Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 473
________________ धातुपाठे भ्वादयः। ७२९ शंसु स्तुतौ ॥ दुर्गतावित्येके ॥ ७३० चह परिकल्कने । ७३१ मह पूजायाम् । ७३२ रह त्यागे । ७३३ रहि गतौ । ७३४ दृह ७३५ दृहि ७३६ बृह ७३७ बृहि वृद्धौ ॥ बृहि शब्दे च । बृहिर् इत्येके ॥ ७३८ तुहिर् ७३९ दुहिर् ७४० उहिर् अर्दने । ७४१ अर्ह पूजायाम् ॥ घुषिरादय उदात्ता उदात्तेतः परस्मैभाषाः। घसिस्त्वनुदात्तः॥७४२ द्युत दीप्तौ । ७४३ श्विता वर्णे । ७४४ जिमिदा स्नेहने । ७४५ अिग्विदा स्नेहनमोचनयोः ॥ मोहनयोरित्येके । निविदा चेत्येके ॥ ७४६ रुच दीप्तावभिप्रीतौ च । ७४७ घुट परिवर्तने । ७४८ रुट ७४९ लुट ७५० लुठ प्रतिघाते । ७५१ शुभ दीप्तौ । ७५२ शुभ संचलने । ७५३ णभ ७५४ तुभ हिंसायाम् ॥ आद्योऽभावेऽपि ॥ ७५५ संसु ७५६ ध्वंसु ७५७ भ्रंसु अवलंसने ॥ ध्वंसु गतौ च । अंशु इत्यपि केचित् ॥ ७५८ स्रम्भु विश्वासे । ७५९ वृतु वर्तने । ७६० वृधु वृद्धौ । ७६१ शृधु शब्दकुत्सायाम् । ७६२ स्यन्दू प्रस्रवणे । ७६३ कृपू सामर्थ्य ॥ द्युतादय उदात्ता अनुदात्तेत आत्मनेभाषाः । वृत्॥७६४ घट चेष्टायाम् । ७६५ व्यथ भयसंचलनयोः । ७६६ प्रथ प्रख्याने । ७६७ प्रस विस्तारे । ७६८ म्रद मर्दने । ७६९ स्खद स्खदने । ७७० क्षजि गतिदानयोः । ७७१ दक्ष गतिहिंसनयोः । ७७२ कृप कृपायां गतौ च । ७७३ कदि ७७४ ऋदि ७७५ क्लदि वैक्लव्ये । वैकल्ये इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रदक्लदाविति चानिदितौ इति मैत्रेयः ॥ ७७६ जित्वरा संभ्रमे ॥ घटादयाषितः उदात्ता अनुदात्तेत आत्मने भाषाः॥ ७७७ ज्वर रोगे । ७७८ गड सेचने । ७७९ हेड वेष्टने । ७८० वट ७८१ भट परिभाषणे । ७८२ नट नृत्तौ ॥ गतावित्यन्ये ॥ ७८३ ष्टक प्रतिघाते । ७८४ चक तृप्तौ । ७८५ कखे हसने । ७८६ रगे शङ्कायाम् । ७८७ लगे सङ्गे । ७८८ हगे ७८९ हगे ७९० षगे ७९१ ष्टगे संवरणे । ७९२ कगे नोच्यते । ७९३ अक ७९४ अग कुटिलायां गतौ । ७९५ कण ७९६ रण गतौ । ७९७ चण ७९८ शंण ७९९ श्रण दाने च ॥ शण गतावित्यन्ये ॥ ८०० श्रथ. ८०१ श्लथ ८०२ ऋथ ८०३ क्लथ हिंसार्थाः । ८०४ वन च । ८०५ वनु च नोच्यते । ८०६ ज्वल दीप्तौ । ८०७ ह्वल ८०८ हल चलने । ८०९ स्मृ आध्याने । ८१० दृ भये । ८११ नू नये । ८१२ श्रा पाके । मारणतोषणनिशामनेषु ८१३ ज्ञा । ८१४ कम्पने चलिः । ८१५ छदिर ऊर्जने । जिह्वोन्मथने ८१६ लडिः । ८१७ मदी हर्षग्लेपनयोः । ८१८ ध्वन शब्दे । ८१९ दलि ८२० वलि ८२१ स्खलि ८२२ रणि ८२३ ध्वनि ८२४ त्रपि ८२५ क्षपयश्चेति भोजः । ८२६ खन अवतंसने ॥ घटादयो मितः॥ ८२७ जनी ८२८ जूष ८२९ कसु ८३० रञ्जो ८३१ ऽमन्ताश्च । ८३२ ज्वल ८३३ बल ८३४ हल ८३५ नमामनुपसर्गाद्वा । ८३६ ग्ला ८३७ मा ८३८ वनु ८३९ वमां च । न ८४० कमि ८४१ अमि ८४२ चसाम् । ८४३ शमोऽदर्शने । ८४४ यमोपरिवेषणे । ८४५ स्खदिर् अवपरिभ्यां च । ८४६ फण

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532