Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
४०६
सिद्धान्तकौमुद्याम् ।
१०९ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ॥ ११० प्रस्थोत्तरपद पलद्यादिकोपधादण् ॥ १११ कण्वादिभ्यो गोत्रे ॥ ११२ इञश्च ॥ ११३ न द्व्यचः प्राच्यभरतेषु ॥ ११४ वृद्धाच्छः ।। ११५ भवतष्ठक्छसौ ॥ ११६ काश्यादिभ्यष्ठञ्ञिठौ ॥ ११७ वाहीकग्रामे - भ्यश्च ॥ ११८ विभाषोशीनरेषु ॥ ११९ ओर्देशे ठञ् ॥ १२० वृद्धात्प्राचाम् ॥ ६ ॥ १२१ धन्वयोपधाद्वुञ् ॥ १२२ प्रस्थपुरवहान्ताच्च ॥ १२३ रोपधेतोः प्राचाम् ॥ १२४ जनपदतदवध्योश्च ॥ १२५ अवृद्धादपि बहुवचनविषयात् ॥ १२६ कच्छाग्निवक्रवर्तोत्तरपदात् ॥ १२७ धूमादिभ्यश्च ॥ १२८ नगरात्कुत्सनप्रावीण्ययोः ॥ १२९ अरण्यान्मनुष्ये ॥ १३० विभाषा कुरुयुगंधराभ्याम् ॥ १३१ मद्रवृज्योः कन् ॥ १३२ कोपधादण् ॥ १३३ कच्छादिभ्यश्च ॥ १३४ मनुष्यतत्स्थयोर्बुञ् ॥ १३५ अपदातौ साल्वात् ॥ १३६ गोयवावोश्च ॥ १३७ गर्तोत्तरपदाच्छः | १३८ गहादिभ्यश्च ॥ १४० राज्ञः क च ॥ ७ ॥ १४१ वृद्धादकेकान्तखोपधात् ॥ १४२ कन्यापलदनगर ग्राम - दोत्तरपदात् ॥ १४३ पर्वताच्च ॥ १४४ विभाषा मनुष्ये ॥ १४५ कृकणपर्णाद्भारद्वाजे || “तेनसास्मिन्ठञ्क्रमादिभ्योजनपदेद्युप्रागपाग्धन्ववृद्धात्पञ्च” ॥
१३९ प्राचां कटादेः ॥
तृतीयः पादः ।
२२ सर्वत्राच पूर्वाह्नापराला -
॥
२८ पूर्वाला -
१ युष्मदस्मदोरन्यतरस्यां खञ्च ॥ २ तस्मिन्नाणि च युष्माकास्माकौ ॥ ३ तवकममकावे - कवचने ॥ ४ अधीद्यत् ॥ ५ परावराधमोत्तमपूर्वाच्च ॥ ६ दिक्पूर्वपदाट्ठञ्च ॥ ७ ग्रामजनपदैकदेशादञ् ॥ ८ मध्यान्मः ॥ ९ अ सांप्रतिके ॥ १० द्वीपादनुसमुद्रं यञ् ॥ ११ कालाट्ठञ् ॥ १२ श्राद्धे शरदः । १३ विभाषा रोगातपयोः १४ निशाप्रदोषाभ्यां च ॥ १५ श्वसस्तुट् च ॥ १६ संधिवेला द्यूतुनक्षत्रेभ्योऽण् ॥ १७ प्रावृष एण्यः ॥ १८ वर्षाभ्यष्ठक् ॥ १९ छन्दसि ठञ् ॥ २० वसन्ताच्च ॥ १ ॥ २१ हेमन्ताच्च ॥ तलोपश्च ॥ २३ सायंचिरंप्राहेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तु च ॥ २४ विभाषा भ्याम् ॥ २५ तत्र जातः ॥ २६ प्रावृषष्ठप् ॥ २७ संज्ञायां शरदो वुञ् पराह्णार्द्रा मूलप्रदोषावस्करान् ॥ २९ पथः पन्थ च ॥ ३० अमावास्याया वा ॥ ३२ सिन्ध्वपकराभ्यां कन् ॥ ३३ अणञौ च ॥ ३४ श्रविष्ठा फल्गुन्यनुराधाखातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुला || ३५ स्थानान्तगोशालखरशालाच्च ॥ ३६ वत्सशालाभिजि - दश्वयुक्शतभिषजो वा ॥ ३७ नक्षत्रेभ्यो बहुलम् || ३८ कृतलब्धक्रीतकुशलाः ॥ ३९ प्रायभवः ॥ ४० उपजानूपकर्णोपनीवेष्ठक् ॥ २ ॥ ४१ संभूते ॥ ४२ कोशान् ॥ ४३ कालात्साधुपुष्प्यत्पच्यमानेषु ॥ ४४ उसे च ॥ ४५ आश्वयुज्या वुञ् ॥ ४६ ग्रीष्मवसन्तादन्यतरस्याम् ॥ ४७ देयमृणे ॥ ४८ कलाप्यश्वत्थयवबुसान् ॥ ४९ ग्रीष्मावरसमाद्वुञ् ॥ ५० संवत्सराग्रहायणीभ्यां ठञ्च ॥ ५१ व्याहरति मृगः ॥ ५२ तदस्य सोढम् ॥ ५३ तत्र
३१ अ च ॥
Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532