Book Title: Vikram Pushpanjali
Author(s): Kalidas Mahakavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 201
________________ २५ C Peter पर्व का एक अध्ययन दत्यैा दशशतान्कुञ्जरान्कवचावृतान् । क्षमावत: कुलीनांश्च द्वारेण प्राविशंस्ततः ॥ २० ॥ एते चान्ये च बहवो गणा दिग्भ्यः समागताः । श्रन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥ २१ ॥ राजा चित्ररथो नाम गन्धर्वो वासवानुगः । शतानि चत्वार्यददद्वयानां वातरंहसाम् ॥ २२ ॥ तु प्रमुदितो गन्धर्वो वाजिनां शतम् । श्राम्रपत्र सवर्णानामददद्धेममालिनाम् || २३ || कृती च राजा कौरव्य शूकराणां विशांपते । अददद् गजरत्नानां शतानि सुबहून्यपि ॥ २४ ॥ पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् | अश्वानां च सहस्रे द्व े राजन्काञ्चनमालिनाम् ॥ २६ ॥ जवसत्त्वोपपन्नानां वयःस्थानां नराधिप । बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥ २७ ॥ यज्ञसेनेन दासीनां सहस्राणि चतुर्दश । 'दासानामयुतं चैव सदाराणां विशांपते ॥ २८ ॥ गजयुक्ता महाराज रथाः षड्विंशतिस्तथा । राज्य' च कृत्स्नं पार्थेभ्यो यज्ञार्थ वै निवेदितम् ॥ २९ ॥ समुद्रसारं वैड्र्य' मुक्ताः शङ्खास्तथैव च । शतशश्च कथांस्तत्र सिंहलाः समुपाहरन् ॥ ३० ॥ संवृता मणिचारैस्तु श्यामास्ताम्रान्तलोचनाः । तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥ ३१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १९३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250