Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
अष्टाध्यायीसूत्राणां
ठा७
पृष्ठम् सूत्रम् पृष्ठम् सूत्रम्
पृष्ठम् सूत्रम् १५ अतोमिसऐस् ७११९ ६१ अधिरीश्वरे १।४।९७ १६५ अनुगादिनष्ठक् ५।४।१३ २६ अतोम् १२४
५३ अधिशीस्थासांकर्म १।४।४६ १४८ अनुग्वलंगामी ५।२।१५ १७४ अतोयेयः ७।२।८०
५८ अधीगर्थदयेशांकर्मणि२॥३॥५२ ३५ अनुदात्तंसर्वमपादादौ८।१।१८ १३ अतोरोरप्लतादलुते ६।१।११३ २६८ अधीष्टेच ३।३।१६६
१७१ अनुदात्तठितआत्म० १।३।१ १८६ अतोलोपः ६।४।४८ १५८ अधुना ५।३।१७
३५१ अनुदात्तंच ८1१।३ १८९ अतोल्रान्तस्य ७।२।२ २५७ अधेः प्रसहने १३।३३
३४९ अनुदात्तंपदमेक० ६।१।१५८ १७९ अतोहलादेर्लघोः ७।२।७ ३७३ अधेरुपरिस्थम् ६।२।१८८
in ३४६ अनुदात्तंप्रश्नान्ता०८।२।१०० १७३ अतोहेः ६।४।१०५ ८४ अध्ययनतोविप्रकृष्टा० २१४५३४९ अनुदात्तस्यचय. ६।१।१६१ ६५ अत्यन्तसंयोगेच २।१।२९ ६५ अत्यन्तसंयोगेच २।१।२९ १३९ अध्यर्धपूर्वद्विगोले० ५।१।२८११२ अनुदात्तादेरञ् ४।२।४४
२०४ अनुदात्तस्यचदुपध०६।१।५९ २४२ अत्रलोपोभ्यासस्य ७४।५८ ३२४ अध्यायन्यायोद्याव. ३।३।१२२ १३० अनुदात्तादेश्च ४।३।१४०
१. अत्रानुनासिकःपूर्वस्य० ८।३।२१५१ अध्यायानुवाकयोल५।२।६० १०५ अत्रिभृगुकुत्सवसिष्ठ०२।४।६५१३५ अध्यायिन्यदेशका० ४।४।७१३३९ अनुदात्तेचकुधपरे ६।१।१२०
२०३५१ अनुदात्तेच ६।१।१९० ३७ अत्वसंतस्यचाधातोः ६।४।१४१२६ अध्यायेष्वेवर्षेः ४।३।६९२९. अनदात्ततश्चहलादे:३।२।१५९ २३१ अस्मृद्दत्वरप्रथम्रद० ४९५/
१४८ अध्वनोयत्खी ५।२।१६ २०७ अनुदात्तोपदेशवन० ६।४।३७ २०७ अदःसर्वेषां ॥३।१००
८७ अध्वर्युक्रतुरनपुंसकम् २१४४३५७ अनुदात्तौसुप्पितौ ३।१।४ २१२ अदभ्यस्तात् ७।१।४ ।
१०४ अन् ६।४।१६७ ४ अदर्शनंलोपः १।१।६०
२५० अनुनासिकस्यक्कि० ६।४।१५ | ४४ अनउपधालोपिनो० ४।१।२८ १० अनुनासिकात्परोनु० ८।३।४ ३९ अदसऔसुलोपश्च ॥२॥१
१९ अनङ्सी ७।१।९३ ८ अदसोमात् १११११२
|१४८ अनुपदसर्वान्नायानयं० ५।२।९
४ अनचिच ८।४।४७ ३६ अदसोसेर्दादुदोमः ७।२।८०
१५३ अनुपद्यन्वेष्टा ५।२।९० १६४ अनत्यन्तगतीक्तात् ५।४।४ २६० अनुपराभ्यांकृत्रः ११३१७९ २०६ अदिप्रभृतिभ्यःशपः २।४।
| ७२ अनत्याधानउरसि० १।४।७५२६० अनुपासर्गाज्ज्ञः १।३।७६ ११४ अदूरभश्च ४।२।७० ३ अदेङ्गुणः १११२
१७३ अनद्यतनेलुङ ३।२।१११ २८४ अनुपसर्गात्फुल्लक्षीब०८।२।५५ २८७ अदोजग्धिय॑प्तिकि०२।४।३६/१७२ अनद्यतनेलु ३।३।१५२५८ अनुपसर्गाद्वा १।३।४३ . २८१ अदोनन्ने ३।२।६८ १५८ अनद्यतनेहिलन्यत०५।३।२१२७६ अनुपसर्गाल्लिम्प० ३।१।१३८
७२ अदोनुपदेशे १।४७० १६५ अनन्तावसथेतिह० ५।४।२३, ४५ अनुपसर्जनात् ४।१।१४ २७ अहतरादिभ्यःपञ्च०७।१।२५/३४७ अनन्त्यस्यापिप्रश्ना ८।२।१०५/ ५६ अनुप्रतिगृणश्च १४४१ ३३७ अद्भिःसंस्कृतम् ४।४।१३४ | ५२ अनभिहिते २।३।
१
१ ४५ अनुप्रवचनादिभ्य०५।१।१११ १४८ अद्यश्वीनावष्टब्धे ५।२।१३ २६७ अनवलप्त्यमर्षयो. २०३।१४५/११४ अनुब्राह्मणादिनिः ४।२१७२ १२ अधःशिरसीपदे ८।३।४७ । ३४ अनश्च ५।४।१०८
६३ अनुर्यत्समया २११११५ १५२ अधिकम् ५।२।७३ ३ ३८ अनसंतानपुंसका०५।४।१०३ ५३ अनुलेक्षणे १।४।८४
५९ अधिकरणवाचिनश्च २।३।६८ ३९ अनाप्यकः ७२।११२ ८ ४ अनुवादेचरणानाम् २।४।३ ६६ अधिकरणवाचिनाच ५।२।१३ ३६३ अनिगन्तोच्चतीव. ६।२१५२ १९४ अनुविपर्यभिनिभ्यः०८।३।७२ १५९ अधिकरणविचालेच ४।३।४३ २१२ अनितेः ८।४।१९ १ २६ अनुशतिकादीनांच ७।३।२० ३२८ आधकरणबन्धः ३।४।४१ ३६ अनिदितांहलउप० ६।४।२४ | १० अनुस्वारस्यययि० ८।४।५८ २७८ अधिकरणेशेतेः ३।२।१५ १६१ अनुकंपायाम् ५।३१७६१०१ अनृत
८६ अधिकरणैतावत्त्वेच २।४।१५/७१ अनुकरणंचानितिप० १।४।६२/ ७७ अनकमन्यपदाथ १२७ अधिकृत्यकृतेग्रन्थे ४।३१८७१५२ अनकामिकाभीकः ५।२७४ ४ अनकाल्शित्सवस्य ११११५५ ५४ अधिपरीअनर्थको १।४।९३ | ८९ अनुगवमायामे ५।४।८३ ३४५ अनोनुट ८।२।१६
Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532