Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 422
________________ सिद्धान्तकौमुद्याम् । तरस्याम् ॥ १८५ तित्वरितम् ॥ १८६ तस्यानुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्हिङोः ॥ १८७ आदिः सिचोऽन्यतरस्याम् ॥ १८८ खपादिहिंसामच्यनिटि ॥ १८९ अभ्यस्तानामादिः ॥ १९० अनुदात्ते च ॥ १९१ सर्वस्य सुपि ॥ १९२ भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ॥ १९३ लिति ॥ १९४ आदिर्णमुल्यन्यतरस्याम् ॥ १९५ अचः कर्तृयकि ॥ १९६ थलि च सेटोडन्तो वा ॥ १९७ नित्यादिनित्यम् ॥ १९८ आमन्त्रितस्य च ॥ १९९ पथिमथोः सर्वनामस्थाने ॥ २०० अन्तश्च तवै युगपत् ॥ १०॥ २०१ क्षयो निवासे ॥ २०२ जयः करणम् ॥ २०३ वृषादीनां च ॥ २०४ संज्ञायामुपमानम् ॥ २०५ निष्ठा च घ्यजनात् ॥ २०६ शुष्कधृष्टौ ॥ २०७ आशितः कर्ता ॥ २०८ रिक्ते विभाषा ॥ २०९ जुष्टार्पिते च च्छन्दसि ॥ २१० नित्यं मन्त्रे ॥ २११ युष्मदस्मदोर्डसि ॥ २१२ ङयि च ॥ २१३ यतोऽनावः ॥ २१४ ईडवन्दवृशंसदुहां ण्यतः ॥ २१५ विभाषा वेण्विन्धानयोः ॥ २१६ त्यागरागहासकुहश्वठकथानाम् ॥ २१७ उपोत्तम रिति ॥ २१८ चङयन्यतरस्याम् ॥ २१९ मतोः पूर्वमात्संज्ञायां स्त्रियाम् ॥ २२० अन्तोऽवत्याः ॥ ११ ॥ २२१ ईवत्याः ॥ २२२ चौ ॥ २२३ समासस्य ॥ "एकाचश्चायोल्यपिचयेचक्षय्यजय्यावकःसवर्णेवपथासिहिंसायामनुदात्तविभाषाक्षयईवत्यास्त्रीणि" ॥ द्वितीयः पादः। - १ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ २ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीया कृत्याः ॥ ३ वर्णो वर्णेष्वनेते ॥ ४ गाधलवणयोः प्रमाणे ॥ ५ दायाचं दायादे ॥ ६ प्रतिबन्धि चिरकृच्छ्रयोः ॥ ७ पदेऽपदेशे ॥ ८ निवाते वातत्राणे ॥ ९ शारदेऽनातवे ॥ १० अध्वर्युकषाययोर्जातौ ॥ ११ सदृशप्रतिरूपयोः सादृश्ये ॥ १२ द्विगौ प्रमाणे ॥ १३ गन्तव्यपण्यं वाणिजे ॥ १४ मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ १५ सुखप्रिययोहिते ॥ १६ प्रीतौ । च ॥ १७ खं स्वामिनि ॥ १८ पत्यावैश्वर्ये ॥ १९ न भूवाक्चिद्दिधिषु ॥ २० वा भुवनम् ॥१॥ २१ आशङ्काबाधनेदीयःसु संभावने ॥ २२ पूर्वे भूतपूर्वे ॥ २३ सविधसनीडसमदिसवेशसदेशेषु सामीप्ये ॥ २४ विस्पष्टादीनि गुणवचनेषु ॥ २५ श्रज्यावमकन्पापवत्सु भावे कर्मधारये ॥ २६ कुमारश्च ॥ २७ आदिः प्रत्येनसि ॥ २८ पूगेष्वन्यतरस्याम् ॥ २९ इगन्तकालकपालभगालशरावेषु द्विगौ ॥ ३० बबन्यतरस्याम् ॥ ३१ दिष्टिवितस्त्योश्च ॥ ३२ सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् ॥ ३३ परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु ॥ ३४ राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु ॥ ३५ संख्या ॥ ३६ आचार्योपसर्जनश्चान्तेवासी ॥ ३७ कार्तकौजपादयश्च ॥ ३८ महान्त्रीह्यपरालगृष्टीष्वासजाबालभारतहैलिहिलरौरवप्रवृद्धेषु ॥ ३९ क्षुल्लकश्च वैश्वदेवे ॥ ४० उष्ट्रः सादिवाम्योः ॥ २॥ ४१ गौः सादसादिसारथिषु ॥ ४२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रः पण्यकम्बलो दासीभा

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532