Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
धातुपाठे दिवादयः ।
४७३ १ हु दानादनयोः ॥ आदाने चेत्येके ॥ २ जिभी भये । ३ ही लज्जायाम् ॥ जुहोत्यादयोऽनुदात्ताः परस्मैभाषाः॥ ४ पृ पालनपूरणयोः ॥ पृ इत्येके ॥ उदात्तः परस्मैभाषः ॥ ५ डुभृञ् धारणपोषणयोः ॥ अनुदात्त उभयतोभाषः॥ ६ माङ् माने शब्दे च। ७ ओहाङ्गतौ ॥ अनुदात्तावात्मनेपदिनौ ॥ ८ ओहाक् त्यागे॥ अनुदात्तः परस्मैपदी ॥ ९ डुदाञ् दाने । १० डुधाञ् धारणपोषणयोः ॥ दाने इत्यप्येके ॥ अनुदात्तावुभयतोभाषौ ॥ ११ णिजिर् शौचपोषणयोः । १२ विजिर् पृथग्भावे । १३ विष्ल व्याप्तौ ॥ णिजिरादयोऽनुदात्ताःखरितेत उभयतोभाषाः॥१४ घृ क्षरणदीप्त्योः । १५ हृ प्रसह्यकरणे । १६ ऋ१७ सृ गतौ ॥ घृप्रभृतयोऽनुदात्ताः परस्मैभाषाः॥१८ भस भर्त्सनदीप्त्योः ॥ उदात्त उदात्तेत् परस्मैपदी ॥ १९ कित ज्ञाने ॥ अनुदात्तः परस्मैपदी ॥ २० तुर त्वरणे । २१ धिष शब्दे । २२ धन धान्ये । २३ जन जनने ॥ तुरादय उदात्ता उदात्तेतः परस्मैभाषाः॥ २४ गा स्तुतौ ॥ अनुदात्तः परस्मैभाषाः । घृप्रभृतय एकादशच्छन्दसि । इयर्ति भाषायामपि ॥
इति श्लुविकरणा जुहोत्यादयः ॥ ३॥
१ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदखानकान्तिगतिषु । २ षिवु तन्तुसंताने । ३ सिवु गतिशोषणयोः । ४ ठिवु निरसने । ५ ष्णुसु अदने ॥ आदाने इत्येके । अदर्शने इत्यपरे ॥ ६ ष्णसु निरसने । ७ नसु हरणदीप्त्योः । ८ व्युष दाहे । ९ प्लुष च । १० नृती गात्रविक्षेपे । ११ त्रसी उद्वेगे। १२ कुथ पूतीभावे । १३ पुथ हिंसायाम् । १४ गुध परिवेष्टने । १५ क्षिप प्रेरणे । १६ पुष्द विकसने। १७ तिम १८ ष्टिम १९ ष्टीम आर्दीभावे । २० व्रीड चोदने लजायां च । २१ इष गतौ। २२ षह २३ षुह चक्यर्थे । २४ जृष् २५ अष् वयोहानौ ॥ दिवादय उदात्ता उदात्तेतः परस्मैभाषाः । क्षिपिस्त्वनुदात्तः। २६ घूङ प्राणिप्रसवे । २७ दूङ् परितापे ॥ उदात्तावात्मनेभाषौ ॥ २८ दीङ् क्षये । २९ डीङ् विहायसा गतौ । ३० धीङ् आधारे । ३१ मीङ् हिंसायाम् । ३२ रीङ् श्रवणे । ३३ लीङ् श्लेषणे । ३४ व्रीङ् वृणोत्यर्थे ॥ वृत्॥स्वादय
ओदितः॥ ३५ पीङ् पाने । ३६ माङ् माने । ३७ ईङ् गतौ । ३८ प्रीङ् प्रीतौ । दीङादय आत्मनेपदिनोऽनुदात्ताः । डी तूदात्तः॥ ३९ शो तनूकरणे । ४० छो छेदने । ४१ षो अन्तकर्मणि । ४२ दो अवखण्डने ॥ श्यतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः॥ ४३ जनी प्रादुर्भावे । ४४ दीपी दीप्तौ । ४५ पूरी आप्यायने । ४६ तूरी गतित्वरणहिंसनयोः । ४७ धूरी ४८ गूरी हिंसागत्योः । ४९ घूरी ५० जूरी हिंसावयोहान्योः । ५१ शूरी हिंसास्तम्भनयोः । ५२ चूरी दाहे । ५३ तप ऐश्वर्ये वा। ५४ वृतु वरणे । ५५ क्लिश उपतापे । ५६ का दीप्तौ । ५७ वाच शब्दे ॥ जन्यादय उदात्ता अनु
६०
Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532