________________
१९२
नागरीप्रचारिणी पत्रिका
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च । · चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥ ९ ॥ कैरातिकानामयुतं दासीनां च विशाम्पते । हृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ।। १० ।। निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्। बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥ ११ ॥ काव्या दरदा दार्वाः शूराः वैयमकास्तथा । औदुम्बरा । दुर्विभागाः पारदा वाह्लिकैः सह ॥ १२ ॥ काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः । शिवित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥ १३ ॥ श्रष्ठाः कौकुरास्ता वस्त्रपाः पह्नवैः सह । वसातयः समौलेयाः सह क्षुद्रकमालवैः ।। १४ ।। शौण्डिकाः || कुक्कुराश्चैव शकाश्चैव विशांपते । अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ।। १५ ।। सुजातयः श्र ेणिमन्तः श्रेयांसः शस्त्रपाणयः ।
हा : क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥ १६ ॥ वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः । दुकूलं कौशिक चैव पत्रोर्णे प्रावरानपि ॥ १७ ॥ तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् । कृतकाराः सुवलयस्ततो द्वारमवाप्स्यथ || १८ ||
ईशादन्तान्हेमकान्पद्मवर्णान्कुथावृतान् ।
शैलाभान्नित्यमत्तांश्च श्रभितः काम्यकं सरः ॥ १९ ॥
* कांबोजा, क्रव्यादा, कैराताः, कावख्याः । औौडु बरा; कुटुचरा ।
+ च कुमाराश्च ।
8 पौरका का पाठांतर घोरका भी है।
|| सोंडिकाः; पौंड्रिका: ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com