Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
धातुपाठे भ्वादयः ।
४६५ लजि भर्जने। २४० लाज २४१ लाजि भर्सने च । २४२ जज २४३ जजि युद्धे । २४४ तुज हिंसायाम् । २४५ तुजि पालने । २४६ गज २४७ गजि २४८ गृज २४९ गुजि २५० मुज २५१ मुजि शब्दार्थाः । २५२ गज मदने च । २५३ वज २५४ व्रज गतौ ॥ शुचादय उदात्ता उदात्तेतः (क्षिवर्ज) परस्मैभाषाः ॥ २५५ अट्ट अतिक्रमणहिंसनयोः । २५६ वेष्ट वेष्टने । २५७ चेष्ट चेष्टायाम् । २५८ गोष्ट २५९ लोष्ट संघाते । २६० घट्ट चलने । २६१ स्फुट विकसने । २६२ अठि गतौ । २६३ वठि एकचर्यायाम् । २६४ मठि २६५ कठि शोके । २६६ मुठि पालने । २६७ हेठ विबाधायाम् । २६८ एठ च । २६९ हिडि गत्यनादरयोः । २७० हुडि संघाते । २७१ कुडि दाहे । २७२ वडि विभाजने । २७३ मडि च । २७४ भडि परिभाषणे । २७५ पिडि संघाते । २७६ मुडि मार्जने । २७७ तुडि तोडने । २७८ हुड़ि वरणे ॥ हरणे इत्येके । २७९ चडि कोपे । २८० शडि रुजायां संघाते च । २८१ तडि ताडने । २८२ पडि गतौ । २८३ कडि मदे । २८४ खडि मन्थे । २८५ हेड २८६ होड़ अनादरे । २८७ बाड आप्लाव्ये । २८८ द्राड २८९ धाड विशरणे । २९० शाट्ट श्लाघायाम् ॥ अट्टादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ २९१ शौ? गर्वे । २९२ यौट्ट बन्धे । २९३ म्लेट २९४ रोड उन्मादे । २९५ कटे वर्षावरणयोः ॥ चटे इत्येके ॥ २९६ अट २९७ पट गतौ । २९८ रट परिभाषणे ॥ २९९ लट बाल्ये। ३०० शट रुजाविशरणगत्यवसादनेषु । ३०१ वट वेष्टने । ३०२ किट ३०३ खिट त्रासे । ३०४ शिट ३०५ षिट अनादरे। ३०६ जट ३०७ झट संघाते । ३०८ भट भृतौ । ३०९ तट उच्छ्राये । ३१० खट काङ्क्षायाम् । ३११ नट नृत्तौ । ३१२ पिट शब्दसंघातयोः । ३१३ हट दीप्तौ । ३१४ षट अवयवे । ३१५ लुट विलोडने ॥ डान्तोऽयमित्येके ॥ ३१६ चिट परप्रेष्ये । ३१७ विट शब्दे । ३१८ विट आक्रोशे ॥ हिट इत्येके ॥ ३१९ इट ३२० किट ३२१ कटी गतौ । ३२२ मडि भूषायाम् । ३२३ कुडि वैकल्ये । ३२४ मुट मर्दने । ३२५ चुडि अल्पीभावे । ३२६ मुडि खण्डने ॥ पुडि चेत्येके ॥ ३२७ रुटि ३२८ लुठि स्तेये । रुडि लुठि इत्येके । रुडि लुडि इत्यपरे ॥ ३२९ स्फुटिर विशरणे ॥ स्फुटि इत्यपि केचित् ॥ ३३० पठ व्यक्तायां वाचि । ३३१ वठ स्थौल्ये । ३३२ मठ मदनिवासयोः । ३३३ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे ॥ रठ इत्येके ॥ ३३५ हठ प्लतिशठत्वयोः ॥ बलात्कारे इत्यन्ये ॥ ३३६ रुठ ३३७ उठ ३३८ लुठ उपघाते ॥ ऊठ इत्येके ॥ ३३९ पिठ हिंसासंक्लेशनयोः । ३४० शठ कैतवे च । ३४१ शुठ प्रतिघाते ॥ शुठि इति खामी ॥ ३४२ कुठि च । ३४३ लुठि आलस्ये प्रतिघाते च । ३४४ शुठि शोषणे । ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुड्ड भावकरणे । ३४८ अड्ड अभियोगे। ३४९ कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दोपधाः ॥ ३५० क्रीड विहारे ॥ ३५१ तुट्ट तोडने ॥ तूड़ इत्येके ॥ ३५२ हुट्ट ३५३. हुड्ड
Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532