्गेषु ग्रीष्मस्तापबाहुल्यात् । सुखासिकातिलवने मार्गशीर्षः, तत्र तस्योच्छेदात् । मुखपङ्कजे शिशिरः, तत्र पङ्कजानां म्लानत्वादिति भावः ॥ [हिअडा] । हृदय । अडड० । सि । स्यम्जस्शसां लुक् । स्यादौ दी० ॥ [ फुट्टि] । स्फुटत् । हि । हिस्वयोरिदुदेत् । स्फुटिचले: - द्वित्वम् ॥ [तड त्ति] । तटत् इति ॥ [करि ] । कृग् । क्त्वा । क्त्व इइउअवि० । ऋवर्णस्याऽरः ।। [कालक्खेवें] । कालक्षेप । टा । आट्टो णा० । एट्टि ॥ [काइं] । किमः काइंकवणौ वा ॥ देक्खउं । दृशो नियच्छपेच्छा० । मिव् । अन्त्यत्रयस्याऽऽद्यस्य उं । व्यञ्जनाद० ॥ ठवई । स्थष्ठाथक्क० । णिग् । पोऽन्तः । तिव् → इच् । स्वराणां स्वराः० - अत्वम् ।। [पइं] । युष्मद् । टा । टाङ्यमा पइंतइं ॥ [विणु] । विना । पुनर्विनः स्वार्थे डुः ॥ [ दुक्खसयाइं] । दुःखशत । जस् । क्लीबे जस्शसोरिं । स्यादौ दी० ॥ ४.३५७ ।। ___यत्-तत्-किंभ्यो डसो डासुर्न वा ॥ ४.३५८ ॥ [हलिं] । मामिहलाहले० । स्यादौ दी० ॥ [ सहिए] । सखिका । सि । वाप ए: ॥ १. पोऽन्ते वाऽव्ययोत्खा०, आवादेशे स्वराणां० - ताटि. । २. हे प्रिये ! । प्रियस्यस्थाने शीघ्रादित्वाद् हलिः - ताटि. । Page #175 -------------------------------------------------------------------------- ________________ सूत्रम्-३५८-३६२] प्राकृतप्रबोधः [निच्छ" ] । निश्चय । ह्रस्वात् थ्यश्च० । टा ॥ रूसइ । रुषादीनां दीर्घः ॥ [ अत्थेहिं, सत्थेहिं, हत्थेहिं ] । अर्थ, शस्त्रं, हस्त । भिस् । भिस्सुपो हिं । भिस्येद्वा ।। ठाउ । स्थष्ठा० । स्थीयतेऽस्मिन्निति अद्यर्थाच्चाधारे क्त: । अम् । लुक् । स्यमोरस्योत् ॥ फेडइ । भ्रंशे: फिडफिट्ट० । स्वराणां० तिणसम्व । [तृणसम] | स्वराणां ० [ विसिड्डु]। विशिष्ट । ष्टस्याऽनुष्ट्रे० - ए ॥ इ । मोऽनुनासिको वो वा - म्व ॥ ठः ।। ४.३५८ ॥ स्त्रियां डहे ।। ४.३५९ ॥ [ केरउ ] | सम्बन्धिन् । शीघ्रादीनां केर । अडड० ।। ४.३५९ ।। यत्-तदः स्यमोर्धं त्रं ॥ ४.३६० ॥ - १६१ [ प्रगणि ] । प्राङ्गण । ङिच्च ॥ चिट्ठदि । स्थष्ठाथक्कचिट्ठनिर० । तिव् । व्यञ्जनाद० । अनादौ स्वरादसंयुक्तानां कखतथपफां गघदधबभाः ॥ [ भ्रंति ] । भ्रान्ति । स्वराणां स्व० ॥ बोल्लिअइ । कथेर्वज्जरपज्जर० । ईअइज्जौ० । स्वराणां - इ: ।। ४.३६० ॥ इदम इमुः क्लीबे ॥ ४.३६१ ॥ [ तुह ] । युष्मद् । ङस् । तइतुतेतुम्हंतुहतुहं० ॥ [ तणउं]। सम्बन्धिन् । शीघ्रादि तण । अडड० । स्वार्थे - कः । सि । कान्तस्यात उं० ॥ देक्खु । दृशो नियच्छ० । हिस्वयोरिदुदेत् ॥ ४.३६१ ॥ एतदः स्त्री-पुं-क्लीबे एह - एहो - एहु ॥ ४.३६२ ॥ [ मैणोरह]। मनोरथ । आम् । षष्ठ्या इति आम्-लुक् । वक्रादित्वात् नोऽन्तः ॥ १. निच्छइँ - मु. । २. अत्थिहिं, सत्थिहिं, हत्थिहिं मु. । ३. शास्त्र - क.ग. । ४. भ्रंत्रि - ता. । अभूतोऽपि क्वचित् ताटि । ५. एत० ॥ एहउं ग. । ६. (किमत्र 'मणोंर' इत्यभिप्रेतं स्यात् ? ) Page #176 -------------------------------------------------------------------------- ________________ १६२ मलधारि-श्रीनरचन्द्रसूरि - विरचितः [पाद:-४ एहउं । ईदृश । यादृक्तादृक्कीदृगीदृशां डेहः । स्वार्थे० - कः । अम् । कान्तस्याऽत उं० ॥ [ वढ ] । मूर्ख । शीघ्रादीनां ० वढ ॥ [ चिंतंताहं ] | चितुण् । शतृ → न्त । आमो हं । स्यादौ दी० ॥ - [ पच्छइ ] । पश्चात् । पश्चादेवमेवैवेदानीं० ॥ [ विहाणु ] | विभात । क्तेनाऽप्फुण्णादयः - विहाणु ॥ ४.३६२ ॥ एइर्जस्-शसोः ॥ ४.३६३ ॥ अदस ओइ ॥ ४.३६४ ॥ पुच्छह । प्रच्छः पुच्छः । त । मध्यमस्येत्थाहचौ || [ वड्डाई ] । बृहत् । शीघ्रादि वड्ड || [ तो ] । तदा । ततस्तदोस्तो || [ विहलिअजणअब्भुद्धरणु ] । विह्वलितजनअभ्युद्धरण । सर्वत्र ल० अभ्युद्धरतीति रम्यादिभ्यः कर्तर्यनट् ॥ जोइ । द्युति । णिग् । हि । हिस्वयोरिदुदेत् । द्यय्यर्यां जः । कगचज० स्वरा० - इकारस्य इकारेण सह इकारः ॥ ४.३६४ ॥ - लुक् । तलुक् । स्वराणां इदम आयः ॥ ४.३६५ ॥ [ लोअहो ] | लोक । ङस् । ङन्सः सुहोस्सवः । * जस् वा । आमन्त्र्ये जसो होः ॥ [ जाईसरइँ ]। जाति स्मरन्ति, लिहाद्यच् - जातिस्मर । स्वराणां स्व० - ई । जस्शसः० ॥ मउलिअहिं । मुकुलं करोति, णिच् । अन्ति । त्यादेराद्यत्रयस्य बहुत्वे हिं नवा । स्वरादनतो वा - अ: । उतो मुकुलादिष्वदिति मकार - उकारस्य अकारः ॥ विहसंति । हसे हसने (धा. ५४५) विपूर्वः ॥ सोसउ । शुषंच् । पञ्चमी तु । स्वराणां स्व० ओ । व्यञ्जनाद० ॥ १. दीर्घस्वौ० - ताटि । २. उतो मुकु० । मुकुलानि सञ्जातान्येषां तदस्येति इतः । तानीवाऽऽचरन्ति क्विप् । अन्ति । त्यादेराद्य० - ताटि । Page #177 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः सूत्रम् - ३६३-३६७] [म] । मा । सि । लुक् । स्यादौ दी० ॥ [ वडवानलस्स ] । वडवानल । डन्सः स्सः ॥ [ किं ] । किम् । सि । किमः किम् ॥ [ आयहो ] । इदम् । ङस् । आयादेशः । ङसः सुहोस्सवः ॥ [ दड्ढकलेवरहो ] । दग्धकलेवर । दग्धविदग्धवृद्धिवृद्धे ढः ॥ वाहिउ । वहीं । णिग् । भावे क्त | उदृब्भइ । छदण् आङ्पूर्वः । तक्ष्यादीनां० - उट्ठभ । ते । क्यः । गमादीनां द्वित्वं क्यलुक् च ॥ कुइ । कुथच् पूतिभावे । तिव्→ इच् । व्यञ्जनाद० ।। ज्झ । दहं । ते → इच् । क्य । दहो ज्झः, क्यलुक् च । दंशदहो: - 3: 11 [ छारु ] । क्षार । छोऽक्ष्यादौ । सि । स्यमोरस्योत् । स्यम्जस्शसां लुक् ॥ ४.३६५ ।। सर्वस्य साहो वा ॥ ४.३६६ ॥ तडफडइ | उत्ताम्यति । तक्ष्यादीनां छोल्लादयः ॥ १६३ [ वड्डुत्तणहो ] । बृहत्त्व । तक्ष्यादित्वाद् बृहतो वड्डः । त्वस्य डिमात्तणौ वा । डस् । डसः स्वः ॥ [ तणेण ] । तादर्थ्ये केहितेहिंरेसिरेसिंतणेणा इति तणेणप्रयोगः || [ वड्डप्पणु ] । बृहतो वड्डः । त्वतलोः प्पणः ।। [ परं ]। परम् । एवंपरंसमंध्रुवं० ॥ [ मुक्कलडे ] । मुदं हर्षं कलयतीति मुत्कलः । अडड० ।। ४.३६६ ॥ किम: काइँ-कवणौ वा ॥ ४.३६७ ॥ आवइ । अव रक्षणादौ आङ्पूर्वः । तिव् ॥ [ दूइ ] । हे दूति ! ॥ [ अहो ] । अधः । अतो डो विसर्गस्य ॥ १. परि - मु. । २. मोक्कलडेण - ता.मु. । ओत् संयोगे - ताटि. । Page #178 -------------------------------------------------------------------------- ________________ १६४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [मुहु] । मुख । सि । स्यम्जस्शस्० । स्यमोरस्योत् ॥ [तुज्झु] । युष्मद् । ङस् । ङसिङस्भ्यां तउतुज्झुंतुध्र ॥ तउ । युष्मद् । ङसिङस्भ्यां तउ० ॥ [सहिए] । सखिका । सि । वाप ए ॥ [ मज्झु] । अस्मद् । ङस् । महुमज्झु ङसिङस्भ्याम् ॥ रक्खेज्जहु। रक्षां करोति, णिज् बहुलं० । पञ्चमी त । बहुत्वे हुः । मध्ये च स्वरान्ताद्वा - ज्जः । स्वराणां स्वरा - ए । [ तरुणहो ] । तरुण । जस् । आमन्त्र्ये जसो हो । [अप्पणा] । आत्मन् । पुंस्यन आणो० । भस्मात्मनोः पो वा । अम् । लुक् । स्यादौ दीर्घ० ॥ [बालहे ] । बाला । ङस् । ङस्ङस्योर्हे । स्यादौ दी० ॥ [थण] । स्तन । स्तस्य थो० । नो णः । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शसोलुंक् ॥ फोडेंति । स्फट स्फट्ट । णिग् । गुणः । तस् । द्विवचनस्य बहुवचनम् - अन्ति । स्वराणां० ॥ [जि] । यद् । औ → जस् । अतः सर्वादेर्डेः । स्वराणां - इः ॥ [हिअडउं] । हृदय । किसलयकालायस० । अडडडु० । स्वार्थे० - कः । अम् । कान्तस्याऽत उं स्यमोः ॥ [अप्पणउं] । आत्मीय । शीघ्रादि अप्पण । स्वार्थे० - कः ।। [ताहं] । तद् । आमो हं । स्यादौ दी० ॥ [पराई ] । परकीया । शीघ्रादि पराई ॥ [सुपुरिस ] । सुपुरुष । पुरुषे रोः । जस् । लुक् ।। [कंगुहे] । कङ्गु । ङस् । डस्ङस्योर्हे ॥ १. तुज्झ - ग.मु. । २. जे - मु. । Page #179 -------------------------------------------------------------------------- ________________ सूत्रम्-३६७-३६८] प्राकृतप्रबोधः अणुहरहिं । अनुग् । अन्ति । त्यादेराद्यत्रयस्य बहुत्वे हिं नवा ॥ भण | सिद्धम् । नवहिं | णमं प्रह्वत्वे । अन्ति । त्यादेराद्यत्र० हिं । रुदनमोर्वः ॥ [ससणेही ] । सस्नेहा । स्नेहाग्न्योर्वा अत् । अजातेः पुंसः - ङीः ॥ [ तो ] । तदा । ततस्तदोस्तोः ॥ - - [ मुइअ ] । मृतिका ॥ [विहिं]। द्वि । भ्याम् । द्विवचनस्य बहुवचनम् - भिस् । भिस्सुपो हिं ॥ [ पयारेहिं ] | प्रकार । भद्वा ॥ झु । शब्दं करोति । शब्दादेः कृतौ वा हिस्वयोरिदुदेत् ॥ [ गइअ ] । गतिका ॥ [ धण ] । प्रिया । शीघ्रादि धण ॥ गज्जहि । गर्ज शब्दे । सिव् । मध्यत्रयस्याऽऽद्यस्य हि । व्यञ्जनाद० ।। ४.३६७ ।। युष्मदः सौ तुहुं ॥ ४.३६८ ॥ क्यङ् । तक्ष्यादीनां० रुणझुणादेशः । - १६५ 1 Rana [ रण्णडइ ] । अरण्य । वालाब्वरण्ये लुक् । योगजाश्चैषाम् - डडअ | [ सा ] । तद् । अम् । बाहुलकादम्यपि तदश्च तः सोऽक्लीबे - सः । स्यम्जस्शसां लुक् ॥ [ दिसि ] । दिश् । दिक्प्रावृषोः सः । स्वराणां स्वराः ० - इः ॥ जोइ । द्युति । णिग् । स्व । हिस्वयोरिदुदेत् ।। [म]। मा । स्यादौ दी० ॥ रोइ । रुदृक् । हि । हिस्वयोरिदु० । स्वराणां स्व० । ङस् । ङन्सः सुहोस्सवः ॥ मरहि । मृत् । से । मध्यत्रयस्याऽऽद्यस्य हिः । ऋवर्णस्याऽरः । व्यञ्जनाद० ।। ४.३६८ ।। १. द्योतय द्योतयित्वा वा । प्रथमपक्षे स्वराणां । द्वितीये लुगावी० । हिस्वयो० - इ: - ताटि । Page #180 -------------------------------------------------------------------------- ________________ १६६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ जस्-शसोस्तुम्हे-तुम्हइ ॥ ४.३६९ ॥ जाणहं । ज्ञो जाणमुणौ । त । बहुषु न्तुहमो ॥ ४.३६९ ॥ टा-ड्यमा पइ-तइ ॥ ४.३७० ॥ [ मुक्काहं] । मुक्त । शक्तमुक्तदष्ट० - कः । आमो हं । स्यादौ दी० ॥ फिट्टइ । भ्रंशेः फिडफिट्टफुड० । तिव् ॥ [पत्तत्तणं] । पत्रत्व । त्वस्य डिमात्तणौ वा ॥ [पत्ताणं] । पत्र । आम् । टाआमोर्णः । स्यादौ दी० । क्त्वास्यादेर्णस्वोर्वा ॥ [तुह] । युष्मद् । ङस् । तइतुवतुमतुह० (तइतुते०) ॥ होज्ज । भुवेझै० । यात् । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा ।। [ता] । तस्मात्ता ॥ [ तेहिं] । तद् । भिस् । भिस्सुपो हिं । भिस्येद्वा ॥ [महु] । अस्मद् । ङस् । महुमज्झु ङसिङस्भ्याम् ।। [हिअउं] । हृदय । स्वराणां स्व० - इः । किसलयकालायस० । दलुक् । स्वार्थे० - कः । कान्तस्यात उं० ॥ [ताए] । तद् । आपि ता । ट ए ॥ [ तुहुं] । युष्मदः सौ तुहं ॥ [स वि] । साऽपि ॥ [अन्ने] । अन्येन ॥ [विनडिज्जइ ] । नटण् । णिच् । ते । क्य । इज्जः । स्वराणां स्व० - इकारेण सह इ॥ [काइँ]। किम् । किमः काइँ० ॥ [करउं] । कृग् । मिव् । अन्त्यत्रयस्याऽऽद्यस्य उं । १. तुम्हई - मु. । २. ज्ञा । थ । मध्यमस्येत्थाहचौ - ताटि. । ३. पई-तई - मु. । Page #181 -------------------------------------------------------------------------- ________________ १६७ सूत्रम्-३६९-३७१] प्राकृतप्रबोधः [हउं] । सावस्मदो हउं ॥ [ मच्छे मच्छु] । मत्स्येन मत्स्यः । हूस्वात् थ्यश्च० ॥ गिलिज्जइ । गल चर्व अदने । स्वराणां० - इः । ते । क्य । ईअइज्जौ क्यस्य । [बेहिं] । द्वि । द्वेर्दोवे । ओस् । द्विवचनस्य बहुवचनम् । सुप् । भिस्सुपो हिं ॥ तक्केइ । लोकृतर्करघुलघु० । णिच् । तिव् । स्वराणां० - ए ॥ लेप्पिणु । लांक् आदाने । क्त्वा । एप्प्येप्पिण्वेव्येविणवः । स्वराणां स्व०॥ [जमघरिणि] । यमगृहिणी । गृहस्य घरोऽपतौ । अम् । लुक् । स्यादौ दी० ॥ भण । भण् । हि । दुसुमु विध्यादिषु - सु । व्यञ्जना० । अत इज्जस्वि० - लुक् ॥ [सुहु] । सुखम् । क्रियाविशेषणम् ॥ थक्केड । स्थष्ठाथक्क० । तिव् । व्यञ्जनाद० - अ । स्वराणां स्व० - ए॥ मेल्लंतिहे । मुचेश्छड्डावहेड० - मेल्ल । शतृ → न्त । अजातेः पुंसः - ङीः । ङस्ङस्योर्हे । स्यादौ दी० ॥ मेल्लंतहो । उसः सुहोस्सवः ॥ [तुज्झु] । युष्मद् । ङस् । ङसिङस्भ्यां तउतुज्झु० ॥ [वेग्गला] । वेगं लाति, अतो डोः । वेगल । सेवादौ वा - द्वित्वम् । सि । लुक् । स्यादौ दी० ॥ [कृदंतहो ] । कृतान्त । स्वराणां स्व० । अनादौ स्वरादसंयुक्तानां कखतथपफां गघदधबभाः। ङसः सुहोस्सवः ॥ [सज्झु] । साध्य । साध्वसध्यह्यां झः । स्यमोरस्योत् ।। ४.३७० ।। भिसा तुम्हेहिं ॥ ४.३७१ ॥ [ तेवहुँउं] । तावत् । वा यत्तदोतो.वडः । सेवादौ वा । स्वार्थे० - कः । सि । कान्तस्यात उं० ॥ [ एक्कखणेण] । एकक्षण । सेवादौ वा । क्षः खः क्वचित्तु० । टा । आट्टो णानुस्वारौ । एट्टि ॥ ४.३७१ ॥ १. वेगेन लायते स्थादि कः । सेवादौ वा - ताटि. । २. (अतो डो० इति सूत्रप्रवृत्तौ किं 'वेग्गलो' इत्यभिप्रेतम् ?) ३. तेवड्डउ - मु.। Page #182 -------------------------------------------------------------------------- ________________ १६८ मलधारि-श्रीनरचन्द्रसूरि - विरचितः ङसि-ङस्भ्यां तउ-तुझ-तु ॥ ४.३७२ ॥ [ गुणसंपइ ] । गुणसम्पत् । आपद्विपत्सम्पदां द इः ॥ [ मदि ] । मति । अनादौ स्वरादसंयुक्तानां ० - दः ।। उप्पत्तिं । इंण्क् उपपूर्वः । उपायनमुपेत्य । समजनिपन्निषत्शीङ् क्यप् । ह्रस्वस्य तः पित्कृति | सेवादौ० । स्वराणां स्व० - अः । अधो मनयाम् - यलुक् । स्वराणां स्व० इत्याप इकारः । टा । एं चेदुत इति टाया अनुस्वारः ॥ ४.३७२ ॥ भ्यसाम्भ्यां तुम्हहं ॥ ४.३७३ ॥ तुम्हासु सुपा ॥ ४.३७४ ॥ सावस्मदो हउं ॥ ४.३७५ ॥ जस्-शसोरम्हे - अम्इँ ॥ ४.३७६ ॥ [पाद:-४ [ थोवा ] | स्तोक । स्तोकस्य थोक्कथोवथेवाः ॥ [ बहुअ ] । बहु । अडड० - अ: । जस् । लुक् ॥ [ एम्व]। एवम् । एवंपरंसमंध्रुवंमामनाक एम्व ॥ [ मुद्धि ] | मुग्ध । अजातेः पुंसः ० ङी । स्यादौ दी० ॥ निहालहि । बलि भलिण् । णिच् । स्व । मध्यत्रयस्याऽऽद्यस्य हिः । स्वराणां स्व० ॥ [ गयणयलु ] । गगनतल ॥ [ कइ जण ] । कति जनाः ॥ [ जोण्ह ] । ज्योत्स्ना । अधो मन० । कगटड० - स्यादौ दी० ॥ तलुक् । सूक्ष्मश्नष्णस्न० । अम् । लुक्। [ अंबणु ]। अम्ब सरकादीनामम्लता । अम्बस्य करणं, णिच् । अम्ब्यते अम्बनम् । अनट् । नो णः ॥ लाइवि । लगे सङ्गे । णिग् । क्त्वा । क्त्व इइउइवि० । स्वराणां स्व० ॥ १. तुज्झ - मु. । २. अम्हई मु.। ३. णिच् । हि । स्वग. । Page #183 -------------------------------------------------------------------------- ________________ १६९ सूत्रम्-३७२-३७९] प्राकृतप्रबोधः [ पहिअ] । पथिक । जस् । लुक् ॥ [पराया] । परकीय । शीघ्रादि पराय । जस् ॥ [अवस] । अवश्यम् । अवश्यमो डेडौ - ड ॥ सुअहिं । स्वप् । अन्ति । त्यादेराद्यत्रयस्य हिं । व्यञ्जनाद० । स्वपावुच्च ।। सुहच्छिअहिं । सुखासिका । खघथध० - ह । गमिष्यमासां छः । कगचजतदप० । ङि । डेहि । स्यादौ दीर्घहस्वौ ॥ [जिवं] । यथा । कथंयथातथां० - इमः । मोऽनुनासि० ॥ ४.३७६ ॥ टा-यमा म ॥ ४.३७७ ॥ [धर] । धरावदवलम्बकत्वाद् धरा । [विआलि] । विकाले ॥ [तिह] । तथा । कथंयथातथां० - इह ।। ४.३७७ ॥ अम्हेहिं भिसा ॥ ४.३७८ ॥ महु-मज्झु ङसि-डस्भ्याम् ॥ ४.३७९ ॥ बे । द्वि । द्वेर्दोवे । द्विवचनस्य बहुवचनम् । जस् । लुक् । [हेल्लि] । हे सखीत्यस्य शीघ्रादित्वात् हेल्लि ॥ झंखहि । विलपे खवडवडौ । हि । मध्यत्रयस्याऽऽद्यस्य हिः ॥ [आलु] । आलम् । अनर्थम् ॥ [ देंतहो ] । डुदांग्क् । शतृ प्र० । शत्रा० - न्त । स्वराणां स्व० - ए: । ङसः सुहो० ॥ [पर] । परम् । एवंपरंसमंध्रुवं० ॥ [उव्वरिअ] । उद्वरिता । वरण् ईप्सायाम् ॥ [जुज्झंतहो ] । युधिच् । आनश् → न्त । आदेर्यो जः । युधबुधगृधक्रुधसिधमुहां ज्झः । व्यञ्जनाद० ॥ १. मई - मु.। Page #184 -------------------------------------------------------------------------- ________________ १७० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [पारक्कडा] । परकीय । स्वरा० - आ । परराजभ्यां क्वडिक्कौ च - क । अडड० ॥ [तणा] । सम्बन्धिन् । शीघ्रादि तण ॥ ४.३७९ ॥ अम्हहं भ्यसाम्भ्याम् ॥ ४.३८० ॥ सुपा अम्हासु ॥ ४.३८१ ॥ त्यादेराद्यत्रयस्य॑ बहुत्वे हिं न वा ॥ ४.३८२ ॥ [मुहकवरिबंध] । मुखकबरीबन्ध । औ । द्विवचनस्य बहुवचनम् - जस् । स्यम्जस्शसां लुक् ॥ [तहे] । तद् । ङस् । स्त्रियां डहे ॥ [धरहिं] । धृग् । तस् । बहुवचनम् - अन्ति ॥ [नं] । इवार्थे नंनउनाइनावइ० ।। [ मल्लजुज्झु]। मल्लयुद्धम् । युधिंच् । क्त। युधबुधगृधक्रुधेति झः । आदेर्यो जः । कगचजेति __ क्त-तकारस्य लुक् । अम् । लुक् ॥ [ससिराहु] । शशिराहु । औ । बहुवचनम् - जस् । [करहिं] । कुरुतः ॥ सहहिं । राजेरग्घछज्जसह० । अन्ति ॥ [कुरल] । कुरला[:] ॥ [भमरउलतुलिअ] । भ्रमरकुलतुलिता[:] ॥ खि( खे)लंति । क्रीड़ विहारे । तक्ष्यादीनां खेल्ल । अन्ति ॥ ४.३८२ ॥ मध्यत्रयस्याऽऽद्यस्य हि ॥ ४.३८३ ॥ [ बप्पीहा ] । बप्पीहें संस्कृतः । सि । लुक् । स्यादौ दी० ॥ पिंउं इति चातकध्वनेरनुकरणम् । चातकापेक्षया - पां पाने । हि । हिस्वयोरिदुदेत् - उः । स्वराणां० - इ ॥ नाय(यि)कापेक्षया तु प्रिय इत्यस्य रूपम् ॥ १. यस्य सम्बन्धिनो हिं० - मु. । २. योध्यम् । साध्वसध्य० - ताटि. । ३. क्रीडस्य खेल्लादेशः । यद्वा खेल् । शकादीनां० - ताटि. । ४. हि: - मु. । ५. बाप्पीह - ग. । ६. असकृत्सं० - ताटि. | Page #185 -------------------------------------------------------------------------- ________________ सूत्रम्-३८०-३८३] प्राकृतप्रबोधः १७१ भणवि । क्त्व इइउइविअवयः ।। [कित्तिउ]। कियत् । इदंकिमश्च डेत्तिअडेत्तिल० । अम् । स्यम्जस्शसां लुक्। स्यमोरस्योत् ॥ बिहुं । द्वि । कगटडतदप० । ओस् । द्विवचन० - आम् । हुं चेदुद्भ्याम् ।। कइँ । किमः काइंकवणौ वा । स्वराणां० - ह्रस्वः ।। बोल्लिएण । कथेर्वज्जरपज्जरोप्पाल० । क्तः । व्यञ्जनाद० । स्वराणां स्व० - इ । टा । आट्टो णानुस्वारौ । एट्टि ॥ [निग्घिर्ण ] । निघृण । स्वराणां स्व० - इ ॥ [वार इ वार ] । वारं वारम् । इजेराः पादपूरणे - ई । [सायरि ] । सागरे ॥ [भरिअई] । भुंग्क् । क्त । ऋवर्णस्या० । व्यञ्जनाद० । स्वराणां स्व० ।। [विमलजलि] । विमलजले ॥ [ लहहि न] । लभसे न ॥ [ एक्क] । एका । सेवादौ वा । अम् । स्यम्जस्शसां लुक् । स्यादौ दी० ॥ [इ] । अपि । पदादपेर्वा - अलुक् । कगचजतदपेति पलुक् ॥ धार । धाराम् ॥ [आयहिं] । इदम् । इदम आयः । ङि । डेहि ॥ [जमि] । जन्मन् । न्मो मः । बाहुलकाद् अनादौ शेति न द्वित्वम् । ङिनेच्च ॥ [अन्नहिं] । डेहि ॥ [गोरि ] । गौरी । स्वराणां० - उ । स्यादौ दी० - इ ॥ [सु] । तद् । अम् । बाहुलकादम्यपि तदश्च तः सोऽक्लीबे । स्यमिति लुक् । स्यमोरस्योत् ।। १. निश्चिता घृणा- निन्दा यस्य - ताटि. । २. घइमादयो० - ताटि. । ३. भरः सञ्जातो यस्य मदस्य (?) - ताटि. । ४. जम्महिँ - मु.। Page #186 -------------------------------------------------------------------------- ________________ १७२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ देज्जहि । दांग्क् । सप्तमी यास् । अनेन हि । स्वराणां स्व० - ए । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा ॥ [गय] । गज । आम् । षष्ठ्या इति लुक् । [मत्तहं] । मत्त । आमो हं ॥ अब्भिडइ । सम्पूर्वः गम् । समाऽब्भिडः । तिव् ॥ रुअसि । द्वितीयस्य सिसे ॥ ४.३८३ ॥ ॥ ४.३८४ ॥ [बलिअब्भत्थणि] । बलिअभ्यर्थने । [ महुमहणु] । मधुमथनः ॥ [लहुईहूआ] । लघुकीभूतः ॥ [ सोइ ] । सोऽपि ॥ इच्छहु । इषत् । त । अनेन हु । व्यञ्जनाद० । गमिष्यमासां छः ॥ [वडत्तणउं] । बृहत्व । बृहतो वड्डः । त्वस्य डिमात्तणौ वा । स्वार्थे० - कः । अम् । कान्तस्यात उं स्यमोः ॥ देहु । डुदांग्क् । त । स्वराणां स्व० - ए: ॥ [म] । मा । स्यादौ दी० ॥ मग्गहु । मार्गण् । त । [को] । किम् । अम् । किमः कस्त्रतसोश्च । स्यमोरस्योत् । स्वराणां स्व० - ओ । स्यम्जस्शसां लुक् ।। ४.३८४ ॥ अन्त्यत्रयस्याऽऽद्यस्य उं । ४.३८५ ॥ विनडउँ । नटण् । णिच् । पञ्चमी तुव् । स्वराणां० - अ: । कगचज० - तलुक् ।। पीडंतु । पीडण् । अन्तु || १. दिज्जहि - मु. । २. विटम्बनार्थः सकर्मकोऽपि - ताटि. । Page #187 -------------------------------------------------------------------------- ________________ सूत्रम्-३८४-३८६] प्राकृतप्रबोधः [ मं]। एवंपरंसमं ध्रुवंमामनाक एम्वपरेति मं ॥ [ धणि ] । प्रिया । शीघ्रादि धण् । स्वराणां स्व० करहि । कृग् । हि । ऋवर्णस्याऽरः । व्यञ्जनाद० || [ संपइ ] | सम्पद् । आपद्विपत्सम्पदां द इ: । अम् । लुक् ॥ कड्ढडं । कृषेः कड्डुसाअड्ढाञ्चाणच्छा० । मिव् ॥ [ वेस ] | वेश्याम् ॥ [ जिवँ ] । यथा ॥ - 3: 11 पक्षे [ कड्डामि ] । तृतीयस्य मिः ॥। ४.३८५ ।। [छुडु ] । यदि । शीघ्रादि छुडु ॥ अग्घइ । अर्थिरपरपढित: ( 2 ) | किज्जउं । कृंग् । ए । अनेन उं । क्य। ईअइज्जौ क्यस्य । स्वराणां स्वरा० - ऋकारस्येकारेण सह इ: । बहुत्वे हुं ॥ ४.३८६ ॥ [ खग्गविसाहिउ ] । खड्गविसाधित । अम् । लुक् ॥ [ जहिं]। यद् । ङेर्हिं ॥ [ लहहुं]। लभामहे ॥ जाहुं । यामः ॥ [ रणदुब्भिक्खें ]। रणदुर्भिक्ष । टा । आट्टो णा० ॥ [ भग्गाई ] । भग्न । जस् । लिङ्गमतन्त्रमिति क्लीबे जस्सोरिं । स्यादौ दी० ॥ [ विणु]। विना । पुनर्विनः स्वार्थे डुः ॥ १७३ [ जुज्झें ] | युधिच् । क्त । आदेर्यो जः । युधबुधगृधक्रुध० । कगचज० - आट्टो णा० । एट्टि || १. युध्यते । भावे घ्यण् - ताटि । तलुक् । टा । Page #188 -------------------------------------------------------------------------- ________________ १७४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ वलाहुं । वलि संवरणे । महे । हुं । व्यञ्जनाद० । स्वराणां स्व० - आ ॥ पक्षे [ लहिमु] । तृतीयस्य मोमुमाः । स्वराणां स्व० - इः ॥ ४.३८६ ॥ हि-स्वयोरिदुदेत् ॥ ४.३८७ ॥ सुमरि । स्मरेझरझूरभरभल० ॥ सल्लइउ । सल्लकी । शस् । स्यादौ दी० । स्त्रियां जस्शसोरुदोत् ॥ मेल्लि । मुचेश्छड्डावहेडमेल्ल० ॥ पाविअ । आप्लृट् । प्राप्यन्ते स्म, क्तः । व्यञ्जनाद० । स्वराणां स्व० - इः । जस् । लुक् ॥ [विहिवसेणं ] । विधिवश । टा । आट्टो णानुस्वारौ । एट्टि ॥ [ते] । तद् । शस् । स्यम्जस्शसां लुक् । टाणशस्येत् । चरि । चर भक्षणे च । अनेन इत् ॥ एत्थु । अत्र । एत्थु कुत्रात्रे इति त्रस्य डित् एत्थु ।। [लिंबडइ] । निम्ब । निम्बनापिते लण्हं वा - ल । योगजाश्चैषाम् - डडअ । ङि। ङि नेच्च - इ॥ [के ] । किम् । अन्त्यव्यञ्जनस्य । शस् । स्यम्जस्शसां लुक् ॥ [दिअहडा] । दिवस । दिवसे सः - हः । अडड० । शस् । लुक् । स्यादौ दी० ॥ [विलंबु] । लबुङ् अवस्रंसने । स्व → उ: ॥ [घणपत्तलु] । घनपत्रलः ॥ [ छायाबहलुं] । छायाबहलः ॥ फुल्लइ । फुल्ल विकसने ॥ [जाम्व ] । यावत् । यावत्तावतोर्वादेर्मउंमहिं इति मः ।। [ एम्वहिं] । इदानीम् । पश्चादेवमेवैदानींप्रत्युतेतसः० - एम्वहिं । १. वसिण - मु. । २. टाणश० - ताटि. । ३. ०बहुलु - मु.। ४. जाम - मु.। Page #189 -------------------------------------------------------------------------- ________________ १७५ सूत्रम्-३८७-३८९] प्राकृतप्रबोधः करे । कुंग् । ऋवर्णस्याऽरः ॥ [ सेल्लु] । शल्य । स्वराणां स्व० - ए । अम् । लुक् ॥ मेल्ल० । हि । मध्यत्रयस्याऽऽद्यस्य हि ।। [ बप्पुडा] । वराक । शीघ्रादित्वात् बप्पुड ॥ लेहिं। लांक् आदाने । अन्ति । त्यादेराद्यत्रयस्य बहुत्वे हिं । स्वराणां स्व० - ए: ॥ ४.३८७ ॥ वय॑ति सस्य सः ॥ ४.३८८ ॥ [दिअहा ] । दिवस । दिवसे सः - हः ॥ [झडप्पडहिं] । वेग । शीघ्रादित्वात् झडप्पड । भिस् । भिस्सुपोहिँ ॥ पडहिं । पत्रों । अन्ति । त्यादेराद्यत्रयस्य बहुत्वे हिं० । व्यञ्जनाद० । सदपतोर्डः ॥ पच्छि । पश्चात् । हूस्वात् थ्यश्चत्सप्सां छः । स्वराणां स्व० - आकारस्य इः ॥ अच्छइ । आसिक् । ते → इच् । व्यञ्जनाद० । गमिष्यमासां छः । स्वराणां स्व० - अत्वम् । माणिअइ । मानिण् । ते । क्य । इच् । ईअइज्जौ० । स्वराणां स्व० ॥ होसइ । भुवेर्होहुवहवाः । स्यति । अनेन सः । कगचज० - तलुक् ॥ करतुं । कंग् । शतृ → न्त । मांसादेर्वा - अनुस्वारलुक् ॥ अच्छि । आसिक् । स्व । हिस्वयोरिदु० । गमिष्य० । स्वराणां० ॥ ४.३८८ ।। क्रियेः कीसु ॥ ४.३८९ ॥ संता । असक् । शतृ । शेषं संस्कृतवत् सिद्धमिति श्नास्त्योर्लुक् - अलोपः । शत्रानशः - न्त ॥ [कंतहो] । कान्त । डसः सुहोस्सवः ॥ [दइवेण] । दैव । एच्च दैवे - अइ । [ मुंडियउं] । मुण्डितक । कान्तस्यात उं० ॥ १. पश्चात् । वाऽव्ययो० । अन्त्यव्यं० । साध्यावस्थायां स्वराणां० - ताटि. । २. जणनो० । मांसादे० । गोणादित्वाद्वा शतृप्रत्ययस्य तादेश: - ताटि. । Page #190 -------------------------------------------------------------------------- ________________ १७६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ खलिहडउं । खलतिमत् । शीघ्रादित्वात् खल्लिहड । स्वार्थे० - कः । वट भट परिभाषणे । खल्वां भटति, लिहाद्यच् । स्वराणां स्व० - इः । सर्वत्र लवरा० । स्वार्थे० - कः इति वा । कान्तस्यात उं० ॥ [सीसु] । शीर्षन् ॥ पक्षे किज्जउं । कृग् । ए । अन्त्यत्रयस्याऽऽद्यस्य उं । क्य । ईअइज्जौ क्यस्य । स्वराणां __ स्व० - ऋकारस्य इकारेण सह इः ॥ ४.३८९ ॥ भुवः पर्याप्तौ हुच्चः ॥ ४.३९० ॥ छेअउ । छेदक। [न उ लाहु] । न तु लाभः ॥ केम्वइ । कथञ्चित् । कथंयथातथां थादेरेमेमेहेधा डितः । मोऽनुनासिको वो वा । कगचजेति बाहुलकादादेरपि चस्य लुक् । अन्त्यव्यं० - तलुक् ॥ [तुडिवसेण] । त्रुटिवश । टा ॥ ४.३९० ॥ ब्रूगो ब्रुवो वा ॥ ४.३९१ ॥ ब्रुवह । बॅग्क् । त । बहुषु न्तुहमो वा । व्यञ्जनाद० ॥ [इत्तउं] । एतावत् । यत्तदेतदोऽतोरित्तिअ एतल्लुक् च । स्वराणां स्वराः० - इकारस्य अः॥ ब्रोप्पिणु । बॅग्क् । क्त्वा । एप्प्येप्पिण्वेव्येविणवः - एप्पिणु । स्वराणां० इति एकारेण सह ऊकारस्य ओकारः ॥ [सउणि] । शकुनिः ॥ [ठिउ] । स्थितः ॥ [पुणु] । पुनः ॥ [दूसासणु] । स्वराणां स्वः० - ऊः ॥ ब्रोप्पि । क्त्वा । एप्प्येप्पिण्वे० - एप्पि ॥ १.०हडउं । वट भट० - क. ख. । २. (साधनिकान्तरं प्रदर्श्यते ।) ३. खल्वं - क. ख. । खल्लं - ग. । ४. स्वार्थे० - कः । कान्त० - क. ख. । Page #191 -------------------------------------------------------------------------- ________________ १७७ सूत्रम्-३९०-३९५] प्राकृतप्रबोधः जाणउं । ज्ञो जाणमुणौ । मिव् । अन्त्यत्रयस्याऽऽद्यस्य उं । एहो । एतद् । एतदः स्त्रीपुंक्लीबे एहएहो० ॥ [अग्गइ ] । अग्र । अडड० - अ । डिनेच्च - इ । अत्र तिष्ठतीति शेषः ॥ ४.३९१ ॥ व्रजेवूञः ॥ ४.३९२ ॥ दृशेः प्रस्सः ॥ ४.३९३ ॥ प्रस्सदि । दृश् । तिव् → इच् । व्यञ्जनाद० - अ । अतो देश्च ॥ ४.३९३ ॥ ग्रहेण्हः ॥ ४.३९४ ॥ [व्रत्तु] । व्रत । सेवादौ वा ॥ ४.३९४ ।। तक्ष्यादीनां छोल्लादयः ॥ ४.३९५ ॥ [तिक्खा] । तीक्ष्ण । तीक्ष्णे णः । क्षः खः क्वचित्तु० । छोल्लेज्जंतुं । तक्षौ । छोल्ल । स्यत । न्तमाणौ – न्त । व्यञ्जनाददन्ते इत्यस्य धात्वन्तत्वात् धातोः स्वरान्तत्वे, मध्ये च स्वरान्ताद् वेति ज्जः । स्वराणां स्वराः० - ए । सि । लुक । स्यमोरस्योत् ॥ [गोरिहे] । ङस् । उस्ङस्योर्हे ।। [मुहकमलिं] । मुखकमल । टा । आट्टो णा० । एट्टि । स्वराणां० ॥ [सरिसिम ] । सदृशत्व । दृशः क्विप्टक्सकः - रिः । त्वस्य डिमात्तणौ वा । अम् । लुक् । स्यादौ दी० ॥ लहंतु । लभिष् । स्यत । न्तमाणौ - न्त । सि । लुक् । स्यमोरस्योत् ।। [चूडुल्लउ] । चूडा । योगजाश्चैषाम् - डुल्लअः ॥ [चुण्णीहोइसइ] । चूर्णीभविष्यति । भुवेर्होहुव० । स्यति । वय॑ति स्यस्य सः । कगचज० - तलुक् । स्वरादन० । स्वराणां स्व० - इ॥ १. व्रतु - मु. । २. छोल्लिज्जंतु - मु.। ३. सप्तम्यर्थे क्रियातिपत्तेर्विधानाद् मध्ये च० - ताटि. । ४. द्वितीयातृतीययोः सप्तमी - ताटि. । मुहकमलि - मु.ता. । ५. सदृशत्वम् । त्वस्य डिमा० । वेमाञ्जल्या० - ताटि. । ६. स्वरादनतो० । एच्च० - ताटि.। Page #192 -------------------------------------------------------------------------- ________________ १७८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [ मुद्धि] । मुग्ध । अजातेः पुंसः - ङी । सि । स्यादौ दी० ॥ [कवोलि] । कपोल । ङिनेच्च - इ: ॥ [निहित्तउ] । निहित । सेवादौ वा - द्वित्वम् ।। झलक्किअउ । दहं भस्मीकरणे । अनेन झलक्कः । क्तः । व्यञ्जनाद० । स्वराणां स्व० - [बाहसलिलसंसित्तउ] । बाष्पसलिलसंसिक्त । बाष्पे होऽश्रुणि ॥ अब्भडवंचिउँ । अनुव्रजेरब्भडवंच । क्त । व्यञ्जनाद० । स्वराणां० - इः ॥ [बे] । द्वि । औ । द्विवचनस्य० - शस् । द्वेर्दोवे ॥ [पयइं] । पद । औ । तस्य शस् । क्लीबे जस्शसोरिं । [ पेम्मु]। प्रेमन् । तैलादौ ॥ निअत्तइ । वृतूङ्। ते → इच् । व्यञ्जनाद० । ऋवर्णस्याऽरः - अर् । सर्वत्र लवरामवन्द्रे । अनादौ शेषा० - द्वित्वम् ।। [जाव] । यावत् । यावत्तावतोर्वादेर्मउंमहिं । मोऽनुनासि० ॥ [सव्वासणरिउसंभवहो ] । सर्वाशनो वैश्वानरस्तस्य रिपुः समुद्रस्तत्सम्भवस्य चन्द्रस्य । ङस् । उसः सुहोस्सवः ॥ [परिअत्ता] । परिवृत्त । स्वराणां स्व० - अत्वम् । जस् । स्यम्जस्शसां लुक् । स्यादौ दी० ॥ खुडुक्कई । शल्यमिवाऽऽचरति शल्याय । अस्य खुडुक्कः । ते → इच् ॥ [गोरडी] । स्वराणां० । अडड० । स्त्रियां तदन्ताड्डीः ॥ [घुडुक्कइ ] । गर्जेर्युडुक्कः ॥ [वासारत्ति] । वर्षारात्र । स्वराणां स्वरा० - वस्य दीर्घः । ङिनेच्च ॥ [पवासुअहं] । प्रवासिन् । प्रवासीक्षौ - उः । अडडेति अः । आमो हं ॥ १. अनुव्रज्य संप्रेष्य वा - ताटि.। २. प्रेमन्-शब्देन प्रिया वाच्या, अभेदोपचारात् । अनुव्रज्य यावत् द्वौ पादौ प्रिया निवर्तते इत्यर्थः- ताटि. । ३. खुडक्कइ - ता. । ४. वर्षारात्रि । सिलुक् । समासान्तो (सङ्ख्यातैकपुण्य०) भिन्नो वा । लुप्तयरवशषसां० - ताटि. । Page #193 -------------------------------------------------------------------------- ________________ सूत्रम्-३९५] प्राकृतप्रबोधः [विसमासंकडु] । विषमसङ्कट । सि । लुक् । स्यादौ दी० ॥ [एहु] । एतद् । सि । एतदः स्त्रीपुंक्लीबे एहएहोएहु । [अम्मि] । अम्मेति अम्बापर्यायो देश्यः । वाप ए । स्वराणां स्व० - इ: ॥ [वजवा ] । वज्रमय । मोऽनुनासिको० । औ → जस् । लुक् । स्यादौ दी० । कगचजेति __ यलुक् । स्वराणां स्व इति मकारस्याऽकारेण सह दीर्घः ॥ [निच्चु] । नित्य । त्योऽचैत्ये च ॥ थंति । स्था । अन्ति → न्ति । स्वराणां स्वराः । कगटडतदपेति सलुक् ॥ [महु] । अस्मद् । महुमज्झु ङसिङस्भ्यास् ॥ [कंतहो ] । कान्त । उसः सुहोस्सवः ॥ [समरंगणइ] । समराङ्गण । क । डिनेच्च ।। भज्जिउ । भजोंप् । क्त्वा । विंशत्यादेर्लुक् । शकादीनां द्वित्वम् । क्त्व इइउइवि० । व्यञ्जनाद० । स्वराणां० - इः ॥ [पुत्तें] । पुत्र ॥ [जाएं] । जात । टा । आट्टो णा० । एट्टि ॥ [बप्पीकी ] । बप्पमकति, कर्मणोऽण् । स्वराणां स्व० । प्रत्यये ङी० ॥ [भुंहडी] । भूमि । शीघ्रादीनां० - भुंह । अडड० । स्त्रियां तदन्ताड्डीः ॥ चंपिज्जइ । आक्रमेश्चंप् । ते → इच् । क्य । ईअइज्जौ क्यस्य । [ तेत्तिउँ ] । इदंकिमश्च डेत्तियडेत्तिलेति डेत्तिय ॥ [ तेवडु] । तावत् । वा यत्तदोऽतो.वडः ।। [तिसहे] । तृषा । स्वराणां० - इ: । ङस्ङस्योर्हे । स्यादौ दी० ॥ [पर ] । परम् । एवंपरंसमंध्रुवंमामनाक० ॥ १. वज्जमा - मु. । २. भञ्जनं पूर्वम्, क्त्वा । अणनो० । मांसादे० । गमादीनां० । क्त्व इइउ० - ताटि. । ३. पैत्रिकी वा, शीघ्रादि - ताटि. । ४. यत्तदेतदोऽतोरित्तिअ० - क. ख. । ५. इत् कृपादौ - ताटि. । Page #194 -------------------------------------------------------------------------- ________________ १८० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ धुटुअइ । शब्दाय । अनेन धुटुअः ॥ ४.३९५ ।। अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां ग-घ-द-ध-ब-भाः ॥ ४.३९६ ॥ [दिउं] । दृष्ट । स्वराणां० - इः । ष्टस्यानुष्ट्रेष्टा० - ठः । स्वार्थे० - कः । सि । कान्तस्यात उं० ॥ [असइहिं] । असती । भिस्सुपोहिँ । स्यादौ दी० ॥ वियोगस्य शीघ्रादित्वात् विच्छोहः ॥ गिलि गिलि । गुत् । हि । ऋवर्णस्याऽरः । रस्य लो वा । स्वराणां स्व० - इः । हिस्वयोरिदुदेत् - इः । वीप्सायाम् - द्वित्वम् ॥ [अम्मिएं ] । अम्मा । अडड० - अ: । स्वराणां० - इ: । आप् । सि । वाप ए ॥ [ हल्लोहलेण] । व्याकुलत्वस्य हल्लोहलः ॥ [अप्पाणु] । आत्मन् । पुंस्यन आण० । अम् । लुक् ॥ [ सबधु करेप्पिणु] । शपथं कृत्वा । एप्येप्पिण्वेव्ये० ॥ [कधिदु] । कथितम् । [म.] । मया । टाङ्यमा मइँ ॥ [तसु पर सभलउं जम्मु] । तस्य परं सफलं जन्म । न्मो मः ।। [जासु] । यद् । ङस् । यत्तत्किभ्यो ङसो डासुर्नवा ॥ [ चाउ] । त्याग । त्योऽचैत्ये - चः ॥ [चारहडि] । चारभटी । स्यादौ दी० । टो डः ॥ [ पम्हट्ठउ] । प्रमुषित । क्तेनाऽप्फुण्णादयः - पम्हुट्ठ । अडड० - अ ।। [जइ] । यदि ॥ [केवइ ] । कथञ्चित् । कथंयथातथां० - एमः । मोऽनुनासिको० । कगचजेति कलुक् ।। १. अम्मीए - ता.मु. । अम्बिका । स्वराणां० - ताटि. । Page #195 -------------------------------------------------------------------------- ________________ सूत्रम्-३९६-३९८] प्राकृतप्रबोधः १८१ पावीसु' । आप्लृट् प्रपूर्वः । स्यामि । बाहुलकात् तक्ष्यादीनां छोल्लादय इत्यनेन स्यामेरपि स्थाने सु । व्यञ्जनाद० । स्वराणां स्व० ईः ॥ - [ कोडे ] । कौतुक । शीघ्रादीनां० - कोड्डुः । अम् । लुक् ॥ [करीसु]। करिष्यामि ॥ [ पाणिउ ] । पानीयम् ॥ [ नवइ ] । नव । अडड० - अ । ङि । डिनेच्च ॥ [ सरावि ] । शरावे ॥ [ जिवँ ] । यथा ॥ [ सव्वंगें ] | सर्वाङ्गेण ॥ [पइसी ] । प्रविक्ष्यामि ॥ [ उअ ] । पश्य ॥ [ कणिआरु ] । कर्णिकार । सर्वत्र लवरामिति रलुकि कर्णिकार इत्यनेन द्वित्वनिषेधः ॥ पफुल्लिअ । फुल्ल विकसने प्रपूर्वः । क्तः । व्यञ्जनाद० । स्वराणां० - इ । अडड० - अः ॥ [ कंचणकंतिपयासु ] । काञ्चनकान्तिप्रकाश ॥ [ गोरीवयणविनिज्जिअउ ] । गोरीवदनविनिर्जित ॥ [नं ]। इवार्थे नंनउनाइनावइ० ॥ [ सेवइ ] | सेवते ॥ [ वणवासु ] । वनवास ।। ४.३९६ । मोऽनुनासिको वो वा ॥ ४.३९७ ॥ [ सभलउं]। सफलक। अनादौ स्वरादसंयुक्तानां ० - भ । सि । कान्तस्यात उं० ॥ ४.३९७ ।। वाऽधो रो लुक् ॥ ४.३९८ ॥ १. प्रपूर्वस्य आप्लृट् । स्यामि । वत्र्त्स्यति स्यस्य सः । स्वराणां स्वराः - उ: । विंशत्यादेर्लुक् - ताटि. । २. कोड्ड - ता. कुड्ड मु. । Page #196 -------------------------------------------------------------------------- ________________ १८२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः भूतोऽपि क्वचित् ॥ ४.३९९ ॥ [ व्रासु]। व्यास ।। [ महारिसि]। महाऋषि । ऋणर्वृषभर्वृषौ वा – रि ॥ [ एउ]। एतद् । सि । स्यमोरस्योत् । कगचजेति तलुक् ॥ [ सुइसत्थु ] | श्रुतिशास्त्र । वाधो रो लुक् । स्वराणां ० [ मायहं ] । मातृ । आअरा मातुः । आम् । स्यादौ दी० । आमो हं ॥ [ दिवें ] | दिवा । किलाथवादिवासहनहे: किराहवइदिवे० ॥ [ गंगाहाणु ] | गङ्गास्नान । सूक्ष्मश्नष्णस्त्र० ॥ [ वासेण वि ] । व्यासेनाऽपि ॥ [ भारहखंभि ] । भारतस्तम्भे । एकदेशविकृतस्याऽनन्यत्वाद् (न्यायसं० वितस्तिवसति भरतकातरेति हः । स्तम्भे स्तो वा - खः ॥ [ बद्ध ] | बद्धा ॥ ४.३९९ ।। ह्रस्वः । स्तस्य थोऽसमस्तस्तम्बे ॥ आपद् - विपत् सम्पदां द इः ॥ ४.४०० ॥ आवइ । अव रक्षणादौ आङ्पूर्वः ॥ संपये । सम्पद् । स्त्रियामाद० । सि | स्यादौ दी० ॥ ४.४०० ॥ कथं-यथा- तथां थादेरेमेमेहेधा डितः ॥ ४.४०१ ॥ [पाद:-४ - १.७) [ केम ] । कथम् ॥ समप्पउ। आप्लृट् संपूर्व: । कर्मकर्तरि पञ्चमी ताम् । दुसुमु विध्यादिष्वेकस्मिंस्त्रयाणाम् दुः । कगचज० । क्य । गमादीनां द्वित्वं क्यलुक् च ॥ [छुडु ] । यदि । शीघ्रादि छुडु ॥ [ नववहुदंसणलालसउ ]। नववधूदर्शनलालस । स्वराणां स्व० १. दिवि - मु. । २. शरदादेरत् दकारस्य अकार: - ताटि । ह्रस्वः । वक्रादावन्तः ॥ Page #197 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः सूत्रम्-३९९-४०१] ओ सूचनापश्चात्तापे ॥ वद्दल | वार्ददतीति वार्दा, आतो डोऽह्वावामः ङिने० ॥ ४.४०१ ॥ - लुक्कु । निपूर्वो लीङ्(ङ्च्)श्लेषणे । निलीङेणिलीयणिलुक्क० । क्त । कगचजेति क्त-तकारस्य लुक् । सि । स्यमोरस्योत् ॥ [ परिहवियतणु]। परिभूततनु । भुवेर्होहुवहवाः । व्यञ्जनाद० । स्वराणां० - इः ॥ [ बिबाहर ] । बिम्बाधरे || [ तणु]। तन्वी । षष्ठी ङस् । षष्ठ्या इति ङसो लुक् । सर्वत्र लवराम० । स्वराणां० ईकारस्य उकारः ॥* यद्वा तनु । ङस् । षष्ठ्या - लुक् । तन्व्या नायिकाया इत्यर्थः ॥ - मेघा: । तान् लातीति वार्दलम्, तत्र । [ रयणवणु]। रदनव्रणम् ॥ ठिउ । स्थष्ठाथक्क० । स्वराणां० - इ ॥ [ सिरिआणंद्दै ] | श्रीआनन्द । र्हश्रीह्रीकृत्स्नक्रियादिष्ट्यास्वित् । सेवादौ वा - द्वित्वम् ॥ [ निरुववँरसुं ] । निरुपमरस । मोऽनुनासिको वो वा । अम् । लुक् ॥ [ पिएं ] । प्रिय । टा । आट्टो णा० । एट्टि || पिअ । पां पाने । क्त्वा । क्त्व इइउइविअवयः । स्वराणां स्व० नंनउनाइनावइ० ।। [ सेसहो ] । शेष । शषोः सः । ङस् । ङसः सुहोस्सवः ॥ [ दिण्णी ] । दत्त । पञ्चाशत्पञ्चदशदत्ते णः । अजातेः पुंसः भणु । अणरणवण० । हि । हिस्वयोरिदुदेत् ।। [ निहुअउं]'। निभृत । स्वराणां॰ । स्वार्थे० १८३ कः ॥ - ङीः ॥ इः । इवार्थे १. लीनः । क्तेनाऽप्फुण्णादय: ताटि । २. तनु । ङस् - ख. । ३. ० आणंद - मु. । ४. श्रियमानन्दति, अण् - ताटि । ताटि । ८. भण मु. ५. निरुवमरसु मु. । ६. पिआवे - मु. । ७. इः स्वप्नादौ – इकार: ९. उदृत्त्वादौ - ताटि. । Page #198 -------------------------------------------------------------------------- ________________ १८४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [ तेव] । तथा ॥ [म.] । माम् । टाङ्यमा मइँ ॥ [जइ पिउ दिट्ट सदोसु] । यदि प्रियो दृष्टः सदोषः ॥ [जेव] । यथा ॥ [न जाणइ ] । न जानाति । ज्ञो जाणमुणौ ।। [ मज्झु] । अस्मद् । ङस् । महुमज्झु ङसिङस्भ्याम् ।। [मणु] । मनः ॥ [पक्खावडिअउं] । पक्षमापतितं पक्षापतितम् । क्षः खः क्वचित्तु० । सदपतोर्डः । स्वार्थे० - कः । सि । कान्तस्यात उं० ॥ [तासु] । तद् । ङ्स् । यत्तत्किभ्यो ङ्सो डासुर्नवा ॥ [जिव जिवँ वंकिम लोयणहं] । यथा यथा वक्रिमा लोचनानाम् । आमो हं ॥ ४.४०१ ॥ यादृक्-तादृक्-कीदृगीदृशां दादेर्डेहः ॥ ४.४०२ ॥ [ एहो ] । एतद् । सि । एतदः स्त्रीपुंक्लीबे एहएहोएहु ॥ [वढं ] । मूर्ख । शीघ्रादित्वात् वढ ॥ [सई] । स्वयम् । स्वराणां० - इः ॥ ४.४०२ ॥ अतां डइसः ॥ ४.४०३ ॥ यत्र-तत्रयोस्त्रस्य डिदेत्य्वत्रु ॥ ४.४०४ ॥ [जइ सो घडदि] । यदि स घटति । घटिष् । णिग् । तिव् । स्वराणां० - अः । अनादौ स्वरादसंयुक्तानां० - दः ॥ [प्रयावदी] । प्रजापति । स्यादौ दी० ॥ लेप्पिणु । लांक् । क्त्वा । एप्प्येप्पिण्वे० । स्वराणां स्व० - ए ॥ १. मूढ - ख. । २. ०थ्वत्तु - मु. । ३. णेरदे० - ताटि.। Page #199 -------------------------------------------------------------------------- ________________ १८५ सूत्रम्-४०२-४०९] प्राकृतप्रबोधः [सिक्खु] । शिक्षा । अम् । लुक् । स्वराणां स्व० - अ । स्यमोरस्योत् ॥ [तहे] । तद् । ङस् । ङसिभ्यस्ङीनां हेहुँहयः ॥ [सारिक्खु] । सदृक्ष । स्वराणां० । दृशः क्विप्टक्सकः - रि ॥ ४.४०४ ॥ ___एत्थु कुत्रा-ऽत्रे ॥ ४.४०५ ॥ यावत्-तावतोर्वादेर्म-उं-महिं ॥ ४.४०६ ॥ सीहचवेडचडक्क । ईर्जिह्वासिंह० । विंशत्यादेर्लुक् । चडक्का । चटत्कार इत्यर्थः । [मयगलहं] । मदकल । अनादौ स्वरादसंयुक्तानां कखतथपफां० - ग । वज्जइ । व्रजति । स्विदां ज्जः ॥ [नेहि पणइ ते जि] । स्नेहे प्रनष्टे ते एव । पश्चादेवमेवैवेदानींप्रत्युतेतसः इति जिः । सेवादौ वा - द्वित्वम् ॥ फिट्टवि । भ्रंशेः फिडफिट्टफुड० । क्त्व इइउइवि० ॥ मज्झें । मध्य । साध्वसध्यह्यां झः । टा ॥ ४.४०६ ॥ वा यत्-तदोऽतो.वडः ॥ ४.४०७ ॥ जेत्तुले । अतोर्डेत्तुलः ॥ ४.४०७ ।। वेदं-किमोर्यादेः ॥ ४.४०८ ॥ परस्परस्याऽऽदिरः । ४.४०९ ॥ [ते मुग्गडा] । ते मुद्ग । अडड० ॥ हराविआ । हंग् । णिग् । ऋवर्णस्याऽर: - अर् । क्त । णेरदेदावावे । जस् । लुक् । स्यादौ दी० ॥ परिविट्ठा । परिविष्ट । ष्टस्याऽनुष्ट्रेष्टा० ॥ १. (अत्र स्त्रियां डहे इत्यनेन भाव्यम् ।) २. दृश क्विप् इकारः (?) | आर्षत्वात् छोऽक्ष्यादाविति न छत्वम् । अत: समृ० । दृशः क्विप्टक्स० - ताटि. । ३. सकः - रि । छोऽक्ष्यादौ - क. ख. । ४. मरकत - ताटि. । ५. जि - ता. । ६. मज्झे - मु. । ७. जेत्तुलो - ता.मु. । ८. (प्रयोगानुरूपमत्र लुगावी क्तभाव० इत्यनेन संभाव्यम् ।) Page #200 -------------------------------------------------------------------------- ________________ १८६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [ अवरोप्परु ] । परस्पर । नमस्कारपरस्परे द्वितीयस्य - ओ । जोअंताहं । द्योति । णिग् । शतृ → न्त । स्वराणां० । द्यय्यर्यां जः । आमो हं ।। गंजिउँ । गर्ज गजु० । क्तः । व्यञ्जनाद० - अ । स्वराणां स्व० - इ ॥ ४.४०९ ॥ कादिस्थैदोतोरुच्चारलाघवम् ॥ ४.४१० ॥ पदान्ते उं-हुं-हिं-हंकाराणाम् ॥ ४.४११ ॥ म्हो म्भो वा ॥ ४.४१२ ॥ विदग्धस्य गोणादित्वात् छइल्ल ।। वंचयरे । वञ्चकराः ॥ [उज्जुअ] । ऋजु । उदृत्वादौ । तैलादौ । अडड० - अः । जस् । लुक् ॥ बलीवर्दस्य गोणादित्वात् बइल्ल ॥ ४.४१२ ॥ अन्यादृशोऽन्नाइसा-ऽवराइसौ ॥ ४.४१३ ॥ प्रायसः प्राउ-प्राइव-प्राइम्व-पग्गिम्वाः ॥ ४.४१४ ॥ दीहर । दीर्घ । रो दीर्घात् - र ॥ जि । एव । पश्चादेवमेवैवेदानी० ॥ [भंतडी] । भ्रान्ति । स्वराणां स्वराः० । अडड० । स्त्रियां तदन्ताड्डीः ॥ [मणिअडा] । मणि । अडड० ॥ [अखइ निरामइ परमपइ अज्ज वि लउ न लहंति ]। अक्षये निरामये परमपदे अद्याऽपि लयं न लभन्ते ॥ [गोरिअहे ] । गौरी । स्वराणां स्व० - ओत्वम् इत्वं च । अडड० - अः । ङस् । ङस् ङस्योर्हे ॥ [ उव्वत्ता] । उद्वृत्ता ॥ १. गंजुः पराभवत्यर्थः - ताटि. । २. वंचिण् । वञ्चयन्तेऽच् - वञ्चाः । ततः स्वार्थे तरप् - ताटि. । ३. उत्तौ अन्यथाभूतावित्यर्थः - ताटि. । Page #201 -------------------------------------------------------------------------- ________________ १८७ सूत्रम्-४१०-४१६] प्राकृतप्रबोधः [ नयणसर ] । नयनशराः ॥ [तें संमुह संपेसिआ] । ते सम्मुखाः सम्प्रेषिताः ॥ देति । दांग्क् । अन्ति → न्ति । स्वराणां० - ए ॥ [तिरिच्छी ] । तिर्यचस्तिरिच्छिः । अम् । लुक् । स्यादौ दी० ॥ [घत्त] । घात । स्वराणां० । सेवादौ वा । लिङ्गमतन्त्रमिति स्त्रीत्वम् । अम् । लुक् । [पर] । परम् । एवंपरंसमंध्रुवं० ॥ एसी । इंण्क् । स्यति । युवर्णस्य गुणः । वय॑ति स्यस्य सः । कगचजेति तलुक् । स्वराणां स्वरा इत्यकारस्येकारेण सह ई ॥ रूसेसु । रुषच् । स्यामि । रुषादीनां दीर्घः । बाहुलकात् तक्ष्यादीनां छोल्लादय इति स्यामेरपि सुः । व्यञ्जनाद० । स्वराणां० - ए ॥ [रुट्ठी] । रुष्ट । अजातेः पुंसः - ङीः ॥ अणुणेइ । णींग अनुपूर्वः । सत्सामीप्ये सद्वद्वेति वर्तमाना तिव् ॥ ४.४१४ ॥ वाऽन्यथोऽनुः ॥ ४.४१५ ॥ बुड्डवि । मस्जेराउड्डणिउड्डबुड्ड० । क्त्व इइउइविअवयः ॥ [जलहु] । जल । ङसि । ङसेहू ॥ [ कहंतिहु] । कुतः । कुतसः कउकहंतिहु ॥ उट्ठीअउँ । उदष्ठकुक्कुरौ ॥ ४.४१५ ॥ कुतसः कउ-कहंतिहु ॥ ४.४१६ ॥ [ महु] । मम ॥ [कंतहो] । कान्त । ङसः सुहोस्सवः ॥ झुपडा । कुटीरक । शीघ्रादिनां झुपड ॥ १. सम्प्रेक्षिताः - ग. । २. बुड्डिवि - क.ख.मु. । ३. उट्ठिअओ - क. ख. । Page #202 -------------------------------------------------------------------------- ________________ १८८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ बलंति । ज्वल दीप्तौ । बाहुलकात् कगचजेत्यूर्ध्वमपि जलुक् ॥ उल्हवइ । विध्यापेस्तक्ष्यादित्वादुल्हव ॥ [अप्पणएं ] । आत्मीय । शीघ्रादीनां अप्पण । अ । टा ॥ ४.४१६ ॥ ततस्तदोस्तोः ॥ ४.४१७ ॥ एवं-परं-सम-ध्रुवं-मा-मनाक एम्व-पर-समाणु-ध्रुवु-मं-मणाउं ॥ ४.४१८ ॥ [पियसंगमि] । प्रियसङ्गमे ॥ [कउ] । कुतः । कुतसः कउकहंतिहु ॥ [निद्दडी] । निद्रा । वाधो रो लुक् । अडड० । स्त्रियां तदन्ताड्डीः ।। [पिअहो ] । प्रिय । उसः सुहोस्सवः ॥ बिण्णि । दुवेदोण्णिवेण्णि च जस्शसा । स्वराणां स्व० ॥ [विन्नासिआँ] । विन्यासितं । औ । द्विवचनस्य बहुवचनम् - जस् । क्लीबे जस्शसोरिं । स्वराणां इत्यकारस्येंकारेण सह आ ॥ [कंतु जु] । कान्तो यत् ॥ [सीहहो ] । सिंहेन । क्वचिद् द्वितीयादेः - ङस् । ङसः सुहोस्सवः ॥ उवमिअइ । उपमीयते । ईअइज्जौ क्यस्य । स्वराणां० ॥ [निरक्खय] । निर्गता रक्षा येभ्यस्ते निरक्षाकाः ।। [पयरक्खसमाणु] । पदरक्षैः समं पदरक्षसमम् । ऊनार्थपूर्वाद्यैरिति समासः ॥ होसइं । भुवेझै० । स्यन्ति । वय॑ति स्यस्य सः । स्वराणां इति प्रायोग्रहणात् तेरपि इं॥ [दिअहा ] । दिवस । दिवसे सः - हः ॥ रूसणा । रुष्यते एष्विति अनट् ॥ १. अप्पणे - मु. । २. विनासित - ग. । ३. होसहिँ - मु. । होसइँ - ता. । ऊजणनो० । विंशत्यादे० । स्वराणामित्यकार: सानु० - ताटि.। Page #203 -------------------------------------------------------------------------- ________________ सूत्रम्-४१७-४१९] प्राकृतप्रबोधः [दिव्वइँ] । दिव्य । शस् । क्लीबे जस्शसोरिं ॥ [वरिससयाइँ ] । वर्षशतानि । शर्षतप्तवज्रे वा - इ । स्यादौ दी० ॥ देसडा । देश । अडड० । अम् । लुक् ॥ चएजं । त्यजं हानौ । यात् । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा । व्यञ्जनाद० । स्वराणां० - ए । त्योऽचैत्ये - चः ॥ [ दुज्जणकरपल्लवेहिं] । दुर्जनकरपल्लव । भिस्सुपोर्हि । भिस्येद् वा ॥ दंसिज्जंतु । दृशृं । णिग् । दृशेर्दावदंसदक्खवाः । आनश् । शत्रानशः - न्त । क्य । ईअइज्जौ क्यस्य ॥ भमेज । भ्रमूच् । यात् । वर्तमानाभविष्यन्त्योश्च ज्जज्जा वा । व्यञ्जनाद० । स्वराणां० - ए । [लोणु] । लवण । न वा मयूखलवणचतुर्गुणचतुर्थचतुर्दशचतुरिति वेन सह ओत्वम् । [म गज्जु] । मा गर्ज । हिस्वयोरिदुदेत् ॥ बालिउँ । ज्वालित । कगचजेति बाहुलकादूर्ध्वमपि जलुक् ॥ [झुपडा] । कुटीर । शीघ्रादि झुपड ॥ तिम्मइ । तिमतिमष्टिमष्टीमच् । ते → इच् । शकादीनां द्वित्वम् ॥ वंकुडउ । वक्र । योगजाश्चैषाम् - डडअः । स्वराणां० - उ ॥ [रिद्धिहिं] । ऋद्धि । रिः केवलस्य । डेहि ॥ ४.४१८ ॥ किला-ऽथवा-दिवा-सह-नहेः किरा-ऽहवइ-दिवे-सहुं-नाहिं ॥ ४.४१९ ॥ खाइ । खादृ भक्षणे । खादधावोर्लुक् ॥ पिअइ । पिबति ॥ [न विद्दवइ धम्मि] । न विद्रवति धर्मे । न वेच्चइ । व्ययण् वित्तसमुत्सर्गे । तक्ष्यादीनां० - वेच्च । १. चइज्ज - मु. । २. भमिज्ज - मु. । ३. शीघ्रा० । ज्वालेस्तक्ष्यादित्वात् - ताटि. । ४. विद्रावयति - ताटि. । Page #204 -------------------------------------------------------------------------- ________________ १९० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [रूअडउ] । रूपक । योगजाश्चैषाम् - डडअः । स्वार्थिककलुक् च ।। खणेण । क्षण । क्षः खः क्वचित्तु० । आट्टो णा० । एट्टि ।। पहुच्चइ । भुवः पर्याप्तौ हुच्चं प्रपूर्वः ॥ [ दूअडउ] । दूत । योगजाश्चैषाम् - डडअः ॥ [अहवइ न सुवंसहं] । अथवा न सुवंशानाम् । आमो हं ।। [ एह] । एतद् । सि । एतदः स्त्रीपुंक्लीबे एहएहोएहुः ।। [खोडि] । दोष । शीघ्रादीनां० - खोडि ॥ जाइज्जइ । यायते ॥ [तहिं] । तद् । उहिँ ॥ [ देसडइ ] । देश । डडअः ॥ लब्भइ । गमादीनां द्वित्वम् ॥ [एत्तहे] । इतस् । पश्चादेवमेवैवेदानींप्रत्युतेतसः० - एत्तहे ॥ आवट्टइ । आवर्त्तते । तस्याऽधूर्तादौ - टः ॥ पेक्खु । ईक्षि दर्शने प्रपूर्वः । स्व । हिस्वयोरिदुदेत् । क्षः खः क्वचित्तु० ॥ ओहट्टइ । अपवृत्तेस्तक्ष्यादित्वादोहट्टः ॥ ४.४१९ ॥ पश्चादेवमेवैवेदानींप्रत्युतेतसः पच्छइ-एम्वइ-जि-एम्वहिं-पच्चलिउ-एत्तहे ॥ ४.४२० ॥ [जाउ म] | यातु मा । जंतउ । याक् । शतृ → न्त । स्वराणां स्व० । अडड० - अ । अम् । लुक् ।। पल्लवह । पल्लवं गृह्णाति णिच् । पञ्चमी त । बहुषु न्तुहमो - ह । स्वराणां स्व० - अ: ॥ देक्खउं । दृशो नियच्छपेच्छावयच्छा० । मिव् । अन्त्यत्रयस्याऽऽद्यस्य उं ।। तिरिच्छी । तिर्यचस्तिरिच्छिः । स्यादौ दी० ॥ Page #205 -------------------------------------------------------------------------- ________________ सूत्रम्-४२०-४२१] प्राकृतप्रबोधः हउं । सावस्मदो हउं ॥ पर । एवंपरंसमं० - पर ॥ नच्चाविउ। नृत् । णिग् । स्वराणां० - अत्वम् । व्रजनृतमदां च्चः । क्त। लुगावी क्तभावकर्मसु - आवि ॥ भावई । भू । तिव् । स्वरादनतो वा । युवर्णस्य गुणः । स्वराणां० - आ ॥ [सावसलोणी] । सर्वसलवण । स्वराणां० । न वा मयूखलवण० - ओ । अजातेः पुंसः - ङी ॥ [गोरडी] । गौरी । स्वराणां० । अडड० - अ । स्त्रियां तदन्ताड्डीः ॥ नवखी । नवस्य शीघ्रादित्वात् नवखः । अजातेः पुंसः - ङीः ॥ लग्गइ । लगे सङ्गे । शकादीनां द्वित्वम् ॥ ४.४२० ।। विषण्णोक्त-वफ्नो वुन्न-वुत्त-विच्चं ॥ ४.४२१ ॥ [वुत्तउं] । उक्त । अनेन वुत्त । स्वार्थे० - कः । सि । कान्तस्यात उं ॥ धरहि । धुंग् । हि । मध्यत्रयस्याऽऽद्यस्य हिः । ऋवर्णस्याऽरः । व्यञ्जनाद० ॥ [कसरेहिं] । दम्य । शीघ्रादीनां० - कसर । भिस् । भिस्सुपोर्हि । भिस्येद्वा ॥ [विगुत्ताइं] । विगुप्त । जस् । क्लीबे जस्शसोरिं ॥ चडइ । आरुहेश्चडविलग्गौ। [एम्वइ ] । एवमेव । पश्चादेवमेवैदानीं० - एम्वइ । ४.४२१ ॥ शीघ्रादीनां वहिल्लादयः ॥ ४.४२२ ॥ [ एक्कु] । एक ॥ कइअ । किम् । ङि । डेर्डाहेडालाइआ काले इति इअ । किमः कस्त्रतसोश्च ।। हे इत्यामन्त्रणार्थमव्ययम् ॥ [अवि न आवही ] । अपि नाऽऽवसि । अव रक्षणादौ आयूर्वः । सि । मध्यत्रयस्याद्यस्य हिः । स्वराणां स्व० - ई॥ १. प्रतिभातीत्यस्य तक्ष्यादित्वाद् भाव - ताटि. । २. वाक्यालङ्कारे कोमलामन्त्रणे वा हः - ताटि. । Page #206 -------------------------------------------------------------------------- ________________ १९२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [म. मित्तडा प्रमाणिअउ पइँ] । मया मित्र ! प्रमाणित: त्वया ॥ [जेहउ] । यादृक् । यादृक्तादृक्कीदृगीदृशां दादेर्डेहः ॥ [नाहिं] । किलाथवादिवासहनहे:० ॥ [डोंगर] । पर्वतस्य डुंगरः ॥ [कोट्टरइं] । कोटर । तैलादौ ॥ [हिआ] । हृदय । स्वराणां स्व० - इ । किसलयकालायसहृदये यः । स्यादौ दी० ॥ विसूरहि । खिदेर्जूरविसूरौ । सिव् । मध्यत्रयस्याद्यस्य हि ॥ छड्डेविणु । मुचेश्छड्डावहेड० । एप्प्येप्पिण्वेव्येविणवः । [रयणनिहि] । रत्ननिधि । क्ष्माश्लाघारत्नेऽन्त्यव्यञ्जनात् । अम् । लुक् ॥ [अप्पउं] । आत्मन् । स्वराणां स्व० । भस्मात्मनोः पो वा । स्वार्थे० - कः । अम् । कान्तस्यात उं० ॥ [तडि] । तट । टो डः । डिनेच्च ॥ घल्लंति । क्षिपींच् । तक्ष्यादीनां छोल्लादयः - घल्लादेशः ॥ फुक्किज्जंत । फूत्क्रियमाणाः । ईअइज्जौ० । स्वराणां स्वरा० - ऋकारस्य इकारेण सह इः ॥ [दिवेहिं] । दिवा । किलाथवादिवासहनहेः किरा० - दिवे । डेहि ॥ विढत्तउं । अर्जित । गोणादयः - विढत्त । स्वार्थे० - कः । कान्तस्यात उं० ॥ संचि । चिंगृ । हि । हिस्वयोरिदु० । स्वराणां० - इः ॥ एक्कु । सेवादौ वा - द्वित्वम् ॥ [समप्पइ ] । समाप्यते । गमादीनां द्वित्वम् ॥ एक्कमेक्कउँ । एकैकम् । वीप्स्यात् स्यादेर्वीप्स्ये स्वरे मो वा ॥ जोएदि । द्योति । द्यय्यर्यां जः । तिव् । स्वराणां० - ए । अनादौ स्वरादसंयुक्तानां० - दिः ॥ १. एकमेक्कउं - मु. । २. पश्यति । णेरदे० । दिरिचेचो० - ताटि. । Page #207 -------------------------------------------------------------------------- ________________ सूत्रम्-४२२] प्राकृतप्रबोधः [ राही ] । राधा । खघथधभाम् हः । स्वराणां० सक्वइ । शकादीनां द्वित्वम् ॥ - [ मरट्टु]। गर्व । शीघ्रादीनां० मरट्टः ॥ [ बरिहिणु ] । बर्हिण | श्री कृत्स्न० - 3: 11 संवरेवि । संपूर्व वृग् । तुम् । तुम एवमणाणह० ।। पलुट्ट । पर्यसः पलोट्टपल्लट्ट० । क्त । कगचज० तलुक् ॥ [ विवेकस्सु थिरत्तणउं ] । विभवे कस्य स्थिरत्वम् । कगटडतदप० । त्वस्य डिमाण वा । स्वार्थे० - कः ॥ - ईः ॥ [ निच्छयं ] । निश्चय । ह्रस्वात् थ्यश्चत्सप्सा० ॥ पयंपह | कथेर्वज्जरपज्जरोप्पाल० प्रपूर्व । त । बहुषु तुहमो || [ अणुरत्ताउ भत्ताउ ] । अनुरक्ता भक्ता । स्त्रियां जस्शसोरुदोत् ॥ [ अम्हे ] । अस्मद् । जस्शसोरम्हेअम्हई || चय । त्यजं । त्योऽचैत्ये - त्य → च: । हि । दुसुमु विध्यादिष्वेकमि० इज्जस्विज्जहीज्जे० - लुक् ॥ [ सरिहिं ] । सरिद्भिः ॥ [ सरेहिं]। सरोभि:- लघुतडागैः ॥ [ सरवरेहिं ] । सरोवरैः- महासरोभिः ॥ निवसंतिर्हिं । स्वराणां० - 3: 11 १९३ [ सहुंळे ]। सह । किलाथवादिवासहनहेः – सहुं ॥ - १. निवसंतेहिं - ता.मु. । २. अग्गइ - ता.मु. । ३. हउं - ता. । हउँ - मु. | सु । अत अग्गयं । अग्रतस् ॥ फुट्टिसु । स्फु(स्फ)ट स्फुट्टै विशरणे । स्यामि । तक्ष्यादीनामिति बाहुलकात् सु । व्यञ्जनाद० | स्वराणां ० इ: । स्फुटिचले: - द्वित्वम् ॥ Page #208 -------------------------------------------------------------------------- ________________ १९४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [ भंडय] । भण्डो निर्लज्जः । अडड० - अं । [कुडुली ] । कुटी । अडडडुल्ला:० । स्त्रियां तदन्ताड्डीः ॥ [बहिणुए] । भगिनी । दुहितृभगिन्यो—आबहिण्यौ । स्वार्थे० - कः । आप् । स्वराणां ___ स्व० - ईकारस्य उकारः । सि । वाप ए ॥ जेत्थु । यत्रतत्रयोस्त्रस्य डिदेत्य्वत्तु ।। [अप्पणछंदउं] । चन्दयत्याह्लादयतीति चन्दः, अच् । पृषोदरादित्वाच्छत्वम् । आत्मनश्छन्दो ऽभिप्रायो यस्य तदात्मछन्दकम् । पुंस्यन० । स्वराणां० । भस्मात्मनोः पो वा ॥ [खसफसिहुअर्ड ] । व्याकुलीभूतः । शीघ्रादित्वात् खसफसिहु । अडड० - अः ॥ [रइवसभमिरु ] । रतिवशभ्रमणशीलः । शमष्टकाद् घिनण् । शीलाद्यर्थस्येरः - इरः ॥ [करग्गुल्लालिउ] । कराग्रोल्लालित ॥ [घरहिं] । गृह । गृहस्य घरोऽपतौ । भिस् । भिस्सुपोर्हि ।। [जि] । पश्चादेवमेवैदानी० ॥ [कोंतु] । कुन्त । स्वराणां० - ओ । अम् । लुक् । स्यमोरस्योत् ॥ [गुणइ ] । कुण गुण केतण्० ॥ [चलेहि वलंतेहिं लोअणेहिं जे तइं] । चलैर्वलमानैर्लोचनैर्ये त्वया । टाङ्यमा पइंतइं ॥ [तहिं] । तेषु । भिस्सुपोर्हि ।। [मयरद्धयदडवडउ पडइ] । मकरध्वज-अवस्कन्दः पतति । सदपतोर्डः ।। अपूरइ । अपूर । अडड० - अ । ङि। ङिनेच्च ॥ पिअहु । पां पाने । त । बहुत्वे हुः । स्वरादनतो वा । स्वराणां० - इ ॥ केरई । केरादेशे अडड० - अ: । टा । आट्टो णा० । एट्टि । स्वराणां० - इ: ॥ [हुंकारडएं] । हुंकार । योगजाश्चैषाम् - अडडअ (डडअ) ॥ १. अ । ङस् । कुटी - ग. । २. खसप्फसिहूअउ - ता. । खसफसिहूअउ - मु. । ३. खसफसेहुअ - ख.। ४. शीलः । शीला० - ख. । ५. ओत् संयोगे - ताटि. । ६. चलंतेहिं - मु. । ७. केरएं - ता. । केरए - मु. । Page #209 -------------------------------------------------------------------------- ________________ सूत्रम्-४२२-४२३] [ मुहुं ] | मुख । ङसि । ङहू || प्राकृतप्रबोधः [ सत्थावत्थहं आलवणु साहु वि ] । स्वस्थावस्थानामालपनं सर्वोऽपि । सर्वस्य साहो वा । स्यादौ दी० ॥ [ आदन्नहं]' । आर्त्तस्य अनेन आदन्न ।। [ रच्चइ ] । रञ्जेस्तक्ष्यादित्वात् रच्च ॥ [ लोहें]। लोहेन ॥ [ फुट्टणएण ]। स्फु(स्फ)ट स्फुट्ट विशरणे । तृन् । तृनोऽणअः । स्फुटिचले: द्वित्वम् । आट्टो णा० । एट्टि || [जिवँ]। यथा । कथंतथायथां थादे० ।। [ घण] । घन । सि । लुक् । स्यादौ दी० ।। सहेसइ । षहिं । स्यते । वस्र्त्यति स्यस्य सः । स्वराणां ० इः । व्यञ्जनाद० । स्वराणां ० एः ॥ [ ताव ] । ताप । सि । लुक् ॥ त्वया लोहेनेव घनस्तापः सहिष्यते इत्यन्वयः ।। ४.४२२ ॥ १९५ - - हुहुरु-घुग्घादयः शब्द-चेष्टानुकरणयोः ॥ ४.४२३ ॥ बुड्डीसु । मस्जेराउड्डनिउड्डड्बुड्ड० । स्यामि । तक्ष्यादीनां छोल्लादय इति बाहुलकात् स्यामेरपि सुः । व्यञ्जनाद० । स्वराणां स्व० ई ॥ [ पेम्मद्रहि ] । प्रेमहूद । हूदे हदोः ॥ [त्ति ] । इति । इते: स्वरात्तश्च द्विः ।। नवरि । णवर केवले । स्वराणां स्व० - इ ॥ [ अचिंतिअसंपडिय विप्पियनाव ] । अचिन्तितसम्पतिता विप्रियनौ । नाव्यावः ॥ [झड त्ति ] । झटत् इति ॥ १. आर्तस्य आदन्नः आगतो दैन्यमिति वा ताटि । २. प्रभूतस्य घणा ताटि । ३. इतौ तो वाक्यादौ - ख. । Page #210 -------------------------------------------------------------------------- ________________ १९६ खज्जइ । खादृ । आत अत् ॥ मलधारि-श्रीनरचन्द्रसूरि - विरचितः → • इच् । खादधावोर्लुक् । क्य इज्ज । स्वराणां [ कसरक्वेहिं]। कसरक्कैः ॥ पिज्जइ । पी ॥ [ एम्वइ ]। एवमेव । पश्चादेवमेवैवे० ॥ सुहच्छडी । सुखास्या । गमिष्यमासां छः । अडड० । स्त्रियां तदन्ताड्डीः ।। [ पिए दिट्ठे नयणेहिं ] । प्रियेण दृष्टेन नयनैः ॥ [ महु ज्जि ] । मम एव । महुमज्झु ङसिङस्भ्याम् । पश्वादेवमेवैवेदानीं ० वा - द्वित्वम् ॥ [ सिद्धत्था वंदेइ ] | सिद्धार्थान् वन्दते ।। [ताउं] । तावत् । यावत्तावतोर्वादेर्मउं ॥ [ जरखंडी]। जरया खण्डा । जराजर्जरा । अजातेः पुंसः - ङीः ॥ [लोअडी ] । लोमपटी । शीघ्रादीनां ० लोपः ॥ [ गलि ] । गले ॥ [ मणिअडा ] । मणि । जस् । लुक् ॥ [ न वीस ] । न विंशति । ईर्जिह्वा० । विंशत्यादेर्लुक् ॥ [ गोट्ठडा ] । गोष्ठस्थाः पुरुषाः ॥ [ कराविआ ] । कारिता ॥ [ मुद्धए ] । मुग्धया । ट ए । स्यादौ दी० ॥ उबईस इति उत्थानोपवेशनचेष्टानुकरणम् ॥ ४.४२३ ।। १ - - [पाद:-४ इता सह जि । सेवाद १. स्वराणां० - अ: - ख. । २. पीयते । ईअइज्जौ० । स्वराणां० । एवमेव - ख. । ३. लुनाति लोस्तस्य पटी लोपटी । लोमपटी वा शीघ्रादित्वात् - ताटि । Page #211 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोध: घइमादयोऽनर्थकाः ॥ ४.४२४ ॥ [ अम्मडि]। अम्मा । अडड० । स्त्रियां तदन्ताड्डी: । सि । लुक् । स्यादौ दी० ॥ [ पच्छायावडा ]' । पश्चात्ताप । ह्रस्वात् थ्यश्च० । अडड० । सि । लुक् । स्यादौ दी० ॥ [ विवरीरी ]' । विपरीता । शीघ्रादीनां० - विवरीर । अजातेः पुंसः ङी ॥। ४.४२४ ॥ तादर्थ्ये केहिं-तेहिं-रेसि - रेसिं - तणेणाः ॥ ४.४२५ ॥ सूत्रम् - ४२४-४२६] [ एह ] | एतद् । सि । एतदः स्त्रीपुंक्लीबे एहएहोहु || [ परिहासडी ] । परिभाषा । अडड० । स्त्रियां तदन्ताड्डी: ॥ [ अइभ न ] । अतिभ न । [ कवणहिं]। कस्मिन् । किम: काइंकवणौ वा । ङेहिं ॥ झिज्जरं । क्षि क्षये । कर्मकर्तरि वर्तमाना ए । अन्त्यत्रयस्याद्यस्य उं । क्य । ईअइज्जौ० । क्षः खः क्वचित्तु छझौ । स्वराणां स्व० [ तउ ]। युष्मद् । ङस् । ङसिङस्भ्यां तउतुज्झतु० ॥ [ अन्नहि]। अन्या । स् । ङस्ङस्योर्हे । स्यादौ दी० ।। ४.४२५ ।। पुन-विनः स्वार्थे डुः ॥ ४.४२६ ॥ - [ सुमरणु ] । स्मरण । स्मरेर्झरझूरभर० ।। [ जाउं ] । यावत् । यावत्तावतोर्वादेर्मउंमहिं ॥ इ ॥ सुरज्जइ । स्मरेर्झरझूर० ॥ वीसर | विस्मुः पम्हुसविम्हरवीसराः । [ मणाउं] । मनाक् । एवंपरंसमंध्रुवंमामनाक इत्यनेन मणाउं ॥ [ पुणु ] | पुनर्विनः स्वार्थे डुः ॥ = १९७ १. पश्चात्तापा वर्तन्ते - ताटि । २. विपरीतमीर्ते, कर्मणोऽण् । विपरीतस्य वा शीघ्रादित्वाद् विवरीरः - ताटि । ३. अत्यद्भुता इत्यर्थ: - क. । अतिभ । अपूर्वा - ताटि । ४. मणाउं । [ जहिं ] । यस्य । ङसः सुहो० (?) । पुनः । पुनर्वि० - ख. । Page #212 -------------------------------------------------------------------------- ________________ १९८ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [गउं तहो ] । गतः तस्य ।। [पेम्महो ] । प्रेमन् । सेवादौ वा - द्वित्वम् । ङसः सुहो० ॥ [कइं] । किम् । किमः काइंकवणौ वा । स्वराणां० - अः ॥ [नाउं] । नामन् । अन्त्यव्यञ्ज० । स्वरा इति प्रायोग्रहणात् मकारस्य उं ॥ ४.४२६ ॥ अवश्यमो डे-डौ ॥ ४.४२७ ॥ [जिब्भिदिउ] । जिह्वेन्द्रियम् । ह्वो भो वा ॥ [नायगु] । नायक । अनादौ स्वरादसंयुक्तानां कस्य गः ॥ [वसिकरहु] । वशेकुरुत । बहुत्वे हुः ॥ [जसु] । यस्य । ङसः सुहोस्सवः ॥ [अधिन्नइं अन्नई] । आयत्तान्यन्यानि ॥ [मूलि विणइ तुंबिणिहे ] । मूले विनष्टे तुम्बिन्याः । ङस्ङस्योर्हे ॥ सुक्कहिं । शुष्कानीवाऽऽचरन्तीति क्विप् । अन्ति । त्यादेराद्यत्रयस्य० - हिं । शकस्कन्दे वा - कः ॥ [पण्णइं] । पर्ण । जस् । क्लीबे जस्शसोरिं ॥ न सुअहिं । स्वपावुच्च । त्यादेराद्यत्रयस्य बहुत्वे हिं ।। ४.४२७ ।। ___ एकशसो डि ॥ ४.४२८ ॥ [पच्छित्ताइं] । प्रायश्चित्त । कगचजेति यलुक् । स्वराणां स्वरा इति अकारेण सह आकारस्य अकारः । ह्रस्वात् थ्यश्चत्सप्सा० ॥ ४.४२८ ॥ अ-डड-डुल्लाः स्वार्थिक-क-लुक् च ॥ ४.४२९ ॥ [विरहाणलजालकरालिअउ] | विरहानलज्वालाकरालित । अत्र अः ।। [ पहिउ] । पथिक ॥ पंथि । पन्थे । पथिन्-समानार्थः पन्थशब्दः । १. नेहहो - ता.मु. । २. पथिन्मथिन्समा० - ग. । Page #213 -------------------------------------------------------------------------- ________________ सूत्रम्-४२७-४३२] प्राकृतप्रबोधः _____१९९ [जं] । यत् यस्मादर्थे ॥ [तं] । तत् तस्मादर्थे । बाहुलकादन्यव्यञ्जनस्याऽपि वा स्वरे मश्चेत्यनेन म् ॥ [ मेलवि] । मिलत् श्लेषणे । क्त्व । क्व इइउ[इवि]अव० । स्वराणां स्व० - ए॥ [सव्वहिं] । सर्व । भिस्सुपोर्हि ॥ [पंथिअहिं] । पन्थिक । पन्थोऽस्याऽस्ति । अतोऽनेकस्वरात् - इकः ॥ [जि] । एव । पश्चादेवमेवैवे० ॥ [अग्गिट्ठउ] । अग्नये तिष्ठतीत्यग्निष्ठः, स्थापास्नात्रः कः ॥ ४.४२९ ॥ योगजाश्चैषाम् ॥ ४.४३० ॥ [सीमासंधिहिं ] । सीमासन्धि । ङि। लिङ्गमतन्त्रमिति स्त्रीत्वे डेहिँ ॥ [पेक्खिवि बाहुबलुल्लडा] । प्रेक्ष्य बाहुबलम् ॥ ४.४३० ॥ स्त्रियां तदन्ताड्डीः ॥ ४.४३१ ॥ [ पहिआ] । पथिक । स्यादौ दी० ॥ [दिट्ठी] । दृष्ट । ष्टस्याऽनुष्ट्रेष्टा० - ठः । अजातेः पुंसः - ङीः ।। निअंत । दृशो निअच्छपेच्छा० । शतृ → न्त ।। अंसूसासेहिं । अश्रु-उश्वास । वक्रादावन्तः । अनुत्साहोच्छन्ने० - ऊ । भ्याम् । द्विवचनस्य बहुवचनम् - भिस् । भिस्सुपोर्हि । भिस्येद्वा ।। तितोव्वाणं । स्तिमितोद्वानम् । तिमतीमष्टिमष्टीमच् आर्द्रभावे, तिम् । क्त । मोऽनुस्वार इति बाहुलकादनन्त्यस्याऽपि अनुस्वारः ॥ करंत । शतृ → न्त । ऋवर्णस्याऽरः ॥ ४.४३१ ।। आऽन्तान्ताड्डाः ॥ ४.४३२ ॥ [पिउ आइउ सुअ वत्तडी] । प्रिय आचितः श्रुता वार्ता ॥ १. पथिकैः । वक्रादा० - ताटि. । २. धिहि - ता. । ङसिभ्यस्ङीनां० - ताटि. । ३. तिंतुव्वाणु - ता. । तिमितोद्वान । स्वराणामित्यनेन मेरिकारेण सह पूर्वस्य उत्वम् । क्वचिदनन्त्यस्येति मस्याऽनुस्वारः - ताटि. । ४. आचितः । विरहस्य - ग.। Page #214 -------------------------------------------------------------------------- ________________ २०० मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [झुणि] । ध्वनि । त्वथ्वद्वध्वां चछजझाः क्वचित् । ध्वनिविष्वचोरुः ॥ [कण्णडइ पइट्ठ] । कर्णे प्रविष्टा । [तहो ] । तद् । ङस् ॥ [विरहहो नासंतअहो ] । विरहस्य नश्यतः । स्वराणां० - दीर्घः ॥ [धूलडिआ] । धूलि । योगजाश्चैषामिति डडअश्च । अस्येदे इत्यनेन अकारे परे डडान्त्याकारस्य इः । ततो अनेनाऽन्त्याकारस्य डाः ॥ ४.४३२ ।। अस्येदे ॥ ४.४३३ ॥ युष्मदादेरीयस्य डारः ॥ ४.४३४ ॥ [संदेसएं] । सन्देश । अडड० - अः ॥ [ तुहारेण] । युष्मद् । ङस् । तवाऽयं, दोरीयः । तइतुतेतुम्हंतुहतुहं इति ङसा सह तुहादेशः । अनेन ईयस्य डारः ॥ [जं] । यत् । अव्ययं संस्कृतसिद्धम् । वा स्वरे मश्च बाहुलकाद् दस्य म् ॥ [संगहो ] । सङ्ग । उसः सुहोस्सवः ॥ मिलिज्जइ । मिलत् श्लेषणे । ईअइज्जौ० ॥ [सडणंतरि]। स्वप्नान्तरे । सर्वत्र लवरा० । स्वपावुच्च । स्वप्ने नात् - इः । कगचज० - पलुक् ॥ [पिए पाणिएण] । पीतेन पानीयेन । पानीयादिष्वत् ॥ [पिअ पिआस किं] । हे प्रिय ! पिपासा किं ॥ छिज्जइ । छोंच् छेदने । ईअइज्जौ क्यस्य । स्वराणां० - इः ॥ ४.४३४ ॥ अतो.त्तुलः ॥ ४.४३५ ॥ त्रस्य उत्तहे ॥ ४.४३६ ॥ [वारि] । द्वार । कगटड० - दलुक् । ङिनेच्च ।। १. संदेसें - ता.मु.। Page #215 -------------------------------------------------------------------------- ________________ सूत्रम्-४३३-४३८] प्राकृतप्रबोधः २०१ [घरि ] । गृह । गृहस्य घरोऽपतौ ॥ [लच्छि] । लक्ष्मी । अधो मन० । छोऽक्ष्यादौ । स्यादौ दी० ॥ [विसंठुल] । विशंस्थुला । शषोः सः । ठोऽस्थिविसंस्थुले । स्यादौ दी० ॥ ठाइ । स्थष्ठाथक्क० ॥ ४.४३६ ॥ त्व-तलोः प्पणः ॥ ४.४३७ ॥ तव्यस्य इएव्वउं-एव्वउं-एवा ॥ ४.४३८ ॥ [ एउ] । एतद् । अम् । लुक् । स्यमोरस्योत् ॥ गृण्हेप्पिणु । ग्रहेः गृण्हः ॥ [ ] । यद् । यत्तदः स्यमोधंत्रं ।। [मइं] | मया । टाड्यमा मई ॥ [जइ प्रिउ] । यदि प्रियः ॥ उव्वारिज्जइ । वृग् उत्पूर्वः । णिग् । वृद्धिः । ते → इच् । क्य । ईअइज्जौ० ॥ [महं करिएव्वउं किं पि ण] । मम कर्तव्यं किमपि न ॥ [वि] । अपिरेवार्थे मन्तव्यम् ॥ [पर] । परम् । एवंपरंसमंध्रवं० ॥ [दिज्जइ] । दीयते ॥ कस्याऽपि मोचनहेतोः किमप्यर्थं प्रति सखीभिरभ्यर्थ्यमानाया नायिकाया उक्तिरियम् ।। [ देसुच्चाडणु] । देशोच्चाटनम् । टो डः । [सिहिकढणु] | शिखिक(क्व)थनम् । क्वथवर्द्धा ढः ।। [घणकुट्टणु] । घनकुट्टनम् । [जं लोइ] । यत् लोके ॥ १. विसंस्थुला - ख. । २. ध्रुवं सिद्धम् । वेन सह स्वराणां स्वरा - अनुस्वारः - ताटि.। Page #216 -------------------------------------------------------------------------- ________________ २०२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [ मंजिट्ठए] । मञ्जिष्ठा । कगटडतदप० - षलुक् । टा । ट ए । स्यादौ दी० ॥ [अइरत्तिए] । अतिरक्त । अजातेः पुंसः - ङी । स्यादौ दी० ॥ सोएवा । स्वप् । तव्य । स्वपावुच्च - ओ ॥ [ पर ] । परम् । एवंपरंसमंध्रुवं० ॥ [वारिआ] । वारितम् ॥ [ पुष्फवईहिं] । पुष्पवती । भिस् । भिस्सुपोर्हि ।। [समाणु] । समम् । एवंपरंसमंध्रुवंमामनाक० - समाणु ॥ जग्गेवा । जागृक् । जाग्रेजग्गः । तव्य । अनेन एवादेशः ।। ४.४३८ । क्त्व इ-इउ-इवि-अवयः ॥ ४.४३९ ॥ [हिअडा] । हृदय ॥ [जइ वेरिई ] । यदि वैरिन् । अडड० - अ: । स्वराणां स्वराः - इ । जस् । लुक् ॥ [ तो] । ततस् । ततस्तदोस्तो ॥ [किं अब्भि ] । किमभ्रे । ङिनेच्च ॥ चडाहुं । आरुहेश्चडवलग्गौ । मस् । बहुत्वे हुँ । व्यञ्जनाद० । स्वराणां स्व० - आ ॥ [अम्हाहिं] । अस्मद् । आम् । अम्हहं भ्यसाम्भ्याम् । स्वराणां० - आत्वम् इत्वं च ॥ [बे] । द्वि । औ । द्विवचनस्य बहुवचनम् - जस् । टेर्दोवे ॥ [हत्थडा जइ पुणु मारि ] । हस्तौ यदि पुनर्मारियत्वा ।। [मराहुं] । म्रियामहे । बहुत्वे हुँ ॥ [रक्खइ सा विसहारिणी ] । रक्षति सा विषहारिणी । पानीयहारिका ॥ [ते कर चुंबिवि जीउ] । तौ करौ चुम्बित्वा जीवितम् । यावत्तावज्जीवितावर्तमानावटेति विलुक् ॥ १. वेरिअ - ता.मु. । २. बे - मु. । Page #217 -------------------------------------------------------------------------- ________________ सूत्रम्-४३९-४४१] प्राकृतप्रबोधः [ पडिबिंबिअमुंजालु ] । प्रतिबिम्बितं (त) मुञ्जालम् । प्रत्यादौ डः ॥ [ जलु जेहिं ] । जलं यद्भ्याम् ॥ अडोहिउ | अवगाहेस्तक्ष्यादित्वादडोहः । नं पूर्वः । क्त्वा । अनेन इउ || [ पीउ ] । पीतम् ॥ [ बाह]। बाहु । स्वराणां० विछोडवि । छुटण् छेदने । टो डः ॥ जाहि । यांक् । हि । मध्यत्रयस्याऽऽद्यस्य हिः ॥ [ तुहुं हउं ] । त्वम् अहम् || [तेवँइ ]' । तथापि । कथंतथायथां थादेरेमे० । अपिरेवार्थे ॥ अत्वम् । अम् । लुक् ॥ [ को दो ] । को दोषः ॥ [ हिअयट्ठिउ ] | हृदयस्थितः । स्वराणां । स्थष्ठा० ॥ [ जइ ] । यदि ॥ नीसरह । गतौ निर्पूर्वः । सिव् । मध्यत्रयस्य० लुकि निर: दीर्घः ॥ जाउं । ज्ञो जाणणौ । मिव् । अन्त्यत्रयस्याऽऽद्यस्य उं ॥ [ मुंज सरोसु ] । हे मुञ्ज ! सरोषः ॥ ४.४३९ ॥ - = एप्येष्पिण्वेव्येविणवः ॥ ४.४४० ॥ जयस्सु । जगत् । ङे । चतुर्थ्याः षष्ठी ङस् । ङस: सुहोस्सवः ॥ लहहिं । लभ् । अन्ते । त्यादेराद्यत्रयस्य बहुत्वे हिं ॥ झाएविणु । ध्यागोर्झागौ ॥ तत्तस्सु । तत्त्व । अम् । क्वचिद् द्वितीयादेः - २०३ हिः । ऋवर्णस्याऽरः । व्यञ्जनाद० । ङस् ।। ४.४४० ॥ तुम एवमणाऽहमहिं च ॥ ४.४४१ ॥ [ देवं दुक्करु निअयधणु करण न तउ पडिहाइ ] । दातुं दुष्करं निजकधनं कर्तुं न तपः प्रतिभाति । प्रत्यादौ डः ॥ १. नङ् - ख. । २. प्यादय: ताटि । ३. अम् । लुक् । क्वचिद्० ग. । Page #218 -------------------------------------------------------------------------- ________________ २०४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [एम्वइ] । एवमेव । पश्चादेवमेवैवेदानीं० - एम्वइ ।। [सुहु भुंजणहं मणु] । सुखं भोक्तुं मनः ।। [ पर ] । परम् । एवंपरंसमंध्रुवं० ॥ [भुंजणहिं न जाइ] । भोक्तुं न याति ॥ [जेप्पि] । जेतुम् ॥ [चएप्पिणु] । त्यक्तुम् । त्योऽचैत्ये - चः ॥ [सयल धर] । सकलां धराम् ॥ [लेविणु] । लातुम् ॥ [तवु पालेवि] । तप: पालयितुम् ॥ [विणु] । विना । पुनर्विनः स्वार्थे डुः ॥ [संति ] । शान्ति । टा । एं चेदुतः । स्वराणां० - इं ॥ [तित्थेसरेण ] । तीर्थेश्वरेण ॥ [को] । कः । अतः सेझैः ॥ [ सक्कइ ] । शक्नोति । शकादीनां द्वित्वम् ।। [भुवणे वि] । भुवनेऽपि ॥ ४.४४१ ॥ गमेरेप्पिण्वेप्योरेलुंग् ॥ ४.४४२ ॥ [गंप्पिणु] । गत्वा ॥ [वाणारसिहिं] । वाराणस्याम् । करेणूवाराणस्यो रणोर्व्यत्ययः । डेहिं । स्यादौ दी० ॥ [नर अह] । नरा अथ । [उज्जेणिहिं] । उज्जयिनी । कगचजेति यलुक् । स्वराणां स्वरा इत्यकारे(रस्ये)कारेण सह एकारः ॥ १. जित्वा - ग. । २. त्यक्त्वा - ग. । ३. लात्वा - ग. । ४. पालयित्वा - ग. । ५. सन्तें - मु.। Page #219 -------------------------------------------------------------------------- ________________ प्राकृतप्रबोधः २०५ सूत्रम्-४४२-४४४] [गंपि] । गत्वा ॥ [मुआ] । मृताः ॥ परावहिं । आप्लृट् परापूर्वः । अन्ति । त्यादेराद्यत्रयस्य बहुत्वे हिं । व्यञ्जनाद० । पो वः॥ [ परमपउ] । परमपदम् ॥ [दिव्वंतरइं] । दिव्यान्तराणि । तीर्थान्तराणीत्यर्थः । क्लीबे जस्शसोरिं ॥ [म जंपि] । मा कथय । कथेर्वज्जरपज्जरोप्पाल० । हिस्वयोरिदुदेत् ॥ [गंग गमेप्पिणु जो मुअउं] । गङ्गां गत्वा यो मृतकः ॥ [जो सिवतित्थ गमेप्पि] । यः शिवतीर्थं गत्वा ॥ [कीलदि]। क्रीडति । डो लः ॥ [तिदसावासगउ सो जमलोउ] । त्रिदशावासगतः स यमलोकम् ।। [जिणेप्पि] । जित्वा । चिजिश्रुहुस्तुलूपूधूगां णो० ॥ ४.४४२ ॥ __ तृनोऽणअः ॥ ४.४४३ ॥ [हत्थि] । हस्तिन् । सि । लुक् । स्तस्य थोऽसमस्तस्तम्बे ।। [मारणउं] । मारयिता ॥ [लोउ बोल्लणउ] । लोकः कथयिता । कथेर्वज्जरपज्जरोप्पालपिसुणसंघबोल्ल० ॥ [पडहु] । पटहः ॥ [वज्जणउ] । वदिता । स्विदां ज्जः ॥ [सुणउ भसणउ] । शुनकः भषिता । भष भर्त्सने ॥ ४.४४३ ॥ इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः ॥ ४.४४४ ॥ [ मल्लजुज्झु] । मल्लयुद्धम् । युधिः । क्त । युधबुधगृधक्रुधसिधमुहां झः । कगचजेति तलुक् ॥ १. मुअइ - मु.। Page #220 -------------------------------------------------------------------------- ________________ २०६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [रविअथवणि] । रविअस्तमयने । स्तस्य थोऽसमस्त० । मोऽनुनासिको वो वा । कगचजेति यलुक् । स्वराणां स्व० - अकारेण सह अकारः ॥ [कंठि विअण्णु] । कण्ठे वितीर्णम् । स्वराणां स्व० - अः ॥ [न छिण्णु] । न छिन्नम् ॥ [चक्के खंडु] । चक्रेण खण्डम् ॥ [मुणालिअहे] । मृणालिकायाः । स्वराणां० - उ: । ङस्ङस्योर्हे । स्यादौ दी० ॥ [नउ जीवग्गलु] । इव जीवार्गला ।। [दिण्णु] । दत्ता । स्वराणां० - इः । पञ्चाशत्पञ्चदशदत्ते - णः ॥ [वलयावलि-निवडण-भएण] | वलयावलिनिपतनभयेन । [धण उद्धब्भुअ] । नायिका ऊर्ध्वभुजा । सेवादौ वा प्राप्तौ द्वितीयतुर्ययोरुपरि० ॥ [जाइ] । याति ॥ [वल्लहविरहमहादहहो ] । वल्लभविरहमहाहृदस्य । हूदे हदोः । ङसः सुहोस्सवः ॥ [ थाह] । स्ताघम् । स्तस्य थोऽसमस्तस्तम्बे । खघथधभाम् ॥ गवेसइ । गवेषण मार्गणे । प्राकृतत्वान्न णिच् । तिव् → इच् । व्यञ्जनाद० ॥ [पेक्खेविणु मुहु जिणवरहो ] । प्रेक्ष्य मुखं जिनवरस्य ॥ [दीहरनयण सलोणु] । दीर्घनयनं सलवणम् । खघथधभाम् - हः । रो दीर्घात् - र प्रत्ययः । न वा मयूखलवणचतुर्थचतुर्गुण० - ओ ॥ [नावइ गुरुमच्छरभरिउ] । इव गुरुमत्सरभृतम् । भृग् । क्तः । ऋवर्णस्याऽरः । व्यञ्जनाद०। स्वराणां० - इ॥ [जलणि पवीसइ] । ज्वलने प्रविशति । स्वराणां स्व० - ईः ।। [लोणु] । लवणम् ॥ [चंपयकुसुमहो] । चम्पककुसुमस्य । १. अत्थमणि - मु. । २. विइण्णु - मु. । Page #221 -------------------------------------------------------------------------- ________________ सूत्रम्-४४४-४४५] प्राकृतप्रबोधः २०७ [ मज्झि] । मध्ये । साध्वसध्यह्यां झः ॥ [सहि भसलु] । सखि ! भ्रमरः । भ्रमरे सो वा । हरिद्रादौ लः ॥ [पइट्ठउ] । प्रविष्टः ॥ [ सोहइ इंदनीलु जणि कणइ] । शोभते इन्द्रनील इव कनके । [बइट्टर] । उपविष्टः ॥ ४.४४४ ॥ लिङ्गमतन्त्रम् ॥ ४.४४५ ॥ [अब्भा लग्गा] । अभ्राणि लग्नानि ।। [डुंगरिहिं] । पर्वत । शीघ्रादीनां० - डोंगरः । सुप् । भिस्सुपोहिँ । स्वराणां० ॥ [पहिउ] । पथिकः ॥ [रडंतउ] । रटन् । रट परिभाषणे । शत्रानशः - न्त । अडड० - अः ॥ [जाइ] । याति ॥ [जो एहा ] । य ईदृशः । यादृक्तादृक्कीदृ[शीदृ]शां दादेर्डेहः । स्यादौ दीर्घ० ॥ [गिरिगिलणमणु] । गिरिगिलनमनाः ॥ [सो किं] । स किम् ॥ [धणहे ] । नायिकायाः । ङस्ङस्योर्हे ।। धणाइ । धनमिच्छति, क्यन् । क्षुत्तृड्गद्धेऽशनायोदन्यधनायम् । तिव् → इच । कगचजेति यलुक् । स्वराणां० - इचा सह यकार-अकारस्य इः ॥ तां न रक्षतीति भावः ॥ [पाइ विलग्गी ] । पादे विलग्न । अजातेः पुंसः - ङीः । लुगित्यलुक् ॥ अंतडी । अन्त्र । वाधो रो लुक् । अडड० । स्त्रियां तदन्ताड्डीः ॥ [सिरु ] । शिरः ॥ ल्हसिअर्ड । स्रंसेर्व्हसडिभौ । क्त। व्यञ्जनाद० । स्वराणां० - इः । स्वार्थे० - कः । कान्तस्यात उं०॥ १. ल्हसिउं - मु.। Page #222 -------------------------------------------------------------------------- ________________ २०८ मलधारि - श्रीनरचन्द्रसूरि - विरचितः | | ष्कस्कयोर्नाम्नि ॥ [ कंतस्सु ] । कान्तस्य ॥ [ सिरि ] । शिरसि ॥ चडिआ । आरुहेश्चडविलग्गौ । क्तः ॥ ख । ङि । क्वचिद् द्वितीयादेः [ तो ] । तदा । ततस्तदोस्तोः ॥ [वि] । अपि ॥ [ कटारइ ] । क्षुरिका । शीघ्रादीनां ० [ हत्थडउ ] । हस्तः ॥ [ बलि ] । बलिः ॥ [ किज्जउं] । क्रिये । अन्त्यत्रस्याऽऽद्यस्य उं । ईअइज्जौ क्यस्य । स्वराणां स्व० ऋकारस्येकारेण सह इः ॥ - [पाद:-४ ङस् । ङसः कटार । अडड० अ । ङिनेच्च ॥ खंति । खादृ भक्षणे । अन्तिन्ति । खादधावोर्लुक् । स्वराणां ० ह्रस्वः ॥ [ प्फलई ] । फलानि । सेवादौ वा प्रातौ द्वितीयतुर्ययो० । क्लीबे जस्सोरिं ॥ [ पुणु ] । पुनः ॥ [ डालई ] । शाखा । शीघ्रादीनां - डाल० ॥ मोडंति । मुट प्रमर्दने । अन्ति । टो ड: ॥ [ तो वि महद्दुम ] | तदाऽपि महाद्रुमाः ॥ [ सउणाहं]। शकुनानाम् । आमो हं || अवराहिउ । अपराध्यते अपराद्धम् । भावे क्तः । व्यञ्जनाद० । स्वराणां स्वरा० [ न करंति ] । न कुर्वन्ति ॥ ४.४४५ ॥ इः ॥ Page #223 -------------------------------------------------------------------------- ________________ सूत्रम्-४४६-४४७] प्राकृतप्रबोधः २०९ शौरसेनीवत् ॥ ४.४४६ ॥ [सीसि] । शीर्षे । ङिनेच्च ।। [ सेहरु ] । शेखर ॥ [खणु] । क्षणम् ॥ [विणिम्मविदु] । विनिर्मापितम् । तो दोऽनादौ शौरसेन्यामयुक्तस्येति दः ॥ [खणु कंठि पालंबु किदु रदिए] । क्षणं कण्ठे प्रालम्बः कृतं(तः ?) रत्या । ट ए ॥ [विहिदु खणु मुंडमालिए] । विहित(तं ?) क्षणं मुण्डमालिकायाम् । ङिनेच्च - ए ॥ [जं] । यत् । सि । क्लीबे स्वरान् म् से: । मोऽनुस्वारः ॥ [पणएण तं] । प्रणयेन तत् ॥ [नमहु] । नमत । बहुत्वे हुः ॥ [कुसुमदामकोदंडु] । कुसुमदामकोदण्ड ।। [कामहो ] । कामस्य । उसः सुहोस्सवः ॥ ४.४४६ ॥ व्यत्ययश्च ॥ ४.४४७ ॥ [शदमानुशमंशभालके] । शतमानुषमांसभारके । तो दोऽनादौ० । शषोः सः । रसोर्लशौ । मांसादिष्वनुस्वारे - ह्रस्वः । सि । अत एत् सौ पुंसि० । अन्त्यव्यञ्जनस्य - सिलुक् ॥ [कुंभशहश्र] । कुम्भसहस्र । सि । अन्त्यव्यं० - लुक् ।। [वशाहे ] । वसा । ङस्ङस्योर्हे ॥ [संचिदे] । सञ्चित । अत एत् सौ० ॥ [पेच्छइ ] । दृशो नियच्छपेच्छा० ॥ सोहीअ । शृंट् । तिव् । सीहीहीअ भूतार्थस्य । युवर्णस्य गुणः ॥ [एस] । एतद् । सि । तदश्च तः सोऽक्लीबे ।। ४.४४७ ॥ Page #224 -------------------------------------------------------------------------- ________________ 210 मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ शेषं संस्कृतवत् सिद्धम् // 4.448 // [हेटुट्ठियसूरनिवारणाय] / अधःस्थितसूरनिवारण / अधसो हेट्ठ / स्थष्ठाथक्कचिट्ठनिरप्पाः / स्वरादनतो वा - अ / क्ते - इः / लुगित्याकारस्य लुक् / डेङस्योर्यातौ / अत आः स्यादौ // उरे, उरम्मि / अन्त्यव्यञ्जनस्येति सलुकि डेम्मि डेः // 4.448 // // इति श्रीमलधारिशिष्य-पण्डितनरचन्द्रविरचिते प्राकृतप्रबोधे चतुर्थः पादः // नानाविधैर्विधुरितां विबुधैः स्वबुद्ध्या, तां रूपसिद्धिमखिलामवलोक्य शिष्यैः / अभ्यर्थितो मुनिरनुज्झितसम्प्रदायमारम्भमेनमकरोन्नरचन्द्रनामा // ' ' ' 1. विधुरितं - क. ख. / विधुरतां - ग. / 2. ज्झितसंखितं शास्त्रं (?) - ग. / 3. नास्तीयं पङ्क्तिः ग. प्रतौ /