Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
४७०
सिद्धान्तकौमुद्याम् ।
गतौ ॥ घटादयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८४७ राजू दीप्तौ ॥ उदात्तः खरितेदुभयतो भाषः । ८४८ टुआ नृ ८४९ आशृ ८५० दुला दीप्तौ ॥ उदात्ता अनुदात्तेत आत्मने भाषाः ॥ ८५१ स्यमु ८५२ खन ८५३ ध्वन शब्दे । ८५४ षम ८५५ ष्टम अवैकल्ये ॥ वृत् ॥ ८५६ ज्वल दीप्तौ । ८५७ चल कम्पने । ८५८ जल घातने । ८५९ ८ल ८६० टुल वैक्लव्ये । ८६१ ल स्थाने । ८६२ हल विलेखने । ८६३ णल गन्धे ॥ बन्धने इत्येके || ८६४ पल गतौ । ८६५ बल प्राणने धान्यावरोधने च । ८६६ पुल महत्त्वे । ८६७ कुल संस्त्याने बन्धुषु च । ८६८ शल ८६९ हुल ८७० पत्लृ गतौ । ८७१ क्वथ निष्पाके । ८७२ कथे गतौ । ८७३ मधे विलोडने । ८७४ टुवम उरिणे । ८७५ भ्रमु चलने । ८७६ क्षर संचलने ॥ स्वमादय उदात्ता उदात्तेतः परस्मै भाषाः ॥ ८७७ षह मर्षणे ॥ उदात्तोऽनुदात्तेदात्मने भाषः ॥ ८७८ रमु क्रीडायाम् | अनुदात्त उदात्तेदात्मने भाषः ॥ ८७९ षढ्ढ विशरंणगत्यवसादनेषु। ८८० शब्द शातने । ८८१ क्रुश आह्वाने रोदने च ॥ षदादयस्त्रयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ८८२ कुच संपर्चन कौटिल्यप्रतिष्टम्भविलेखनेषु । ८८३. बुध अवगमने । ८८४ रुह बीजजन्मनि प्रादुर्भावे च । ८८५ कस गतौ ॥ वृत् । कुचादय उदात्ता उदात्तेतः परस्मैभाषाः । रुहिस्त्वनुदात्तः ॥ ८८६ हिक्क अव्यक्ते शब्दे । ८८७ अनु गतौ याचने च ॥ अचु इत्येके । अचि इत्यपरे ॥ ८८८ दुया याच्ञायाम् । ८८९ रेटृ परिभाषणे । ८९० चते ८९१ चदे याचने । ८९२ प्रोथ पर्याप्तौ । ८९३ मिह ८९४ मेह मेधाहिंसनयोः । थान्ताविमाविति स्वामी । धान्ताविति न्यासः || ८९५ मेधृ संगमे च । ८९६ णिह ८९७ णेदृ कुत्सासंनिकर्षणयोः । ८९८ श्रूधु ८९९ मृधु उन्दने । ९०० बुधिर्बोधने । ९०१ उबुन्दिर् निशामने । ९०२ वेणू गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु ॥ नान्तोऽप्ययम् ॥ ९० ३ खनु अवदारणे । ९०४ ची आदानसंवरणयोः। ९०५ चायृ पूजानिशामनयोः । ९०६ व्यय गतौ । ९०७ दाव दाने । ९०८ भेट भये ॥ गतावित्यके ॥ ९०९ श्रेषृ ९१० भ्लेषृ गतौ । ९११ अस गतिदीस्यादानेषु || अष इत्येके ९१२ स्पश बाधनस्पर्शनयोः । ९१३ लष कान्तौ । ९१४ चष भक्षणे । ९१५ छष हिंसायाम् । ९१६ झष आदानसंवरणयोः । ९१७ अक्ष ९१८ लक्ष अदने । ९१९ दासृ दाने । ९२० माह माने । ९२१ गुहू संवरणे ॥ हिक्कादय उदात्ताः स्वरितेत उभयतो भाषाः ॥ ९२२ श्रिञ् सेवायाम् ॥ उदात्त उभयतोभाषः। ९२३ भृञ् भरणे । ९२४ हृञ् हरणे । ९२५ धृञ् धारणे । ९२६ णीञ् प्रापणे ॥ भृञादयश्चत्वारोऽनुदात्ता उभयतो भाषाः ॥ ९२७ धेट् पाने । ९२८ ग्लै ९२९ म्लै हर्षक्षये । ९३० द्यै न्यक्करणे । ९३१ द्वै खमे । ९३२ मै तृप्तौ । ९३३ ध्यै चिन्ता • याम् । ९३४ रै शब्दे । ९३५ स्त्यै ९३६ मै शब्दसंघातयोः । ९३७ खै खदने । ९३८
Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532