Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 436
________________ ४३२ सिद्धान्तकौमुद्याम् । मगात् ॥ १०० नक्षत्राद्वा ॥ ५ ॥ १०१ हखात्तादौ तद्धिते ॥ १०२ निसस्तपतावना - सेने ॥ १०३ युष्मत्तत्ततक्षुः ष्वन्तः पादम् ॥ १०४ यजुष्येषाम् ॥ १०५ स्तुतस्तोमयोश्छन्दसि ॥ १०६ पूर्वपदात् ॥ १०७ सुञः ॥ १०८ सनोतेरनः ॥ १०९ सहेः पृतनर्ताभ्यां च ॥ ११० न रपरसृपिसृदिस्पृहि सवनादीनाम् ॥ १११ सात्पदाद्योः | ११२ सिचो यङि ॥ ११३ सेधतेर्गतौ ॥ १९४ प्रतिस्तब्धनिस्तब्धौ च ॥ ११५ सोढः ॥ ११६ स्तम्भुसि सहां चङि ॥ १९७ सुनोतेः स्यसनोः ॥ ११८ सदेः परस्य लिटि ॥ ११९ निव्यभिभ्योऽड्व्यवाये वा छन्दसि ॥ " मतुवसोरुञि चेदुदुपधस्यस्तौ तिण्योर्भीरोह खात्तादावेको - नविंशतिः " ॥ चतुर्थः पादः । १ रषाभ्यां नो णः समानपदे ॥ २ अट्कुप्वाइनुम्ध्यवायेऽपि ॥ ३ पूर्वपदात्संज्ञायामगः ॥ ४ वनं पुरगामिश्रकासिकासारिकाकोटराग्रेभ्यः || ५ प्रनिरन्तः शरेक्षुप्लक्षाम्रकार्ण्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ॥ ६ विभाषैौषधिवनस्पतिभ्यः ॥ ७ अहोऽदन्तात् ॥ वाहनमाहितात् ॥ ९ पानं देशे ॥ १० वा भावकरणयोः ॥ ११ प्रातिपदिकान्तनुम्विभक्तिषु च ॥ १२ एका जुत्तरपदे णः ॥ १३ कुमति च ॥ १४ उपसर्गादसमासेऽपि णोपदेशस्य ॥ १५ हिनु मीना ॥ १६ आनि लोट् ॥ १७ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ॥ १८ शेषे विभाषाकखादावषान्त उपदेशे ।। १९ अनितेः ॥ २० अन्तः ॥ १ ॥ २१ उभौ साभ्यासस्य ॥ २२ हन्तेरत्पूर्वस्य ॥ २३ वमोर्वा ॥ २४ अन्तरदेशे ॥ २५ अयनं च ॥ २६ छन्दस्यृदवग्रहात् ॥ २७ नश्च धातुस्थोरुषुभ्यः ॥ २८ उपसर्गाद्बहुलम् ॥ २९ कृत्यचः ॥ ३० णेर्विभाषा ॥ ३१ हलश्चेजुपधात् ॥ ३२ इजादेः सनुमः ॥ ३३ वा निंसनिक्षनिन्दाम् || ३४ न भाभूपूकमिगमिप्यायीवेपाम् || ३५ षात्पदान्तात् ॥ ३६ नशेः षान्तस्य ॥ ३७ पदान्तस्य ॥ ३८ पदव्यवायेऽपि ॥ ३९ क्षुम्नादिषु च ॥ ४० स्तोः श्रुना धुः ॥ २ ॥ ४१ टुना ष्टुः ॥ ४२ न पदान्ताट्टोरनाम् ॥ ४३ तोः षि ॥ ४४ शात् ॥ ४५ यरोऽनुनासिकेऽनुनासिको वा ॥ ४६ अचो रहाभ्यां द्वे ॥ ४७ अनचि च ॥ ४८ नादिन्याक्रोशे पुत्रस्य ॥ ४९ शरोऽचि ॥ ५० त्रिप्रभृतिषु शाकटायनस्य ॥ ५१ सर्वत्र शाकल्यस्य ॥ ५२ दीर्घादाचार्याणाम् ॥ ५३ झलां जश् झशि || ५४ अभ्यासे चर्च ॥ ५५ खरि च ॥ ५६ वावसाने || ५७ अणोऽप्रगृह्यस्यानुनासिकः ॥ ५८ अनुखारस्य ययि परसवर्णः || ५९ वा पदान्तस्य ॥ ६० तोर्लि | ३ || ६ || उदः स्थास्तम्भोः पूर्वस्य ॥ ६२ झयो होsन्यतरस्याम् ॥ ६३ शश्छोटि || ६४ हलो यमां यमि लोपः ॥ ६५ झरो झरि सवर्णे ॥ ६६ उदात्तादनुदात्तस्य खरितः ॥ ६७ नोदात्तस्वरितो दयमगार्ग्य-, काश्यपगालवानाम् || ६८ अ अ इति ॥ " रषाभ्यामुभौष्टुनोदः स्थाष्टौ " ॥ इत्यष्टमोऽध्यायः ॥ इत्यष्टाध्यायीसूत्रपाठः समाप्तः ॥

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532