Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
गणपाठे षष्ठोऽध्यायः।
४५७ योध चक्षुस् वसु एनस् मरुत् क्रुश्च सत्वत् दशार्ह वयस् व्याकृत असुर रक्षस् पिशाच अशनि कार्षापण देवता बन्धु ॥ इति प्रज्ञादिः ॥५४॥
१६६ * आद्यादिभ्य उपसंख्यानम् * ॥५।४।४४ ॥ आदि मध्य अन्त पृष्ठ पार्श्व ॥ इत्याद्यादिराकृतिगणः ॥ ५५॥
१६४ अव्ययीभावे शरत्प्रभृतिभ्यः ।५।४।१०७॥ शरद् विपाश अनस् मनस् उपानह् अनड्डह् दिव् हिमवत् हिरुक् विद् सद् दिश् दृश् विश् चतुर् त्यद् तद् यद् कियत् जराया जरस् च । प्रतिपरसमनुभ्योऽक्ष्णः । पथिन् ॥ इति शरदादिः ॥५६॥
८१ द्विदण्ड्यादिभ्यश्च ।५।४।१२८ ॥ द्विदण्डि द्विमुसलि उभाञ्जलि उभयाञ्जलि उभादन्ति उभयादन्ति उभाहस्ति उभयाहस्ति उभाकर्णि उभयाकर्णि उभापाणि उभयापाणि उभाबाहु उभयाबाहु एकपदि प्रोष्ठपदि आच्यपदि ( आढ्यपदि ) सपदि निकुच्यकर्णि संहतपुच्छि अन्तेवासि ॥ इति द्विदण्ड्यादिः ॥५७॥
८२ पादस्य लोपोऽहस्त्यादिभ्यः ।५।४।१३८ ॥ हस्तिन् कुद्दाल अश्व कशिक करुत कटोल कटोलक गण्डोल गण्डोलक कण्डोल कण्डोलक अज कपोत जाल गण्ड महेला दासी गणिका कुसूल ॥ इति हस्त्यादिः ॥५८ ॥
८२ कुम्भपदीषु च ।५।४।१३९॥ कुम्भपदी एकपदी जालपदी शूलपदी मुनिपदी गुणपदी शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी तृणपदी द्विपदी त्रिपदी षट्पदी दासीपदी शितपदी विष्णुपदी सुपदी निष्पदी आर्द्रपदी कुणिपदी कृष्णपदी शुचिपदी द्रोणीपदी (द्रोणपदी) द्रुपदी सूकरपदी शकृत्पदी अष्टापदी स्थूणापदी अपदी सूचीपदी ॥ इति कुम्भपद्यादिः ॥५९॥
८२ उरःप्रभृतिभ्यः कए ।५।४।१५१॥ उरस् सर्पिस् उपानह् पुमान् अनडान् पयः नौः लक्ष्मीः दधि मधु शाली शालिः । अर्थान्नञः ॥ इत्युरःप्रभृतयः॥ ६०॥
षष्ठोऽध्यायः। ७ * शकन्ध्वादिषु पररूपं वाच्यम् * ।६।१।९४ ॥ शकन्धुः कर्कन्धुः कुलटा। सीमन्तः केशवेशे । हलीषा मनीषा लागलीषा पतञ्जलिः । सारङ्गः पशुपक्षिणोः ॥ इति शकन्ध्वादिः ॥१॥
९८ पारस्करप्रभृतीनि च संज्ञायाम् ।६।१।१५७ ॥ पारस्करो देशः । कारस्करो वृक्षः । रथस्या नदी । किष्कुः प्रमाणम् । किष्किन्धा गुहा । तद्बहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च । प्रात्तुम्पत्तौ गवि कर्तरि ॥ इति पारस्करादिः ॥२॥
Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532