Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 470
________________ ४६६ सिद्धान्तकौमुद्याम् । ३५४ होडृ गतौ । ३५५ रौड अनादरे । ३५६ रोड ३५७ लोड उन्मादे । ३५८ अड उद्यमे ॥ ३५९ लड विलासे । लल इत्येके || ३६० कड मदे || कडि इत्येके || ३६१ गाडि वदनैकदेशे ॥ शौद्रादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ३६२ तिष्ट ३६३ तेपृ ३६४ ष्टिपृ ३६५ ष्टेट क्षरणार्थाः । तेष्ट कम्पने च । ३६६ ग्लेप्ट दैन्ये । ३६७ टुवेष्ट कम्पने । ३६८ केप्ट ३६९ गेट ३७० ग्लेट च । ३७१ मेप्ट ३७२ रेट ३७३ लेपृ गतौ । ३७४ त्रपूष् लज्जायाम् । ३७५ कपि चलने । ३७६ रबि ३७७ लबि ३७८ अबि शब्दे । ३७९ लबि अवस्रंसने च । ३८० कट वर्णे । ३८१ क्लीट अधार्थे । ३८२ क्षीबृ मदे । ३८३ शीभृ कत्थने । ३८४ चीभृ च । ३८५ रेभृ शब्दे || अभिरभी कचित्पठ्येते ॥ ३८६ ष्टभि ३८७ स्कभि प्रतिबन्धे । ३८८ जभि ३८९ जभी गात्रविनामे । ३९० शल्भ कत्थने । ३९१ वल्भ भोजने । ३९२ गल्भ धार्थे । ३९३ श्रम्भु प्रमादे || दन्त्यादिश्च ॥ ३९४ ष्टुभु स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत आत्मने. भाषाः ॥ तिपिस्त्वनुदात्तः ॥ ३९५ गुपू रक्षणे । ३९६ धूप संतापे । ३९७ जप ३९८ जल्प व्यक्तायां वाचि । ३९९ जप मानसे च । ४०० चप सान्त्वने । ४०१ षप समवाये । ४०२ रप ४०३ लप व्यक्तायां वाचि । ४०४ चुप मन्दायां गतौ । ४०५ तुप ४०६ तुम्प ४०७ त्रुप ४०८ त्रुम्प ४०९ तुफ ४१० तुम्फ ४११ त्रुफ ४१२ चुम्फ हिंसार्थाः । ४१३ पर्प ४१४ रफ ४१५ रफि ४१६ अर्ब ४१७ पर्ब ४९८ लर्ब ४१९ बर्ब ४२० मर्ब ४२१ कर्ब ४२२ खर्ब ४२ ३ गर्ब ४२४ शर्ब ४२५ पर्व ४२६ चर्ब गतौ । ४२७ कुबि आच्छादने । ४२८ लुबि ४२९ तुबि अर्दने । ४३० चुबि वक्त्रसंयोगे ४३१ पृभु ४३२ पृम्भु हिंसार्थौ ॥ षिभु षिम्भु इत्येके ॥ ४३३ शुभ ४३४ शुम्भ भाषणे ॥ भासन इत्येके । हिंसायामित्यन्ये ॥ गुपादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ४३५ घिणि ४३६ घुणि ४३७ घृणि ग्रहणे । ४३८ घुण ४३९ घूर्ण भ्रमणे । ४४० पण व्यवहारे स्तुतौ च । ४४१ पन च । ४४२ भाम क्रोधे । ४४३ क्षमूष् सहने । ४४४ कमु कान्तौ ॥ घिण्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ४४५ अण ४४६ रण ४४७ वण ४४८ भण ४४९ मण ४५० कण ४५१ कण ४५२ व्रण ४५३ भ्रूण ४५४ ध्वण शब्दार्थाः ॥ धण इत्यपि केचित् ॥ ४५५ ओ अपनयने । ४५६ शोणृ वर्णगत्योः । ४५७ श्रोण संघाते । ४५८ लोण च । ४५९ पैण गतिप्रेरणश्लेषणेषु । ४६० भ्रण शब्दे ॥ रण इत्यपि केचित् ॥ ४६१ कनी दीप्तिकान्तिगतिषु । ४६२ ष्टन ४६३ वन शब्दे । ४६४ वन ४६५ षण संभक्तौ । ४६६ अम गत्यादिषु । ४६७ द्रम ४६८ हम्म ४६९ मीमृ गतौ । ४७० चमु ४७१ छमु ४७२ जमु ४७३ झमु अदने । ४७४ क्रमु पादविक्षेपे । अणादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ४७५ अय ४७६ वय ४७७ पय ४७८ मय ४७९ चय ४८० तय ४८१ णय गतौ । ४८२

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532