________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंतराजशाकुनसारांशानुक्रमणिका ।
(१३)
२१९ १ ३९७ | द्वितीययामे शांता अग्निपरिक्षयंदी
विषयाः पत्र पं० श्लो० | विषयाः
पत्र पं० श्लो. चौरसाधुप्रश्ने श्यामा शब्दंकृत्वा
कृष्णिकाशब्दभेदः श्लोकद्वयेन ३२३६।१ २।३ दक्षिणाचेदिव्यासद्धिः २१७ ७ ३९२ | दुर्गाप्रथमयामे पूर्वे शांता भयचौरशुद्धौशब्दानंतरवामागमनं
प्रदा
२२४ २ ४ तदा चौरशुद्धिर्न २१८ १ ३९३ | द्वितीयप्रहरेशांतालाभप्रदा २२४ ४ ५ नृपमृगयायांवामादिताराशु
तृतीयप्रहरेशांताअर्थप्रदा 'भाशुभा
दीप्तस्वरा न फलदा २२४ ५ ६ प्रवेशेवामरवादक्षिणगमनानेष्टा २१८ ५ ३९५ | चतुर्थप्रहरे शांतानिश्चौरतां प्रवेशेशुभचेष्टादक्षिणखावा
दीप्तासचौरतांचसूच०
२२४ ७ ७ मगाश्रेष्ठा
२१८ ७ ३९६ प्रवेशेश्यामाएकााधृता
३१६ | आग्नेय्यांप्रथमेयामेशांतास्वल्पाशुभादिनृपत्वदा
मिः दीप्तस्वरापुरदाहः २२५ १, ८ श्यामादक्षिणगमनाशांतस्थानदा अप्राप्तवस्तुप्राप्तिः
प्तस्वरामृत्युंचसूचयति २२५ २ ९
२१९ ३ ३९८ श्यामानुलोमाविद्यातडागादौशुभा २१९ ५ ३९९
तृतीयप्रहरेआग्नेय्यांशांताधनिनआप्रश्नेननिश्चयप्राप्तिरहितेन नप्राप्यते २१९ ७ ४००
___ गमः प्रदीप्तायां याचकस्य २२५ ४ १०
चतुर्थप्रहरे पत्रागमः वैराग्यायेनत्रिकालज्ञानंतदपिशकुनेन२२० १ ४०१
.
रोगभयम् . २२५ ५ ११ शाकुनिकःस्वर्णपुष्पवती वंजानाति २२० ३ ४०२
याम्यां पोदकी प्रथमप्रहरेशांता
लाभदादीप्तागोग्रहं शंसति २२५ वृत्तप्रकरणम् ।
द्वितीयप्रहरेशांतारुजं प्रदीप्ता इदानी प्रति प्रकरणवृत्तसंख्या २२० ८ १ धनक्षयं मृत्युंवा जल्पति २२६ प्रथमेद्वात्रिंशद्वत्तानिद्वितीये षोडश २२१ १ २ | तृतीय प्रहरे याम्यांराजप्रासादं तृतीयेपंचदशचतुर्थेषोडश २२१ २ ३ । दीप्तानृपादनक्षयमाख्याति २२६ पंचमेपंचविंशतिःषष्ठेपंचविंश० २२१ ४ ४ | तुर्ययामे कांचनरत्नानिदीप्तासप्तमे द्विसप्ततिः अष्टमेद्वादश २२१ ६ ५. स्वजनैः कलिं च दर्शयति २२६ ४ १५ नवमेऽष्ट दशमेविंशतिः २२१ ७ ६ नैत्रत्यांशांतस्वरेणपथिपीडनं एकादशेत्रयोविंशतिः द्वादशे
दीप्तस्वरेमृत्युः २२६ ५ १६ विंशतिः
२२१ ९ ७ द्वितीययामे चौराणां भयं दीप्तात्रयोदशेएकादशचतुर्दशेपंचदश २२२ १ ८ हानिकरी
२२६ ५ १५ पंचदशेनव षोडशेद्वाविंशतिः २२२ २ ९ | तृतीययामे रोगादिवृद्धिर्दीप्तासप्तदशएकादश अष्टादशेसप्त. २२२ ४ १० स्वरैश्विररोगः एकोनविंशे सप्त विंशतिमेऽष्टा
| तुर्ययामे चिरंवियुक्तागमो दीप्ता विंशतिः
२२२ ५ ११ अक्षेमकरी पोदकीशब्द विंशतिप्रकरणानि
| पश्चिमेशुभस्वरैर्दुर्गाजलागमं
२२७ ४ वेदशतश्लोकाः
दीप्तै लहानिं ब्रूते
२० २२३ १ १२
द्वितीयेयामे धनं प्रदीप्तधूमितैःभूपालमततथ्यादिप्रकरणम् । __ स्वल्पलाभमाख्याति १२. ५ २१ दिकालमानात्समस्तंप्रकटम् २२३ ४ १ । तृतीययामेशांता आयुधक्षति
२२७ १ १०
२२७ २
For Private And Personal Use Only