Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
अष्टाध्यायीसूत्रपाठः । अ० ६ पा० १.
४१७ सर्गाति धातौ ॥ ९२ वा सुप्यापिशलेः ॥ ९३ औतोम्शसोः ॥ ९४ एङि पररूपम् ॥ ९५ ओमाङोश्च ॥ ९६ उस्यपदान्तात् ॥ · ९७ अतो गुणे ॥ ९८ अव्यक्तानुकरणस्यात इतौ ॥ ९९ नामेडितस्यान्त्यस्य तु वा ॥ १०० नित्यमानेडिने डाचि ॥ ५॥ १०१ अकः सवर्णे दीर्घः ॥ १०२ प्रथमयोः पूर्वसवर्णः ॥ १०३ तस्माच्छसो नः पुंसि ॥ १०४ नादिचि ॥ १०५ दीर्घाज्जसि च ॥ १०६ वा छन्दसि ॥ १०७ अमि पूर्वः ॥ १०८ संप्रसारणाच्च ॥ १०९ एङः पदान्तादति ॥ ११० ङसिङसोश्च ॥ १११ ऋत उत् ॥ ११२ ख्यत्यात्परस्य ॥ ११३ अतो रोरप्लुतादप्लुते ॥ ११४ जशि च ॥ ११५ प्रकृत्याऽन्तःपादमव्यपरे ॥ ११६ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ॥ ११७ यजुष्युरः ॥ ११८ आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे ॥ ११९ अङ्ग इत्यादौ च ॥ १२० अनुदात्ते च कुधपरे ॥ ६ ॥ १२१ अवपथासि च ॥ १२२ सर्वत्र विभाषा गोः ॥ १२३ अवङ् स्फोटायनस्य ॥ १२४ इन्द्रे च ॥ १२५ प्लुतप्रगृह्या अचि नित्यम् ॥ १२६ आङोऽनुनासिकश्छन्दसि॥ १२७ इकोऽसवणे शाकल्यस्य हखश्च ॥ १२८ ऋत्यकः ॥ १२९ अप्लुतवदुपस्थिते ॥ १३० ई ३ चाक्रवर्मणस्य ॥ १३१ दिव उत् ॥ १३२ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ॥ १३३ स्यश्छन्दसि बहुलम् ॥ १३४ सोऽचि लोपे चेत्पादपूरणम् ॥ १३५ सुटकात्पूर्वः ॥ १३६ अडभ्यासव्यवायेऽपि ॥ १३७ संपर्युपेभ्यः करोती भूषणे ॥ १३८ समवाये च ॥ १३९ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु ॥ १४० किरतौ लवने ॥७॥ १४१ हिंसायां प्रतेश्च ॥ १४२ अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ १४३ कुस्तुम्बुरूणि जातिः ॥ १४४ अपरस्पराः क्रियासातत्ये ॥ १४५ गोष्पदं सेवितासेवितप्रमाणेषु ॥ १४६ आस्पदं प्रतिष्ठायाम् ॥ १४७ आश्चर्यमनित्ये ॥ १४८ वर्चस्केऽवस्करः ॥ १४९ अपस्करो रथाङ्गम् ॥ १५० विष्किरः शकुनिर्विकिरो वा ॥ १५१ ह्रखाच्चन्द्रोत्तरपदे मन्त्रे ॥ १५२ प्रतिप्कशश्च कशेः ॥ १५३ प्रस्कण्वहरिश्चन्द्रावृषी ॥ १५४ मस्करमस्करिणौ वेणुपरिव्राजकयोः ॥ १५५ कास्तीराजस्तुन्दे नगरे ॥ १५६ कारस्करो वृक्षः ॥ १५७ पारस्करप्रभृतीनि च संज्ञायाम् ॥ १५८ अनुदात्तं पदमेकवर्जम् ॥ १५९ कर्षात्वतो घोऽन्तउदात्तः ॥ १६० उच्छादीनां च ॥ ८॥ १६१ अनुदात्तस्य च यत्रोदात्तलोपः ॥ १६२ धातोः ॥ १६३ चितः ॥ १६४ तद्धितस्य ॥ १६५ कितः ॥ १६६ तिसृभ्यो जसः ॥ १६७ चतुरः शसि ॥ १६८ सावेकाचस्तृतीयादिविभक्तिः ॥ १६९ अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ॥ १७० अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥ १७१ ऊडिदंपदाद्यप्पुप्रैद्युभ्यः ॥ १७२ अष्टनो दीर्घात् ॥ १७३ शतुरनुमो नद्यजादी ॥ १७४ उदात्तयणो हल्पूर्वात् ॥ १७५ नोङ्धात्वोः ॥ १७६ हखनुड्भ्यां मतुप् ॥ १७७ नामन्यतरस्याम् ॥ १७८ ड्याश्छन्दसि बहुलम् ॥ १७९ षट्त्रिचतुर्यो हलादिः ॥ १८० झल्युपोत्तमम् ॥ ९॥ १८१ विभाषा भाषायाम् ॥ १८२ न गोश्वन्साववर्णराडफुङ्कभ्यः ॥ २८३ दिवो झल् ॥ १८४ नु चान्य
Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532