SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ उपायनपर्व का एक अध्ययन विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः । नाराचानधनाराचा शस्त्राणि विविधानि च ॥ ३० ॥ एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः । प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥ ३१ ॥ श्रध्याय ४८८ दायं तु तस्मै विविधं शृणु मे गदतोऽनघ । यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् ॥ १ ॥ मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् । ये ते कीचकवेणूनां छायां रम्यामुपासते ॥ २ ॥ खशा* एकाशना ज्योहाः प्रदरा दीर्घवेणवः । - पशुपाश्च कुणिन्दाश्च तङ्गणा परतङ्गणाः ॥ ३ ॥ ते वै पिपीलिक नाम वरदत्तं पिपीलिकैः । जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥ ४ ॥ कृष्णाल्लँलामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् । हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु || || ५ | उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यम्बुभिः । उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥ ६॥ पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः । श्रजातशत्रनृपतेर्द्वारि तिष्ठन्ति वारिताः ॥ ७ ॥ ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः । वारिषेण समुद्रान्तेषु लोहित्यमभितश्च ये । फलमूलाशना ये च किराताश्चर्मवाससः ॥ ८ ॥ * खसाः; खशाः । + ह्यर्हाः; ह्यूवोहाः; त्र्येोहाः । + पशुपा के स्थान पर पारा भी पाठ है । 8 उद्घृतं यत् । ॥ मधु । कारूषे । Shree Sudharmaswami Gyanbhandar-Umara, Surat १९१ www.umaragyanbhandar.com
SR No.035307
Book TitleVikram Pushpanjali
Original Sutra AuthorN/A
AuthorKalidas Mahakavi
PublisherZZZ Unknown
Publication Year1944
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy