________________
उपायनपर्व का एक अध्ययन
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः । नाराचानधनाराचा शस्त्राणि विविधानि च ॥ ३० ॥ एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः । प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥ ३१ ॥
श्रध्याय ४८८
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ । यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् ॥ १ ॥ मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् । ये ते कीचकवेणूनां छायां रम्यामुपासते ॥ २ ॥ खशा* एकाशना ज्योहाः प्रदरा दीर्घवेणवः ।
- पशुपाश्च कुणिन्दाश्च तङ्गणा परतङ्गणाः ॥ ३ ॥ ते वै पिपीलिक नाम वरदत्तं पिपीलिकैः । जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥ ४ ॥ कृष्णाल्लँलामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् । हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु || || ५ | उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यम्बुभिः । उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥ ६॥ पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः । श्रजातशत्रनृपतेर्द्वारि तिष्ठन्ति वारिताः ॥ ७ ॥ ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः । वारिषेण समुद्रान्तेषु लोहित्यमभितश्च ये । फलमूलाशना ये च किराताश्चर्मवाससः ॥ ८ ॥
* खसाः; खशाः ।
+ ह्यर्हाः; ह्यूवोहाः; त्र्येोहाः ।
+ पशुपा के स्थान पर पारा भी पाठ है ।
8 उद्घृतं यत् ।
॥ मधु ।
कारूषे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१९१
www.umaragyanbhandar.com