Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयाः
वसंतराजशाकुनसारांशानुक्रमणिका । पत्र पं० श्लो० | विषयाः
पत्र पं० श्लो. क्षीरवृक्षेस्थितातदा प्रयातुर्महती
यस्मिन्भतारावामातस्मिन्नवृधनर्द्धिः १९६ १ ३१४ टिन
२०० ७ ३३१ उन्मूलितच्छिन्नादिवृक्षेषुतारोपवि
दक्षिणशब्दोधृतायदंशदीप्तसंमुखा टाफलहानिकी १९६ ३ ३१५ अंशः सवृष्टिरहितः २०१ १ ३३२ पुरतः अतिदूरंगत्वा पोदक्यह
श्यामायांऋक्षभुवं आसाद्य शुष्कश्यतां गताश्रेष्ठा संमुख
क्षारूढायांतदर्केविरलावृष्टिः २०१ ३ ३३३ मभ्युपेतानष्टा १९६ ५ ३१६ / पोदक्यावामशब्ददक्षिणागमेनपाथमनुव्रजित्वा निवृत्तमानस्य
वृष्टयवधिः
२०१ ५ ३३४ वितारा शुभा
१९६ ७ ३१७ | पोदकीवामेवारिशब्दावक्षिणा
___ गमनेनशांत स्थिताऽतिवृष्टिः .२०१ ७ ३३५ सतीपरीक्षाप्रकरणम् । | वारुणशब्दमुच्चरन् खगोव्योमविनराणां सुशीलानीगार्हस्थ्यं सफ
लोकनेन नीडविशति तदावृष्टिः २०२ १ ३३६ __लं दोषैस्तुनेष्टं
१९७ २ ३१८ / पोदकीदक्षिणादिभागेआद्यमध्यांस्त्रीषु सतीत्वसंदेहे पत्रेआलेख्य
त्यवृष्टिः
२०२ ३ ३३५ . तन्नामललाटेलिखेत् १९७ ४ ३१९ / पोदकीदीप्तस्वरे अनावृष्टिः २०२ ५३३८ शाकुनिकःपत्रमादाय तोरणेशकुनौ
| भूत्रितयाहिदुर्गावारिशब्देनकृतप्रपृच्छेद्वदध्वकिमियंसतीति १९७ | दक्षिणावर्षातीतावृष्टिः खगीआहारादिचेष्टायुक्तावामेस
शकुननिवृत्तौवामापोदको तदाबहुती दक्षिणेअसती १९८ १ ३२१ | वृष्टिविपरीतेनावृष्टिः २०३ १३४० वामशब्ददक्षिणागमाभ्यांसाध्वी
| पोदकीभूतृतयशब्दा वामातदा आविपरीतेकुलटा ३२२ तपतप्तापृथ्वी
२०३ ३ ३४१ दक्षिणपोदकीमैथुनेनकुलटावैप
विहंगमूत्रोद्यमेन दक्षिणेऽतिवृष्टिः २०३ ५ ३४२ रीत्येनसती
३२३ वृष्टिसमयेश्यामासुदेशमूत्रोद्यमेदक्षिणशब्दवामागमनेनस्वजन
न अतिवृष्टिः
२०३ ७ ३४३ व्यभिचारः
१९८ ७ ३२४ | कृष्णपक्षीविष्ठांविधायतारोभवेदृष्टिंकृष्णविहंगयुगवाममुपैति तदान
२०४ १ ३४४ • रस्यापवादः
१९९ १३२५ | श्यामाभूस्थानेसमानापत्यंप्रकटयति सौम्यरवपक्षिणौवामाइक्षिणौगतो
सतापापृथ्वी
२०४ ३ ३४५ तदासतो
१९९ ३ ३२६ / यस्यगृहस्य द्वारादिषु श्यामानी
___ डंतस्यनाशकरीवृष्टिः २०४ ५ ३४६ वृष्टिप्रकरणम् ।
गर्तायेविषयप्रसूतिसंख्याचलने
वृष्टिर्न: श्यामारुतेनवृष्टिप्रकरणमाह १९९ ७ ३२७ रेखादिभेदैस्तोरणविभागादशधा २०० १ ३२८
प्रासादशैलद्रुमकोटरे तुंगेषुनीड
विधानादतिवृष्टिः आर्द्रादिदशभानितोरणभूदलेषु
२०५ १ ३४८ सन्निवेश्यानि
२०० ३ ३२९ दशभानांमध्येयत्ररविस्तत्र
धान्यनिष्पत्तिप्रकरणम्। भागेताराबुपातः . २०० ५ ३३० | ब्रह्मपुत्रीरुते धान्यनिष्पत्तिमाह २०५ ३ ३४९
२०४ ७३४७
For Private And Personal Use Only
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 596