Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
धातुपाठे भ्वादयः। झै ९३९ जै ९४० पै क्षये । ९४१ कै ९४२ गै शब्दे । ९४३ शै ९४४ औ पाके । ९४५ पै ९४६ ओवै शोषणे । ९४७ ष्टै वेष्टने । ९४८ प्णै वेष्टने ॥ शोभायां चेत्येके ॥ ९४९ दैप् शोधने । ९५० पा पाने । ९५१ ब्रा गन्धोपादाने । ९५२ ध्मा शब्दामिसंयोगयोः । ९५३ ष्ठा गतिनिवृत्तौ । ९५४ म्ना अभ्यासे । ९५५ दाण् दाने । ९५६ ६ कौटिल्ये । ९५७ स्वृ शब्दोपतापयोः । ९५८ स्मृ चिन्तायाम् । ९५९ ड संवरणे । ९६० सृ गतौ । ९६१ ऋ गतिप्रापणयोः । ९६२ गृ ९६३ घृ सेचने । ९६४ ध्वृ हूर्च्छने । ९६५ स्रु गतौ । ९६६ षु प्रसवैश्वर्ययोः । ९६७ श्रु श्रवणे । ९६८ ६ स्थैर्ये । ९६९ दु ९७० द्रु गतौ । ९७१ जि ९७२ जि अभिभवे ॥ धयत्यादयोऽनुदात्ताः परस्मैभाषाः॥ ९७३ ष्मिङ् ईषद्धसने । ९७४ गुङ् अव्यक्ते शब्दे । ९७५ गाङ् गतौ । ९७६ कुङ् ९७७ घुङ् ९७८ उङ् ९७९ डुङ् शब्दे ॥ उङ् कुङ् खुङ् गुङ् घुङ कुङ् इत्यन्ये ॥ ९८० च्युङ् ९८१ ज्युङ् ९८२ पुङ् ९८३ प्लुङ् गतौ ॥ क्लुङ् इत्येके ॥ ९८४ रुङ गतिरेषणयोः । ९८५ धृङ् अवध्वंसने । ९८६ मेङ प्रणिदाने । ९८७ दे रक्षणे । ९८८ श्यैङ् गतौ । ९८९ प्यैङ् वृद्धौ । ९९० त्रैङ् पालने ॥ मिङादयोऽनुदात्ता आत्मनेभाषाः॥ ९९१ पूङ् पवने । ९९२ मूङ् बन्धने । ९९३ ङीङ् विहायसा गतौ ॥ पूङादयस्त्रय उदात्ता आत्मनेभाषाः ॥ ९९४ तृ प्लवनतरणयोः ॥ उदात्त: परस्मैभाषः॥९९५ गुप गोपने । ९९६ तिज निशाने । ९९७ मान पूजायाम् । ९९८ बध बन्धने ॥ गुपादयश्चत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः॥९९९ रभ राभस्ये । १००० डुलभष् प्राप्तौ । १००१ प्वञ्ज परिष्वङ्गे । १००२ हद पुरीषोत्सर्गे ॥रभादयश्वत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः॥ १००३ अिष्विदा अव्यक्ते शब्दे ।। उदात्त उदात्तेत् परस्मैभाषः ॥ १००४ स्कन्दिर गतिशोषणयोः । १००५ यभ मैथुने । १००६ णम प्रहृत्वे शब्दे च । १००७ गम्ल १००८ सृप्ल गतौ । १००९ यम उपरमे । १०१० तप संतापे । १०११ त्यज हानौ । १०१२ षञ्ज सङ्गे । १०१३ दृशिर् प्रेक्षणे । १०१४ दंश दर्शने । १०१५ कृष विलेखने । १०१६ दह भस्मीकरणे । १०१७ मिह सेचने ॥ स्कन्दादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ १०१८ कित निवासे रोगापनयने च ॥ उदात्तेत् परस्मैभाषः॥ १०१९ दान खण्डने । १०२० शान तेजने ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ १०२१ डुपचष् पाके । १०२२ षच समवाये । १०२३ भज सेवायाम् । १०२४ रञ्ज रागे । १०२५ शप आक्रोशे । १०२६ त्विष दीप्तौ । १०२७ यज देवपूजासंगतिकरणदानेषु । १०२८ डुवप् बीजसंताने छेदनेऽपि । १०२९ वह प्रापणे ॥ पचादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः । षचिस्तूदात्तः॥ १०३० वस निवासे ॥ अनुदात्त उदात्तेत् परस्मैभाषः ॥ १०३१ वेञ् तन्तुसंताने । १०३२ व्यञ् संवरणे । १०३३ हृञ् स्पर्धायां शब्दे
Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532