Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra ( १४ ) विषया: मृत्युं तुर्थयामेश तामंगलदीप्तागृहहानिंव० २२८ प्रातः वायव्ये मधुरस्वराअत्यागमागमं दीप्ता शुभवति द्वितीयया शांतास्त्री समागमं २२८ दीप्तात्री कलहंंवा के शांता तृतीययामेरुजं दीप्तामृत्युं व० २२८ शांता तुर्ययामेस्त्रियाः परपुरुषप्रा नांकीमासमागमं व० उत्तरेमधुरस्वरालाभदादीप्ता ऽर्थनाशवत शांताद्वितीययामेवत्रलाभंदीतावस्त्रनाशंव ० शांता तृतीया मे प्रधानलाभं दीप्ताहानिंवक्ति शांता तुर्ययामेभुजंगादिभयंदीतामरणवक्ति ईशानेशांताभयं दीप्तापरच कंव० शांताद्वीतीययामे कन्यालाभं दीप्ता कलव ० शांता तृतीययामेकन्याप्राप्तिदी प्ता कन्या क्लेशक्ति शांतातुरीययामेरुजंदीप्ता महाव्या धिवक्त खशांतालाभ्रं दीप्तास्वामिरुजं० द्वितीययामे लाभदादी तानेष्टा तृतीयया मे लाभकरी दीप्ताहा निकरी शांतातुर्ययामेचौरभयं दीप्ता राजभयं वक्ति द्विपदेषुविहंगमानांशकुनान्याह विहंगम प्रार्थना विहंगार्चनशकुनं हंसदर्शनशब्दाभ्यां सर्वसिद्धिर्ना - श्रवणाच्छुभं च ai राजशाकुनसाराशानुक्रमणिका । पत्र पं० वो० | विषया: २२७ ७ २२ हंसशब्दभेदेनफलविचारः १ २३ २२८ २ २४ २२८ ७ २७ २२९ www.kobatirth.org २२९ १ २८ २२९ ૪ २५ ५ २६ २२९ ६ ३१ २२९ ७ ३२ २३१ २ २९ २३० १ ३३ अष्टमी वर्गः । ४ ३० २३० २ ३४ २३० ૪ ३५ २३० ५ ३६ २३० ७ ३७ २३१ २३१ २३२ २३१ २ ३९ १ ३८ ६ .. १ २ १ ३ २३२ ३ वामांघ्रिणास्थितोबकः धन दर्यादिशुभवति Acharya Shri Kailassagarsuri Gyanmandir शकुनं लोकद्वयेनश्येन शकुनं फेट कुन शवलिकाशकुनं पंचश्वोकैकशकुनं श्लोकत्रयेण कपोत शकुनं पुष्पभूषी शकुनं पारावतशकुनं गोवत्स शकुन श्लोकद्वयेन लट्वाशकुनं श्री कर्णशकुनं ४ फेंचदहियकशकुनं For Private And Personal Use Only पत्र पं० ० त्रस्तasaौरभयं विशंक: स्त्रीरलाभवति चक्रवाकयुगल दर्शनशब्दे समृद्धि दुष्टात् सारसद्वंद्वविलोकनेनवांछासिद्धिः पृष्ठेन देन ग्रहएव अभीष्टं सारसवामादिशब्देषुस्त्रीधनादिलाभ: सारसयुगलशब्दः शीघ्रधनद स्तद्वत्कौंच शकुनाः कगत्यादितः शुभाशुभं टिट्टिभशब्दादिशुभाशुभम् कारंडव शब्दादिशुभाशुभं श्लोकद्वये शुकशब्दादिशुभाशुभं श्लोकद्वयेनसारिकापृष्ठवा मादिफलं चकोर शब्द नामग्रहणे शुभाशुभं भासपक्षिशुभाशुभं श्लोकद्वयेन श्लोकद्वये नमयूरशब्दादिशुभाशुभं दात्यूहसंकीर्तनादिशुभाशुभं षटूश्लोकैस्तित्तरकपिंजल शकुनः २४२ १/३ २४० ५ ૬૪૨ २४२ लाव केशकुनः वर्तिकाछिप्पिकाशकुनं २३२ ५ २३३ १ २३३ ३ २३४ १ २३४ ४ २३४ ६ २३४ ८ २३५ १ २३६ १ २३६ ५ २३७ १।३ २७१ ५ ६ ७/१ ७ ८ ९ १० ११ ~~X TN MEM १२ १३ १४ २३८ ५ १९ २३९ १३ २१ २३९ २४० २४ २५ ३० ६ ३१ १४३ १ ३२ २४३ ४ ३३ २.४४ ४ ३६ २४५ १ ३७ ३८ ४५ ४३ ४३ २४७ १/५ ४५ २४७ ९ ४६ २४८ २ ४७ २४८ ५ ४८ २४९ २२४ ४९. २४९ ८ ५१ २५० २ ५५

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 596