Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 462
________________ ४५८ सिद्धान्तकौमुद्याम् । ___ ३५१ उञ्छादीनां च ।६।१।१६० ॥ उञ्छ म्लेच्छ जञ्ज नल्प ( जल्प) जप वध । युग कालविशेषे रथाद्युपकरणे च । गरो दूष्ये । वेदवेगवेष्टबन्धाः करणे । स्तुयुद्रुवश्छन्दसि । वर्तनि स्तोत्रे श्वश्रे दरः । साम्बतापौ भावगर्हायाम् । उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थगोमन्थाः ॥ इत्युञ्छादिः॥३॥ ____३५२ वृषादीनां च ।६।१।२०३ ॥ वृषः जनः ज्वरः ग्रहः हयः गयः नयः तायः तयः चयः श्रमः वेदः सूदः अंशुः गुहा । शमरणौ संज्ञायां संमती भावकर्मणोः । मन्त्रः शान्तिः कामः यामः आरा धारा कारा वहः कल्पः पादः ॥ इति वृषादिराकृतिगणः॥ अविहितलक्षणमायुदात्तत्वं वृषादिषु ज्ञेयम् ॥ ४॥ ३६० विस्पष्टादीनि गुणवचनेषु ।६।२।२४ ॥ विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण ॥ इति विस्पष्टादिः ॥५॥ ___ ३६१ कार्तकौजपादयश्च ।६।२।३७ ॥ कार्तकौजपौ सावर्णिमाण्डकेयौ ( सावर्णिमाण्डूकेयौ) अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शैन्तिकाक्षपाञ्चालेयाः कटुकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः आर्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः बाभ्रवशालकायनाः बाभ्रवदानच्युताः कठकालापाः कठकौथुमाः कौथुमलौकाक्षाः स्त्रीकुमारम् मौदपैप्पलादाः वत्सजरन्तः सौश्रुतपार्थिवाः जरामृत्यू याज्यानुवाक्ये ॥ इति कार्तकौजपादिः॥६॥ ____३६२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ।६।२।४२ ॥ दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः ( वसूनितिः ) औषधिः चन्द्रमाः ॥ इति दासीभारादिराकृतिगणः ॥७॥ ३६५ युक्तारोह्यादयश्च ।६।२।८१ ॥ युक्तारोही आगतरोही आगतयोधी आगतवञ्ची आगतनन्दी आगतप्रहारी आगतमत्स्यः क्षीरहोता भगिनीभर्ता ग्रामगोधुक् अश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकाशीतिपाद् । पात्रेसमितादयश्च ।। इति युक्तारोह्यादिराकृतिगणः ॥८॥ ३६५ घोषादिषु च ।६।२।८५ ॥ घोष घट ( कट) वल्लभ हृद बदरी पिङ्गल ( पिङ्गली ) पिशङ्ग माला रक्षा शाला (वृट् ) कूट क्टशाल्मली अश्वत्थ तृण शिल्पी मुनि प्रेक्षाक (प्रेक्षा ) ॥ इति घोषादिः ॥९॥ . ३६५ छात्र्यादयः शालायाम् ।६।२।८६ ॥ छात्रि पेलि भाण्डि व्याडि अखण्डि आघाटि गोमि ॥ इति छात्र्यादिः॥१०॥

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532