________________
३९४
सिद्धान्तकौमुद्याम् २३ हेतौ ॥ २४ अकर्तणे पञ्चमी ॥ २५ विभाषा गुणेऽस्त्रियाम् ॥ २६ षष्ठी हेतुप्रयोगे॥ २७ सर्वनाम्नस्तृतीया च ॥ २८ अपादाने पञ्चमी ॥ २९ अन्यारादितरते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ ३० षष्ठ्यतसर्थप्रत्ययेन ॥ ३१ एनपा द्वितीया ॥ ३२ पृथग्विनानानाभिस्तृतीयान्यतरस्याम् ॥ ३३ करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ॥ ३४ दूरान्तिकाथैः षष्ठ्यन्यतरस्याम् ॥ ३५ दूरान्तिकार्थेभ्यो द्वितीया च ॥ ३६ सप्तम्यधिकरणे च ॥ ३७ यस्य च भावेन भावलक्षणम् ॥ ३८ षष्ठी चानादरे ॥ ६९ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥ ४० आयुक्तकुशलाभ्यां चासेवायाम् ॥ २॥ ४१ यतश्च निर्धारणम् ॥ ४२ पञ्चमी विभक्ते ॥ ४३ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ४४ प्रसितो. सुकाभ्यां तृतीयां च ॥ ४५ नक्षत्रे च लुपि ॥ ४६ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।। ४७ संबोधने च ॥ ४८ सामन्त्रितम् ॥ ४९ एकवचनं संबुद्धिः ॥ ५० षष्ठी शेषे ॥ ५१ ज्ञोऽविदर्थस्य करणे ॥ ५२ अधीगर्थदयेशां कर्मणि ॥ ५३ कृञः प्रतियत्ने । ५४ रुजार्थानां भाववचनानामज्वरेः ॥ ५५ आशिषि नाथः ॥ ५६ जासिनिप्रहणनाटकाथपिषां हिंसायाम् ॥ ५७ व्यवहृपणोः समर्थयोः ॥ ५८ दिवस्तदर्थस्य ॥ ५९ विभाषोपसर्गे ॥ ६० द्वितीया ब्राह्मणे ॥ ३ ॥ ६१ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ॥ ६२ चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६३ यजेश्च करणे ॥ ६४ कृत्वोर्थप्रयोगे कालेऽधिकरणे ॥ ६५ कर्तृकर्मणोः कृति ॥ ६६ उभयप्राप्तौ कर्मणि ॥ ६७ क्तस्य च वर्तमाने ॥ ६८ अधिकरणवाचिनश्च ॥ ६९ न लोकाव्ययनिष्ठाखलर्थतनाम् ॥ ७० अकेनोभविष्यदाधमर्ण्ययोः ॥ ७१ कृत्यानां कर्तरि वा ॥ ७२ तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ॥ ७३ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ "अनभिहित इत्थयतश्चप्रेष्यब्रुवोस्त्रयोदश" ॥
चतुर्थः पादः। १ द्विगुरेकवचनम् ॥ २ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ ३ अनुवादे चरणानाम् ॥ ४ अध्वर्युक्रतुरनपुंसकम् ॥ ५ अध्ययनतोऽविप्रकृष्टाख्यानाम् ॥ ६ जातिरप्राणिनाम् ॥ ७ विशिष्टलिङ्गो नदीदेशोऽग्रामाः ॥ ८ क्षुद्रजन्तवः ॥ ९ येषां च विरोधः शाश्वतिकः ॥ १० शूद्राणामनिरवसितानाम् ॥ ११ गवाश्वप्रभृतीनि च ॥ १२ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥ १३ विप्रतिषिद्धं चानधिकरणवाचि ॥ १४ न दधिपयआदीनि ॥ १५ अधिकरणैतावत्त्वे च ॥ १६ विभाषा समीपे ॥ १७ स नपुंसकम् ॥ १८ अव्ययीभावश्च ॥ १९ तत्पुरुषोऽनकर्मधारयः ॥ २० संज्ञायां कन्थोशीनरेषु ॥ १॥ २१ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥ २२ छाया बाहुल्ये ॥ २३ सभा राजामनुष्यपूर्वा ॥ २४ अशाला च ॥ २५ विभाषा सेनासुराच्छायाशालानिशानाम् ॥ २६ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ॥ २७ पूर्ववदश्ववडवौ ॥ २८ हेमन्तशिशिरावहोरात्रे च