________________
१०६
मलधारि - श्रीनरचन्द्रसूरि - विरचितः अइवाएज्जा । अतिपातयामं । णेरदेदा० अ: । ज्जाज्जे अइवायावज्जा । णेरदेदा० आवे ।। ३.१७७ ।।
मध्ये च स्वरान्ताद् वा ॥ ३.१७८ ॥
होज्जस्सं । मे: स्सं ॥ ३.१७८ ॥
शत्रानशः ॥ ३.१८१ ॥ ई च स्त्रियाम् ॥ ३.१८२ ॥
क्रियातिपत्तेः ॥ ३.१७९ ॥
[ वण्णणिज्जो ] । वर्णनीय । वोत्तरीयानीयतीयकृद्ये ज्जः ॥ ३.१७९ ॥ न्त - माणौ ॥ ३.१८० ॥
अत्र स्थानित्वपरिभाषाया अनित्यत्वाश्रयणाद् न्तादेशे स्याद्युत्पत्तिः ॥ इ [स] । प्यादय इति सि अव्ययम् ॥
निवेसंतो । विशंत् । णिग् । क्रियातिपत्ति स्यस् । णेरदेदा० सहंतो । षहिं । स्यथास् । व्यञ्जनाद० ।।
तो । तद् । ङसि । तदो डोः ॥ ३.१८० ॥
-
事事事
त्वम् ॥
१. अतिपातयति - क.ख. । २. सोच्छादय ( ? ) इति सि - ग. ।
॥ इति मलधारि श्रीशिष्य - नरचन्द्रविरचिते प्राकृतप्रबोधे
तृतीयः पादः ॥
अत्वम् ॥
[पाद:- ३