Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 478
________________ सिद्धान्तकौमुद्याम् । दात्तेत आत्मने भाषाः । तपिस्त्वनुदात्तः ॥ ५८ मृष तितिक्षायाम् । ५९ ई शुचिर् पूतीभावे ॥ उदात्तौ खरितेतावुभयतो भाषौ ॥ ६० ह बन्धने । ६१ रञ्ज रागे । ६२ शप आक्रोशे ॥ णहादयस्त्रयोऽनुदात्ताः खरितेत उभयतो भाषाः ॥ ६३ पद गतौ । ६४ खिद दैन्ये । ६५ विद सात्तायाम् । ६६ बुध अवगमने । ६७ युध संप्रहारे । ६८ अनोरुध कामे । ६९ अण प्राणने || अन इत्येके || ७० मन ज्ञाने । ७१ युज समाधौ । ७२ सृज विसर्गे । ७३ लिश अल्पीभावे ॥ पदादयोऽनुादत्ता अनुदात्तेत आत्मनेभाषाः ॥ ७४ राधो ऽकर्मकाद्धावेव । ७५ व्या ७६ पुष पुष्टौ । ७७ शुष शोषणे । ७८ तुष प्रीतौ । ७९ दुष वैकृत्ये । ८० श्लिष आलिङ्गने । ८१ शुक विभाषितो मर्षणे । ८२ विदा गात्रप्रक्षरणे । ८३ क्रुध क्रोधे । ८४ क्षुध बुभुक्षायाम् । ८५ शुध शौचे । ८६ षिधु संराद्धौ ॥ राधादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ८७ र हिंसासंराध्योः । ८८ णश अदर्शने । ८९ तृप प्रीणने । ९० प हर्षमोहनयोः । ९१ द्रुह जिघांसायाम् । ९२ मुह वैचित्ये । ९३ ष्णुह उद्गिरणे । ९४ ष्णिह प्रीतौ ॥ वृत् रधादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ९५ शत्रु उपशमे । ९६ तमु काङ्क्षायाम् । ९७ दमु उपशमे । ९८ श्रमु तपसि खेदे च । ९९ भ्रमु अनवस्थाने । १०० क्षम् सहने । १०१ क्लमु ग्लानौ । १०२ मदी हर्षे ॥ वृत् ॥ १०३ असु क्षेपणे । १०४ सु प्रयत्ने । १९५ जसु मोक्षणे । १०६ तसु उपक्षये । १०८ वसु स्तम्भे । १०९ व्युष विभागे || व्युस इत्यन्ये ॥ युस इत्यपरे ॥ १०७ दसु च । ११० पुष । ११२ कुस संश्लेषणे । ११३ वुस उत्सर्गे । ११४ मुस खण्डने । विलोडने । ११७ उच समवाये | दाहे । १११ बिस प्रेरणे ११५ मसी परिणामे ॥ समी इत्येके ॥ ११८ भ्रशु ११९ भ्रंशु अधःपतने । १२२ जितृषा पिपासायाम् । १२३ हृष तुष्टौ । ११६ लुठ १२० वृश वरणे । तनूकरणे । १२५ रिष हिंसायाम् । १२६ डिप क्षेपे । १२७ कुप क्रोधे । १२८ गुप १२९ युपु १३० रुप १३४ णभ १३५ तुभ १३१ लुपु विमोहने । १३२ लुभ गार्थ्ये । १३३ क्षुभ संचलने हिंसायाम् ॥ क्षुभिनभितुभयो द्युतादौ त्र्यादौ च पठ्यन्ते ॥ १३६ क्लिदू आर्द्राभावे । १३७ ञिमिदा स्नेहने । १३८ ञिक्ष्विदा स्नेहनमोचनयोः । १३९ ऋधु वृद्धौ । १४० गृधु अभिकाङ्क्षायाम् ॥ वृत् । असुप्रभृतय उदात्ता उदात्तेतः परस्मैभाषाः ॥ इति इयविकरणा दिवादयः ॥ ४ ॥ ४७४ 3 १२४ रुप व्याकुलत्वे । । १२१ कृश १ षुञ् अभिषवे । २ षिञ् बन्धने । ३ शिञू निशाने । ४ डुमिञ् प्रक्षेपणे । ५ चिञ् चयने । ६ स्तृञ् आच्छादने । ७ कृञ् हिंसायाम् । ८ वृञ् वरणे । ९ धुञ् कम्पने ॥ धूञ् इत्येके स्वादयोऽनुदात्ता उभयतोभाषाः । वुञ् उदात्तः ॥ १० टुदु उपतापे । ११ हि गतौ वृद्धैौ च । १२ पृ प्रीतौ । १३ स्पृ प्रीतिपालन योः ॥ प्रीतिचलनयोरित्यन्ये ।

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532