________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंतराजशाकुनसारांशानुक्रमणिका।
२६८ ५ १०! प्रसादः
विषयाः पत्र पं० श्लो० विषयाः
पत्र पं० श्लो. काकभेदेनशुभाशुभं
२६७ ३ ६ | वायव्येऽध्वगश्चौरसंग उत्तरेद्रव्याविप्रादिभेदेनोत्तरभेदः
दिलाभः
२७४ १ ३० वर्णभेदेनफलप्राप्त्यवधिः
२६८ १ ८ । ईशानेऋक्षशब्देनचौराग्नित्रासः काकस्यशांतादिभेदेनशुभाशुभं २६८ ३
सुस्वरेसभार्यगुर्वागमः ९!
२५४ ३ ३१
खेद्वितीयप्रहरेकाकशब्देननृपदिनरात्रिभेदेनशुभाशुभं शांतस्थितदीप्तमुखशब्देनशुभा
पूर्वेतृतीयपहरेदीप्तशब्देवृष्टिःकाके शुभम्
११ प्रसन्नेसिद्धिः दीप्ताभिमुखशांताभिमुखकाकेशु
| आग्नेय्यांकाकविरुद्धशब्देऽग्न्यादि भाशुभम्
२६९ १ १२, भयंसुशब्देनजयः सूर्योदयेपूर्वेसुस्थानस्थितस्य
| दक्षिणेकाकशब्देशीघ्ररोगादिशुभा मधुरशब्देनशुभं
. २६९ ३ १३, शुभं प्रभाते अग्निकोणस्थितशब्देनशुभं २६९ ५ १४
| नैर्ऋत्यांशब्देनमेघागमोयात्रायाम प्रभातेदक्षिणस्यांकुशब्देनदुःखं
शुभम् मधुरस्वेरणशुभं
२६९ ७ १५
पश्चिमशब्देननष्टद्रव्यलाभ: २७६ १ ३७ प्रभातेनैर्ऋत्यांकूरशब्देदंड:
वायव्यशब्देनशुभाशुभं २७० १
२७६ ३ ३० प्रातःपश्चिमेशब्देनजलागमः
उत्तरशब्देनशुभं
२७६ ५ ३९ स्त्रियाकलहः
२७० ३
ऐशान्येशब्देनशुभाशुभं २७६ ७ बायव्यकोणशब्देनशुभाशुभम्
१८ पूर्वेचतुर्थप्रहरेशन्देनरोगादिभयं २७७ २ उत्तरेसशब्दकाकदर्शनेनाशुभं २७० ७
दक्षिणरवेशुभाशुभंनैत्यामभीष्टईशानशब्देनन्याधिः . २७० १ २० सिद्धिः
२७७ ४ ४२ खेमधुरशब्देनवांछित
२७१ ३ २१ पश्चिमेशुभं पूर्वस्यांप्रथमेयामे सुशब्दःकाक:
वायव्येयोषिदाप्तिः २७८१ ४४ "चिंतितकार्यवक्ति
२२ | उत्तरशब्देनशुभाशुभम् २७८ ३ ४५ प्रथमेयामेअग्निकोणेवादक्षिण
| ऐशान्यशब्देनशुभम्
२७८ ५ ४६ बलिभुग्विरावःस्त्रीलाभदः २७२ १
२३ / दिशानुक्रमेणवीप्तशांतशब्दाच्छु नैऋत्यांशब्देयोषिदाप्तिःप्रतीच्या
भाशुभम् विरुतैःअंबुवृष्टिः २७२ ३ २४ दीप्तशांतस्थितशब्देनशुभा० २७९ ३ बायव्यकोणशब्देशुचिसंगतिः
दप्तिस्थितरूक्षशब्देनाशुभं २७९ ५ ४९ उत्तरस्यांशुभाशुभं २७२ ५ २५ शांतमुखदीप्तस्थितौअतितुच्छफईशानशब्देनसुजनसंगःखेसन्माना
लम्
२७९ ७ ५० दिसंपत्
२७२ ७ २६ शांतादिक्षुरवस्थितनशुभाशुभं २८० १ ५१ पूर्वेद्वितीयप्रहरेपथिचौरभयं २७३ २ २७ काफचेष्टाशब्देनशकुनज्ञानम् २८० ३ ५२ आग्नेय्यांशब्देनकलहप्रयाणादि
आगतं याम्येचमहद्भयं २७३ ४ २८ नैर्ऋत्यांप्राणभयं स्न्यादिलाभः
काकालयप्रकरणम् । पश्चिमप्रबलामिः २५३ ६ २९ / काकालयशकुनमा २८० ६ ५३
२७०
५
२७१
For Private And Personal Use Only