________________
४८२
सिद्धान्तकौमुद्याम् ।
अथ लिङ्गानुशासनम् । १ लिङ्गम् । २ स्त्री । ३ ऋकारान्ता मातृदुहितृवसृयातृननान्दरः। ४ अन्यूप्रत्ययान्तो धातुः । ५ अशनिभरण्यरणयः पुंसि च । ६ मिन्यन्तः । ७ वह्निवृष्ण्यग्नयः पुंसि । ८ श्रोणियोन्यूर्मयः पुंसि च । ९ क्तिन्नन्तः । १० ईकारान्तश्च । ११ ऊड्याबन्तश्च । १२ य्वन्तमेकाक्षरम् । १३ विंशत्यादिरानवतेः । १४ दुन्दुभिरक्षेषु । १५ नाभिरक्षत्रिये । १६ उभावन्यत्र पुंसि । १७ तलन्तः । १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि । १९ यादो नपुंसकम् । २० भास्क्स न्दिग्दृगुष्णिगुपानहः । २१ स्थूणोणे नपुंसके च । २२ गृहशशाभ्यां क्लीबे । २३ प्रावृड्प्रितृनिटित्वषः । २४ दर्विविदिवेदिखनिखान्यश्रिवेशिकृष्योषधिकट्यङ्गुलयः । २५ तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविराज्यादयः । २६ शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिपतयः । २७ प्रतिपदापद्विपत्संपच्छत्संसत्परिषदुषःसंवि
क्षुत्पुन्मुत्समिधः । २८ आशीषू:पूर्गीारः । २९ अप्सुमनस्समासिकतावर्षाणां बहुत्वं च ३० सक्त्वग्ज्योग्वाग्यवागूनौस्फिचः । ३१ तृटिसीमासंबध्याः । ३२ चुल्लिवेणिखार्यश्च । ३३ ताराधाराज्योत्स्नादयश्च । ३४ शलाका स्त्रियां नित्यम् ॥
१ पुमान् । २ घञबन्तः । ३ घाजन्तश्च । भयलिङ्गभगपदानि नपुंसके । ५ नङन्तः । ६ याच्या स्त्रियाम् । ७ क्यन्तो घुः । ८ इषुधिः स्त्री च । ९ देवासुरात्मवर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपटाभिधानानि । त्रिविष्टपत्रिभुवने नपुंसके । ११ द्यौः स्त्रियाम् । १२ इषुबाहू स्त्रियां च । १३ बाणकाण्डौ नपुंसके च । १४ नान्तः । १५ क्रतुपुरुषकपोलगुल्फमेघाभिधानानि । १६ अभ्रं नपुंसकम् । १७ उकारान्तः । १८ धेनुरज्जुकुहूसरयूतनुरेणुप्रियङ्गवः स्त्रियाम् । १९ समासे रज्जुः पुंसि च । २० श्मश्रुजानुखाद्वश्रुजतुत्रपुतालूनि नपुंसके । २१ वसु चार्थवाचि । २२ मद्गुमधुशीधुसानुकमण्डलनि नपुंसके च । २३ रुत्वन्तः । २४ दारुकसेरुजतुवस्तुमस्तूनि नपुंसके । २५ सक्तुर्नपुंसके च । २६ प्राग्रश्मेरकारान्तः । २७ कोपधः । २८ चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके । २९ कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलककल्कपुलाकानि नपुंसके च । ३० टोपधः । ३१ किरीटमुकुटललाटवटवीटशृङ्गाटकरटलोष्टानि नपुंसके । ३२ कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च । ३३ णोपधः । ३४ ऋणलवणपर्णतोरणरणोष्णानि नपुंसके । ३५ कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च । ३६ थोपधः । ३७ काष्ठपृष्ठसिक्थोक्थानि नपुंसके । ३८ काष्ठा दिगा स्त्रियाम् । ३९ तीर्थप्रोथयूथगूथानि नपुंसके च । ४० नोपधः । ४१ जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके । ४२ मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दना