Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 485
________________ चुरादयः । ४८१ ३२६ स्तन ३२७ गढ़ी देवशब्दे । ३२८ पत गतौ वा ॥ अदन्त इत्येके । ३२९ पष अनुपसर्गात् । ३३० स्वर आक्षेपे । ३३१ रच प्रतियत्ने । ३३२ कल गतौ संख्याने च । ३३३ चह परिकल्कने । ३३४ मह पूजायाम् । ३३५ सार ३३६ कृप ३३७ श्रथ दौर्बल्ये । ३३८ स्पृह ईप्सायाम् । ३३९ भाम क्रोधे । ३४० सूच पैशून्ये । ३४१ खेट भक्षणे ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ॥ ३४२ क्षोट क्षेपे । ३४३ गोम उपलेपने । ३४४ कुमार क्रीडायाम् । ३४५ शील उपधारणे । ३४६ साम सान्त्वप्रयोगे । ३४७ वेश कालोपदेशे ॥ काल इति पृथग्धातुरित्येके ॥ ३४८ पल्यूल लवनपवनयोः ३४९ वात सुखसेवनयोः ॥ गतिसुखसेवनयोरित्येके ।। ३५० गवेष मार्गणे । ३५१ वास उपसेवायाम् । ३५२ निवास आच्छादने । ३५३ भाज पृथक्कर्मणि । ३५४ सभाज प्रीतिदर्श - नयोः ॥ प्रीतिसेवनयोरित्येके ॥ ३५५ ऊन परिहाणे । ३५६ ध्वन शब्दे । ३५७ कूट परिता ॥ परिदा इत्यन्ये ॥ ३५८ सङ्केत ३५९ ग्राम ३६० कुण ३६१ गुण चामन्त्रणे । ३६२ केत श्रावणे निमन्त्रणे च । ३६३ कुण संकोचनेऽपि । ३६४ स्तेन चौर्ये ॥ आगर्वादात्मनेपदिनः ॥ ३६५ पद गतौ । ३६६ गृह ग्रहणे । ३६७ मृग अन्वेषणे । ३६८ कुह विस्मापने । ३६९ शूर ३७० वीर विक्रान्तौ । ३७१ स्थूल परिबृंहणे । ३७२ अर्थ उपयाच्ञायाम् । ३७३ सत्र संतानक्रियायाम् । ३७४ गर्व माने । इत्यागर्वीयाः ॥ ३७५ सूत्र वेष्टने । ३७६ भूत्र प्रस्रवणे । ३७७ रूक्ष पारुष्ये । ३७८ पार ३७९ तीर कर्मसमाप्तौ । ३८० पुट संसर्गे । ३८१ धेक दर्शने इत्येके । ३८२ कत्र शैथिल्ये ॥ कर्त इत्यप्येके ॥ प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । तत्करोतितदाचष्टे । तेनातिक्रामति । धातुरूपं च । * आख्यानात्कृतस्तदाचष्टे कुल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् । * कर्तृकरणाद्धात्वर्थे । ३८३ वल्क दर्शने । ३८४ चित्र चित्रीकरणे ॥ कदाचिद्दर्शने ॥ ३८५ अंस समाघाते । ३८६ वट विभाजने । ३८७ लज प्रकाशने ॥ वटि लजि इत्येके ॥ ३८८ मिश्र संपर्के । ३८९ सङ्ग्राम युद्धे || अनुदात्तेत् ॥ ३९० स्तोम श्लाघायाम् ॥ ३९१ छिद्र कर्मभेदने ॥ करणभेदने इत्येके । कर्ण इति धात्वन्तरमित्यपरे ।। ३९२ अन्ध दृक्षुपघाते ॥ उपसंहारे इत्यन्ये ॥ ३९३ दण्ड दण्डनिपातने । ३९४ अङ्क पदे लक्षणे च । ३९५ अङ्ग च । ३९६ सुख ३९७ दुःख तत्क्रियायाम् । ३९८ रस आस्वादनस्नेहनयोः । ३९९ व्यय वित्तसमुत्सर्गे । ४०० रूप रूपक्रियायाम् । ४०१ छेद द्वैधीकरणे । ४०२ छद अपवारणे । ४०३ लाभ प्रेरणे । ४०४ व्रण गात्रविचूर्णने । ४०५ वर्ण वर्णक्रियाविस्तारगुणवचनेषु ॥ बहुलमेतन्निदर्शनम् ॥ ४०६ पर्ण हरितभावे । ४०७ विष्क दर्शने । ४०८ क्षिप प्रेरणे । ४०९ वस निवासे । ४१० तुत्थ आवरणे ॥ णिङङ्गान्निरसने । श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च । पुच्छादिषु प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम् ॥ इति स्वार्थणिजन्ताश्रुरादयः ॥ १० ॥ इति श्रीपाणिनिमुनिप्रणीतो धातुपाठः समाप्तः ॥ ६१

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532