Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
४७६
सिद्धान्तकौमुद्याम् । उञ्छे । ८३ मिल श्लेषणे । ८४ लिख अक्षरविन्यासे। ८५ कुट कौटिल्ये । ८६ पुट संश्लेषणे । ८७ कुच संकोचने । ८८ गुज शब्दे । ८९ गुड रक्षायाम् । ९० डिप क्षेपे । ९१ छुर छेदने । ९२ स्फुट विकसने । ९३ मुट आक्षेपमर्दनयोः । ९४ त्रुट छेदने । ९५ तुट कलहकर्मणि । ९६ चुट ९७ छुट छेदने । ९८ जुड बन्धने । ९९ कड मदे। १०० लुट संश्लेषणे । १०१ कृड घनत्वे । १०२ कुड बाल्ये । १०३ पुड उत्सर्गे । १०४ घुट प्रतिघाते । १०५ तुड तोडने । १०६ थुड १०७ स्थुड संवरणे । खुड छुड इत्येके ॥ १०८ स्फुर १०९ फुल संचलने ॥ स्फुर स्फुरणे । स्फुल संचलने इत्येके । स्फर इत्यन्ये ॥ ११० स्फुड १११ चुड ११२ ब्रुड संवरणे ॥ ११३ क्रुड ११४ भृड निमज्जने इत्येके ॥ व्रश्वादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ११५ गुरी उद्यमने ॥ उदात्तोऽनुदात्तेदात्मनेपदी ॥ ११६ णू स्तवने । ११७ धू विधूनने ॥ उदात्तौ परस्मैभाषौ ॥ ११८ गु पुरीषोत्सर्गे । ११९ ६ गतिस्थैर्ययोः ॥ध्रुव इत्येके ॥ अनुदात्तौ परस्मैपदिनौ ॥ १२० कुङ् शब्दे ॥ उदात्त आत्मनेपदी ॥ दीर्घान्त इति कैयटादयः । हखान्त इति न्यासः ॥ वृत् ॥ १२१ पृङ् व्यायामे । १२२ मृङ् प्राणत्यागे ॥ अनुदात्तावात्मने भाषौ ॥ १२३ रि १२४ पि गतौ । १२५ धि धारणे । १२६ क्षि निवासगत्योः ॥ रियत्यादयोऽनुदात्ताः परस्मैभाषाः ॥ १२७ पू प्रेरणे । १२८ कृ विक्षेपे । १२९ गृ निगरणे ॥उदात्ताः परस्मैभाषाः ॥ १३० दृङ् आदरे । १३१ धृङ् अवस्थाने । अनुदात्तावात्मनेभाषौ॥ १३२ प्रच्छ ज्ञीप्सायाम् ॥ वृत् ॥ १३३ सृज विसर्गे । १३४ टुमस्जो शुद्धौ । १३५ रुजो भङ्गे । १३६ भुजो कौटिल्ये । १३७ छुप स्पर्शे । १३८ रुश १३९ रिश हिंसायाम् । १४० लिश गतौ। १४१ स्पृश संस्पर्शने । १४२ विच्छ गतौ । १४३ विश प्रवेशने । १४४ मृश आमर्शने । १४५ णुद प्रेरणे। १४६ षद विशरणगत्यवसादनेषु । १४७ शब्द शातने ॥ पृच्छत्यादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः। विच्छस्तृदात्तः ॥ १४८ मिल संगमे ॥ उदात्तः स्वरितेदुभयतोभाषः ॥ १४९ मुच्ल मोक्षणे । १५० लुप्ल छेदने । १५१ विद्द लाभे । १५२ लिप उपदेहे । १५३ षिच क्षरणे ॥ मुचादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः। विन्दतिस्तूदात्तः ॥ १५४ कृती छेदने ॥ उदात्त उदात्तत्परस्मैपदी ॥ १५५ खिद परिघाते ॥ अनुदात्त उदात्तत्परस्मैपदी ॥ १५६ पिश अवयवे ॥ उदात्त उदात्तत्परस्मैपदी ॥ वृत् ॥
इति शविकरणास्तुदादयः॥ ६॥
१ रुधिर् आवरणे । २ भिदिर विदारणे । ३ छिदिर द्वैधीकरणे । ४ रिचिर विरेचने । ५ विचिर पृथग्भावे । ६ क्षुदिर संपेषणे । ७ युजिर् योगे ॥ रुधादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः॥ ८ उच्छृदिर दीप्तिदेवनयोः । ९ उतृदिर हिंसानादरयोः ॥
Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532