Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 471
________________ धातुपाठे भ्वादयः । ४६७ दय दानगतिरक्षणहिंसादानेषु । ४८३ स्य गतौ । ४८४ ऊयी तन्तुसंताने । ४८५ पूयी विशरणे दुर्गन्धे च । ४८६ कुयी शब्दे उन्दे च । ४८७ क्ष्मायी विधूनने । ४८८ स्फायी ४८९ ओप्यायी वृद्धौ । ४९० तायृ संतानपालनयोः । ४९१ शल चलनसंवरणयोः । ४९२ वल ४९३ वल्ल संवरणे संचरणे च । ४९४ मल ४९५ मल्ल धारणे । ४९६ भल ४९७ भल्ल परिभाषण हिंसादानेषु । ४९८ कल शब्दसंख्यानयोः । ४९९ कल अव्यक्ते शब्दे || अशब्द इति स्वामी ।। ५०० तेवृ ५०१ देव देवने । ५०२ वृ ५०३ गेवृ ५०४ ग्लेवृ ५०५ पेवृ ५०६ मेवॄ ५०७ म्लेवृ सेवने ॥ शेव खेवृ क्लेव इत्येके || ५०८ रेवृ प्लवगतौ ॥ अयादय उदात्ता अनुदात्तेत आत्मने भाषाः ॥ ५०९ मव्य बन्धने । ५१० सूर्य ५११ ई ५१२ ईर्ष्या ईर्ष्यार्थाः । ५१३ हय गतौ । ५१४ शुच्य अभिषवे ॥ चुच्य इत्येके ॥ ५१५ हर्य गतिकान्त्योः । ५१६ अल भूषणपर्याप्तिवारणेषु || अयं खरितेदित्येके । ५१७ त्रिफला विशरणे । ५१८ मील ५१९ श्मील ५२० स्मील ५२१ क्ष्मील निमेषणे । ५२२ पील प्रतिष्टम्भे । ५२३ नील वर्णे । ५२४ शील समाधौ । ५२५ कील बन्धने । ५२६ कूल आवरणे । ५२७ शूल रुजायां संघोषे च । ५२८ तूल निष्कर्षे । ५२९ पूल संघाते । ५३० मूल प्रतिष्ठायाम् । ५३१ फल निष्पत्तौ । ५३२ चुल्ल भावकरणे । ५३३ फुल्ल विकसने । ५३४ चिल शैथिल्ये भावकरणे च । ५३५ तिल गतौ ॥ तिल इत्येके ॥ ५३६ वेल ५३७ चेऌ ५३८ केऌ ५३९ खेल ५४० क्ष्वेल ५४१ वेल्ल चलने । ५४२ पेल ५४३ फेल ५४४ शेल गतौ । पेल इत्येके । ५४५ स्खल संचलने । ५४६ खल संचये । ५४७ गल अदने । ५४८ षल गतौ । ५४९ दल विशरणे । ५५० वल ५५१ वल आशुगमने ५५२ खोल ५५३ खोऋ गतिप्रतिघाते । ५५४ धो गतिचातुर्ये । ५५५ त्सर छद्मगतौ । ५५६ क्मर हूर्च्छने । ५५७ अभ्र ५५८ वत्र ५५९ मा ५६० चर गत्यर्थः ॥ चरतिर्भक्षणेऽपि ॥ ५६१ ष्ठिवु निरसने । ५६२ जि जये । ५६३ जीव प्राणधारणे । ५६४ पीव ५६५ मीव ५६६ तीव ५६७ णीव स्थौल्ये । ५६८ क्षी ५६९ क्षेत्र निरसने । ५७० उर्वी ५७१ तुर्वी ५७२ थुर्वी ५७३ दुर्वी ५७४ धुर्वी हिंसार्थाः । ५७५ गुर्वी उद्यमने । ५७६ मुर्वी बन्धने । ५७७ पुर्व ५७८ पर्व ५७९ मर्व पूरणे । ५८० चर्व अदने । ५८१ भर्व हिंसायाम् । ५८२ कर्व ५८३ खर्व ५८४ गर्व दर्पे । ५८५ अर्व ५८६ शर्व ५८७ षर्व हिंसायाम् । ५८८ इवि व्याप्तौ । ५८९ पिवि ५९० मिवि ५९१ णिवि सेचने ॥ सेवन इत्येके ॥ ५९२ हिवि ५९३ दिवि ५९४ धिवि ५९५ जिवि प्रीणनार्थाः । ५९६ रिवि ५९७ रवि ५९८ धवि गत्यर्थाः । ५९९ कृवि हिंसाकरणयोश्च । ६०० मव बन्धने । ६०१ अव रक्षणगतिकान्तिप्रीतितृत्यवगमप्रवेशश्रवणखाभ्यर्थयाचनक्रियेच्छादीत्यवास्यालिङ्गनहिंसादानभागवृद्धिषु ॥ मध्यादय उदात्ता उदात्तेतः परस्मैभाषाः । जिस्त्वनु

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532