Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
धातुपाठे चुरादयः ।
४७९ १०० षट्ट १०१ स्फिट्ट १०२ चुबि हिंसायाम् ॥ १०३ पूल संघाते ॥ पूर्ण इत्येके । पुण इत्यन्ये ॥ १०४ पुस अभिवर्धने । १०५ टकि बन्धने । १०६ धूस कान्तिकरणे । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥ १०७ कीट वर्णे । १०८ चूर्ण संकोचने । १०९ पूज पूजायाम् । ११० अर्क स्तवने ॥ तपने इत्येके ॥ १११ शुठ आलस्ये । ११२ शुठि शोषणे । ११३ जुड प्रेरणे । ११४ गज ११५ मा शब्दार्थो । ११६ मर्च च । ११७ घृ प्रस्रवणे ॥ स्रावणे इत्येके ॥ ११८ पचि विस्तारवचने। ११९ तिज निशाने । १२० । कृत संशब्दने । १२१ वर्ध छेदनपूरणयोः । १२२ कुबि आच्छादने । कुभि इत्येके ॥ १२३ लुबि १२४ तुबि अदर्शने ॥ अर्दने इत्येके ॥ १२५ ह्रप व्याक्तायां वाचि ॥ क्लप इत्येके ॥ १२६ चुटि छेदने । १२७ इल प्रेरणे । १२८ म्रक्ष म्लेच्छने । १२९ म्लेच्छ अव्यक्तायां वाचि । १३० ब्रूस १३१ बर्ह हिंसायाम् ॥ केचिदिह गर्ज गर्द शब्दे, गर्ध अभिकाङ्क्षायाम् इति पठन्ति ॥ १३२ गुर्द पूर्वनिकेतने । १३३ जसि रक्षणे ॥ मोक्षणे इति केचित् ॥ १३४ ईड स्तुतौ । १३५ जसु हिंसायाम् । १३६ पिडि संघाते । १३७ रुष रोषे ॥ रुठ इत्येके ॥ १३८ डिप क्षेपे । १३९ ष्टुप समुच्छ्राये ॥ आकुस्मादात्मनेपदिनः ॥ १४० चित संचेतने । १४१ दशि दंशने । १४२ दसि दर्शनदंशनयोः ॥ दस इत्यप्येके ॥ १४३ डप १४४ डिप संघाते । १४५ तत्रि कुटुम्बधारणे । १४६ मत्रि गुप्तपरिभाषणे । १४७ स्पश ग्रहणसंश्लेषणयोः । १४८ तर्ज १४९ भर्ल्स तर्जने । १५० बस्त १५१ गन्ध अर्दने । १५२ विष्क हिंसायाम् ॥ हिष्क इत्येके ॥ १५३ निष्क परिमाणे । १५४ लल ईप्सायाम् । १५५ कूण संकोचे १५६ तूण पूरणे । १५७ भ्रूण आशाविशङ्कयोः । १५८ शठ श्लाघायाम् । १५९ यक्ष पूजायाम् । १६० स्मय वितर्के । १६१ गूर उद्यमने । १६२ शम १६३ लक्ष आलोचने । १६४ कुत्स अवक्षेपणे । १६५ त्रुट छेदने । कुट इत्येके १६६ गल स्रवणे । १६७ भल आभण्डने । १६८ कूट आप्रदने ॥ अवसादने इत्येके ॥ १६९ कुट्ट प्रतापने । १७० वञ्च प्रलम्भने । १७१ वृष शक्तिबन्धने । १७२ मद तृप्तियोगे । १७३ दिवु परिकूजने । १७३ गृ विज्ञाने । १७५ विद चेतनाख्याननिवासेषु । १७६ मान स्तम्भे । १७७ यु जुगुप्सायाम् । १७८ कुस्म नानो वा कुत्सितस्मयने ॥ इत्याकुस्मीयाः ॥ १७९ चर्च अध्ययने । १९९ बुक्क भषणे । १८१ शब्द उपसर्गादाविष्कारे च । १८२ कण निमीलने । १८३ जभि नाशने । १८४ षूद क्षरणे । १८५ जसु ताडने । १८६ पश बन्धने । १८७ अम रोगे। १८८ चट १८९ स्फुट भेदने । १९० घट संघाते ॥ हन्त्यर्थाश्च ॥ १९१ दिवु मर्दने । १९२ अर्ज प्रतियत्ने । १९३ घुषिर विशब्दने । १९४ आङः क्रन्द सातत्ये । १९५ लस शिल्पयोगे। १९६ तसि १९७ भूष अलंकरणे । १९८ अर्ह पूजायाम् । १९९ ज्ञा नियोगे । २०० भज विश्राणने । २०१ शृधु प्रसहने । १०२ यत निकारोपस्कारयोः । २०३
Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532