Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसंतराजशाकुनसारांशानुक्रमणिका । (१३) २१९ १ ३९७ | द्वितीययामे शांता अग्निपरिक्षयंदी विषयाः पत्र पं० श्लो० | विषयाः पत्र पं० श्लो. चौरसाधुप्रश्ने श्यामा शब्दंकृत्वा कृष्णिकाशब्दभेदः श्लोकद्वयेन ३२३६।१ २।३ दक्षिणाचेदिव्यासद्धिः २१७ ७ ३९२ | दुर्गाप्रथमयामे पूर्वे शांता भयचौरशुद्धौशब्दानंतरवामागमनं प्रदा २२४ २ ४ तदा चौरशुद्धिर्न २१८ १ ३९३ | द्वितीयप्रहरेशांतालाभप्रदा २२४ ४ ५ नृपमृगयायांवामादिताराशु तृतीयप्रहरेशांताअर्थप्रदा 'भाशुभा दीप्तस्वरा न फलदा २२४ ५ ६ प्रवेशेवामरवादक्षिणगमनानेष्टा २१८ ५ ३९५ | चतुर्थप्रहरे शांतानिश्चौरतां प्रवेशेशुभचेष्टादक्षिणखावा दीप्तासचौरतांचसूच० २२४ ७ ७ मगाश्रेष्ठा २१८ ७ ३९६ प्रवेशेश्यामाएकााधृता ३१६ | आग्नेय्यांप्रथमेयामेशांतास्वल्पाशुभादिनृपत्वदा मिः दीप्तस्वरापुरदाहः २२५ १, ८ श्यामादक्षिणगमनाशांतस्थानदा अप्राप्तवस्तुप्राप्तिः प्तस्वरामृत्युंचसूचयति २२५ २ ९ २१९ ३ ३९८ श्यामानुलोमाविद्यातडागादौशुभा २१९ ५ ३९९ तृतीयप्रहरेआग्नेय्यांशांताधनिनआप्रश्नेननिश्चयप्राप्तिरहितेन नप्राप्यते २१९ ७ ४०० ___ गमः प्रदीप्तायां याचकस्य २२५ ४ १० चतुर्थप्रहरे पत्रागमः वैराग्यायेनत्रिकालज्ञानंतदपिशकुनेन२२० १ ४०१ . रोगभयम् . २२५ ५ ११ शाकुनिकःस्वर्णपुष्पवती वंजानाति २२० ३ ४०२ याम्यां पोदकी प्रथमप्रहरेशांता लाभदादीप्तागोग्रहं शंसति २२५ वृत्तप्रकरणम् । द्वितीयप्रहरेशांतारुजं प्रदीप्ता इदानी प्रति प्रकरणवृत्तसंख्या २२० ८ १ धनक्षयं मृत्युंवा जल्पति २२६ प्रथमेद्वात्रिंशद्वत्तानिद्वितीये षोडश २२१ १ २ | तृतीय प्रहरे याम्यांराजप्रासादं तृतीयेपंचदशचतुर्थेषोडश २२१ २ ३ । दीप्तानृपादनक्षयमाख्याति २२६ पंचमेपंचविंशतिःषष्ठेपंचविंश० २२१ ४ ४ | तुर्ययामे कांचनरत्नानिदीप्तासप्तमे द्विसप्ततिः अष्टमेद्वादश २२१ ६ ५. स्वजनैः कलिं च दर्शयति २२६ ४ १५ नवमेऽष्ट दशमेविंशतिः २२१ ७ ६ नैत्रत्यांशांतस्वरेणपथिपीडनं एकादशेत्रयोविंशतिः द्वादशे दीप्तस्वरेमृत्युः २२६ ५ १६ विंशतिः २२१ ९ ७ द्वितीययामे चौराणां भयं दीप्तात्रयोदशेएकादशचतुर्दशेपंचदश २२२ १ ८ हानिकरी २२६ ५ १५ पंचदशेनव षोडशेद्वाविंशतिः २२२ २ ९ | तृतीययामे रोगादिवृद्धिर्दीप्तासप्तदशएकादश अष्टादशेसप्त. २२२ ४ १० स्वरैश्विररोगः एकोनविंशे सप्त विंशतिमेऽष्टा | तुर्ययामे चिरंवियुक्तागमो दीप्ता विंशतिः २२२ ५ ११ अक्षेमकरी पोदकीशब्द विंशतिप्रकरणानि | पश्चिमेशुभस्वरैर्दुर्गाजलागमं २२७ ४ वेदशतश्लोकाः दीप्तै लहानिं ब्रूते २० २२३ १ १२ द्वितीयेयामे धनं प्रदीप्तधूमितैःभूपालमततथ्यादिप्रकरणम् । __ स्वल्पलाभमाख्याति १२. ५ २१ दिकालमानात्समस्तंप्रकटम् २२३ ४ १ । तृतीययामेशांता आयुधक्षति २२७ १ १० २२७ २ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 596