Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसंतराजशाकुनसारांशानुक्रमणिका। २६८ ५ १०! प्रसादः विषयाः पत्र पं० श्लो० विषयाः पत्र पं० श्लो. काकभेदेनशुभाशुभं २६७ ३ ६ | वायव्येऽध्वगश्चौरसंग उत्तरेद्रव्याविप्रादिभेदेनोत्तरभेदः दिलाभः २७४ १ ३० वर्णभेदेनफलप्राप्त्यवधिः २६८ १ ८ । ईशानेऋक्षशब्देनचौराग्नित्रासः काकस्यशांतादिभेदेनशुभाशुभं २६८ ३ सुस्वरेसभार्यगुर्वागमः ९! २५४ ३ ३१ खेद्वितीयप्रहरेकाकशब्देननृपदिनरात्रिभेदेनशुभाशुभं शांतस्थितदीप्तमुखशब्देनशुभा पूर्वेतृतीयपहरेदीप्तशब्देवृष्टिःकाके शुभम् ११ प्रसन्नेसिद्धिः दीप्ताभिमुखशांताभिमुखकाकेशु | आग्नेय्यांकाकविरुद्धशब्देऽग्न्यादि भाशुभम् २६९ १ १२, भयंसुशब्देनजयः सूर्योदयेपूर्वेसुस्थानस्थितस्य | दक्षिणेकाकशब्देशीघ्ररोगादिशुभा मधुरशब्देनशुभं . २६९ ३ १३, शुभं प्रभाते अग्निकोणस्थितशब्देनशुभं २६९ ५ १४ | नैर्ऋत्यांशब्देनमेघागमोयात्रायाम प्रभातेदक्षिणस्यांकुशब्देनदुःखं शुभम् मधुरस्वेरणशुभं २६९ ७ १५ पश्चिमशब्देननष्टद्रव्यलाभ: २७६ १ ३७ प्रभातेनैर्ऋत्यांकूरशब्देदंड: वायव्यशब्देनशुभाशुभं २७० १ २७६ ३ ३० प्रातःपश्चिमेशब्देनजलागमः उत्तरशब्देनशुभं २७६ ५ ३९ स्त्रियाकलहः २७० ३ ऐशान्येशब्देनशुभाशुभं २७६ ७ बायव्यकोणशब्देनशुभाशुभम् १८ पूर्वेचतुर्थप्रहरेशन्देनरोगादिभयं २७७ २ उत्तरेसशब्दकाकदर्शनेनाशुभं २७० ७ दक्षिणरवेशुभाशुभंनैत्यामभीष्टईशानशब्देनन्याधिः . २७० १ २० सिद्धिः २७७ ४ ४२ खेमधुरशब्देनवांछित २७१ ३ २१ पश्चिमेशुभं पूर्वस्यांप्रथमेयामे सुशब्दःकाक: वायव्येयोषिदाप्तिः २७८१ ४४ "चिंतितकार्यवक्ति २२ | उत्तरशब्देनशुभाशुभम् २७८ ३ ४५ प्रथमेयामेअग्निकोणेवादक्षिण | ऐशान्यशब्देनशुभम् २७८ ५ ४६ बलिभुग्विरावःस्त्रीलाभदः २७२ १ २३ / दिशानुक्रमेणवीप्तशांतशब्दाच्छु नैऋत्यांशब्देयोषिदाप्तिःप्रतीच्या भाशुभम् विरुतैःअंबुवृष्टिः २७२ ३ २४ दीप्तशांतस्थितशब्देनशुभा० २७९ ३ बायव्यकोणशब्देशुचिसंगतिः दप्तिस्थितरूक्षशब्देनाशुभं २७९ ५ ४९ उत्तरस्यांशुभाशुभं २७२ ५ २५ शांतमुखदीप्तस्थितौअतितुच्छफईशानशब्देनसुजनसंगःखेसन्माना लम् २७९ ७ ५० दिसंपत् २७२ ७ २६ शांतादिक्षुरवस्थितनशुभाशुभं २८० १ ५१ पूर्वेद्वितीयप्रहरेपथिचौरभयं २७३ २ २७ काफचेष्टाशब्देनशकुनज्ञानम् २८० ३ ५२ आग्नेय्यांशब्देनकलहप्रयाणादि आगतं याम्येचमहद्भयं २७३ ४ २८ नैर्ऋत्यांप्राणभयं स्न्यादिलाभः काकालयप्रकरणम् । पश्चिमप्रबलामिः २५३ ६ २९ / काकालयशकुनमा २८० ६ ५३ २७० ५ २७१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 596