Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra (१०) विषयाः पुंस्त्री विहंगा नांवामदक्षिणगमनानुलोम्येनगर्भसंख्या पक्षिणांदक्षिणतोवामागमन मपत्यान्हति पोदकी दक्षिणागमादीप्तस्थितागर्भनाश: वामकृतशब्दो दक्षिणागमनः शुष्कवृक्षारूढो विहंगः सुतंहृति गाविधूयवर्चः विधाय वा कृतशात्रवृक्षारूढोजातस्य वि पत्तिदः पुंविहंगेनुलोमं दक्षिणेगत्वा चपलेस्थिते जातस्यभूरिभ्र मणम् पक्षिणि धूल्यांनिमज्यदामादक्षि सन्यासि मुख्या फलादिरहितवृक्षारूढे सराब्दे कृपण: दक्षिणगमने सुस्वरेविहंगे जात: चिरजीवी पक्षिणिवितत दक्षिण पुंखे शिशुनृपत्वम् विहंगी पूर्वोक्तनप्रयाति तदा शुभम् वसंतराजशाकुनसारांशानुक्रमणिका । पोदक्या गमनागमन निरूपणम् गमनागमनप्रश्न निरूपणम् ताराचलस्थिताचेदागमनं पोदकी वामाचे दूरादागमनं सशब्दा पोदकी दक्षिणा चेत्सध नागमनम् दक्षिणेविहंगो भार्या संगच्छेत् तदागंतुः स्वगृहे सौख्यं पृच्छकवामशब्दा पोदकी दक्षिणे सुगंधवृक्षारूढ(साधितकार्यः पांयोर्द्धमागे पत्र पं० श्लो० १८७ १८७ १८७ १८७ ૧૮૮ १८८ १८८ गमनागमनप्रकरणम् । १८९ १८९ www.kobatirth.org १ २८१ १८८ ७ २८८ १९० ३ २८२ १८९ १ २८९ १९१ १९१ १ २८५ ५ २८३ . पोदक्यन्यदेशगमने शुभाशुभं ८ २८४ दक्षिणेनश्यामादूरगमने शुभं निवृत्तौवामाशुभा ३ २८६ ५ २८७ १९० १ २९२ १९० ३ २९३ ३ २९० १९० ५ २९४ ५ २९१ ७ २९५ Acharya Shri Kailassagarsuri Gyanmandir १ २९६ विषयाः वामस्वरदक्षिणगतौ शुष्कत्रुक्षारूढा पांथोरोगातः वामशब्देन स्वदेशेतिरोहितेन पांथः कुशली दक्षिणशब्दावामप्रदीप्तस्थिता For Private And Personal Use Only १९१ ३ २९७ देवीउद्घृताभक्ष्यं गृहीत्वा दक्षिणे पत्र पं० श्लोο १९१ ७ २९९ यात्राप्रकरणम् । | पांथसमूहमा तुष्टादिकमाख्या यते अधिवासनेन विनापिपाथः शकुनंगृह्णातिसजांघिकनामधेयः दुर्जनादिसंगोवरं न कदाचित्शकुन मुलंघयेत् तन्नवरम् वामस्वरादक्षिण काय चेष्टाताराशांत स्थितायाः सर्वकार्य करा विपर्ययेण कार्यनाशिनी पांथसमूह्मात्रापुनः पुनर्योविचेष्टयते तद्वित्तव्ययजीवनाशी श्यामानुलोमाप्रथमं पश्चत्प्रतिलोमाअध्वगस्यष्ठयं वामशब्दा दक्षिणाश्रेष्ठा दक्षिणशब्दा वामगा अशुभा वामप्रदेशेवाऽपसव्ये समभूमिभा - क्रीडतिपक्षियुग्मं तदानराणांसिद्धिः १९२. १३०० १९२ ३ ३०१ १९२ १९३ १९३ १९३ १९४ १९४ ५ २९४ १९४ १९४ ३०२ २ ३०३ ४ ३०४ ६ ३०५ १ ३०६ ३ ३०७ ५ ३०८ ७ ३०९ वामदक्षिणतुल्यकालशोभनशब्द पक्षियुग्मं तोरणसंज्ञं श्रेष्टम् १९५ ३ ३११ गंतुर्भगवत्युद्घृतामातृतोपिभयंनपुन: दक्षिणा सिंहादिभयेप्यकुशलीस्यात् १९५ | तारादक्षिणेशांता अध्वगानां शुभा दक्षिणेदीतालाभक्षतिदा १९५ ५ ३१२ ७ ३१३ १९५ १३१०

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 596