Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
४६२
सिद्धान्तकौमुद्याम् । २ पति गण पुत्र ॥ इति पत्यादिः ॥५॥
११ कस्कादिषु च ।८।३।४८ ॥ कस्कः कौतस्कुतः भ्रातुप्पुत्रः शुनस्कर्णः सद्यस्कालः सद्यस्क्रीः साद्यस्क्रः कांस्कान् सर्पिष्कुण्डिका धनुष्कपालम् बहिप्पलम् (बर्हिष्पलम् ) यजुप्पात्रम् अयस्कान्तः तमस्काण्डः अयस्काण्डः मेदस्पिण्डः भास्करः अहस्करः ॥ इति कस्कादिराकृतिगणः ॥ ६॥
९४ सुषामादिषु च ।८।३।९८ ॥ सुषामा निःषामा दुःषामा सुषेधः निषेधः दुःषेधः सुषंधिः निषंधिः दुःषंधिः सुष्ठ दुष्ठु । गौरिषक्थः संज्ञायाम् । प्रतिष्णिका जलाषाहम् ( जलाषाडम् ) नौषेचनम् दुन्दुभिषेवणम् ( दुन्दुभिषेचनम् ) । एति संज्ञायामगात् । नक्षत्राद्वा । हरिषेणः रोहिणीषेणः ॥ इति सुषामादिराकृतिगणः ॥ ७॥
२६४ न रपरस्मृपिमृजिस्पृशिस्पृहिसवनादीनाम् ।८।३।११० ॥ सवने सवने सूते सूते । सोमे सोमे । सवनमुखे सवनमुखे किंसं किंसम् ( किंसः किंसः) । अनुसवनमनुसवनम् । गोसनिं गोसनिम् । अश्वसनिमश्वसनिम् ॥ पाठान्तरम् ॥ सवनेसवने । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् । संज्ञायां बृहस्पतिसवः । शकुनिसवनम् । सोमे सोमे सुते सुते । संवत्सरे संवत्सरे । बिसं बिसम् । किसम् किसम् । मुसलं मुसलम् । गोसनिम् अश्वसनिम् ॥ इति सवनादिः॥८॥ - ९६ * इरिकादिभ्यः प्रतिषेधो वक्तव्यः * ८।४।६॥ इरिका मिरिका तिमिरा ॥ इतीरिकादिराकृतिगणः ॥९॥
९६ * गिरिनद्यादीनां च ।८।४।१०॥ गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान माषोन आर्गयन ॥ इति गिरिनद्यादिराकृतिगणः॥१०॥ ___७३ क्षुम्नादिषु च ।८।४।३९ ॥ क्षुम्न नूनमन नन्दिन् नन्दन नगर । एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति । हरिनन्दी हरिनन्दनः गिरिनगरम् । नृतिर्यङि प्रयोजयन्ति । नरीनृत्यते । नर्तन गहन नन्दन निवेश निवास अग्नि अनूप । एतान्युत्तरपदानि प्रयोजयन्ति । परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्भानूपः । आचार्यादणत्वं च ॥ आकृतिगणोऽयम् ॥ पाठान्तरम् ॥ क्षुम्ना तृमु नृनमन नरनगर नन्दन । नृतिर्यङि । गिरिनदी गृहगमन निवेश निवास अग्नि अनूप आचार्यभोगीन चतुहायन । इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका तिमिर समीर कुबेर हरि कर्मार ॥ इति क्षुध्नादिः ॥११॥
॥ इति श्रीपाणिनिमुनिप्रणीतो गणपाठः समाप्तः॥
Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532