Book Title: Vikram Pushpanjali
Author(s): Kalidas Mahakavi
Publisher: ZZZ Unknown
View full book text
________________
उपायनपर्व का एक अध्ययन
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः । नाराचानधनाराचा शस्त्राणि विविधानि च ॥ ३० ॥ एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः । प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥ ३१ ॥
श्रध्याय ४८८
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ । यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् ॥ १ ॥ मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् । ये ते कीचकवेणूनां छायां रम्यामुपासते ॥ २ ॥ खशा* एकाशना ज्योहाः प्रदरा दीर्घवेणवः ।
- पशुपाश्च कुणिन्दाश्च तङ्गणा परतङ्गणाः ॥ ३ ॥ ते वै पिपीलिक नाम वरदत्तं पिपीलिकैः । जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥ ४ ॥ कृष्णाल्लँलामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् । हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु || || ५ | उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यम्बुभिः । उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥ ६॥ पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः । श्रजातशत्रनृपतेर्द्वारि तिष्ठन्ति वारिताः ॥ ७ ॥ ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः । वारिषेण समुद्रान्तेषु लोहित्यमभितश्च ये । फलमूलाशना ये च किराताश्चर्मवाससः ॥ ८ ॥
* खसाः; खशाः ।
+ ह्यर्हाः; ह्यूवोहाः; त्र्येोहाः ।
+ पशुपा के स्थान पर पारा भी पाठ है ।
8 उद्घृतं यत् ।
॥ मधु ।
कारूषे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१९१
www.umaragyanbhandar.com

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250