Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 479
________________ धातुपाठे तुदादयः । ४७५ स्मृ इत्येके ॥ १४ आप्ल व्याप्तौ। १५ शक्ल शक्तौ । १६ राध १७ साध संसिद्धौ । दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ १८ अशू व्याप्ती संघाते च । १९ ष्टिघ आस्कन्दने ॥ अशिस्तिषी उदात्तावनुदात्तेतावात्मनेभाषौ ॥ २० तिक २१ तिग गतौ च । २२ षध हिंसायाम् । २३ जिधृषा प्रागल्भ्ये । २४ दंभु दम्भने । २५ ऋधु वृद्धौ । २६ तृप प्रीणने इत्येके ॥ छन्दसि ॥ २७ अह व्याप्तौ ॥ २८ दध घातने पालने च । २९ चमु भक्षणे । ३० रि ३१ क्षि ३२ चिरि ३३ जिरि ३४ दाश ३५ दृ हिंसायाम् ॥ क्षिर भाषायाम् इत्येके । ऋक्षीत्यजादिरेके । रेफवानित्यन्ये ॥ वृत् । तिकादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ इति श्रुविकरणाः स्वादयः॥५॥ १ तुद व्यथने । २ णुद प्रेरणे । ३ दिश अतिसर्जने । ४ भ्रस्ज पाके । ५ क्षिप प्रेरणे । ६ कृष विलेखने ॥ तुदादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ ७ ऋषी गतौ ॥ उदात्त उदात्तत्परस्मैपदी॥ ८ जुषी प्रीतिसेवनयोः । ओविजी भयचलयनयोः । १० ओलजि ११ ओलस्जी वीडायाम् ॥ जुषादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ १२ ओवश्चू छेदने। १३ व्यच व्याजीकरणे । १४ उछि उञ्छे । १५ उच्छी विवासे १६ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । १७ मिच्छ उत्क्लेशे। १८ जर्ज १९ चर्च २० झर्झ परिभाषणभर्त्सनयोः । २१ त्वच संवरणे । २२ ऋच स्तुतौ । २३ उब्ज आर्जवे । २४ उज्झ उत्सर्गे । २५ लुभ विमोहने । २६ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ॥ रिह इत्येके ॥ २७ तृप २८ तृम्फ तृप्तौ ॥ द्वावपि फान्तावित्येके ॥ २९ तुप ३० तुम्प ३१ तुफ तुम्फ हिंसायाम् । ३२ दृप ३३ दृम्फ उत्क्लेशे ॥ प्रथमोऽपि द्वितीयान्त इत्येके ॥ ३४ ऋफ ३५ ऋम्फ हिंसायाम् । ३६ गुफ ३७ गुम्फ ग्रन्थे । ३८ उभ ३९ उम्भ पूरणे । ४० शुभ ४१ शुम्भ शोभार्थे । ३२ दृभी ग्रन्थे। ४३ घृती हिंसाग्रन्थनयोः । ४४ विध विधाने । ४५ जुड गतौ ॥ जुन इत्येके । ४६ मृड सुखने । ४७ पृड च । ४८ पृण प्रीणने । ४९ वृण च । ५० मृण हिंसायाम् । ५१ तुण कौटिल्ये । ५२ पुण कर्मणि शुभे । ५३ मुण प्रतिज्ञाने । ५४ कुण शब्दोपकरणयोः । ५५ शुन गतौ । ५६ गुण हिंसागतिकौटिल्येषु । ५७ घुण ५८ घूर्ण भ्रमणे । ५९ पुर ऐश्वर्यदीप्त्योः । ६० कुर शब्दे । ६१ खुर छेदने । ६२ मुर संवेष्टने । ६३ क्षुर विलेखने । ६४ घुर भीमार्थशब्दयोः । ६५ पुर अग्रगमने । ६६ वृहू उद्यमने ॥ बृहू इत्यन्ये ॥ ६७ तृहू ६८ स्तुहू' ६९ तृन्हू हिंसाः । ७० इष इच्छायाम् । ७१ मिष स्पर्धायाम् । ७२ किल श्वैत्यक्रीडनयोः । ७३ तिल नेहे । ७४ चिल विलसने । ७५ चल विलसने । ७६ इल खानक्षेपणयोः । ७७ पिल संवरणे । ७८ बिल भेदने । ७९ णिल गहने । ८० हिल भावकरणे । ८१ शिल ८२ पिल

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532