Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
।
. ४२२
सिद्धान्तकौमुद्याम् । ११२ सहिवहोरोदवर्णस्य ॥ ११३ साढ्यौ सादा साढेति निगमे ॥ ११४ संहितायाम् ॥ ११५ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रत्रुवस्वस्तिकस्य ॥ ११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥ ११७ वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् ॥ ११८ वले ॥ ११९ मतौ बह्वचोऽनजिरादीनाम् ॥ १२० शरादीनां च ॥ ६॥ १२१ इको वहेऽपीलोः ॥ १२२ उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ १२३ इकः काशे ॥ १२४ दस्ति ॥ १२५ अष्टनः संज्ञायाम् ॥ १२६ छन्दसि च ॥ १२७ चितेः कपि ॥ १२८ विश्वस्य वसुराटोः ।। १२९ नरे संज्ञायाम् ॥ १३० मित्रे चर्षों ॥ १३१ मन्ने सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ १३२ ओषधेश्च विभक्तावप्रथमायाम् ॥ १३३ ऋचि तुनुघमक्षुतकुत्रोरुष्याणाम् ॥ १३४ इकः सुनि ॥ १३५ व्यचोऽतस्तिङः ॥ १३६ निपातस्य च ॥ १३७ अन्येषामपि दृश्यते ॥ १३८ चौ ॥ १३९ संप्रसारणस्य ॥ “अलुक्षष्ठ्याजातेरिकोऽव्ययीभावे कोःकत्तदिकोवहएकोनविंशतिः" ॥
चतुर्थः पादः। १ अङ्गस्य ॥ २ हलः ॥ ३ नामि ॥ ४ न निसृचतसृ ॥ ५ छन्दस्युभयथा ॥ ६ नृ च ॥ ७ नोपधायाः ॥ ८ सर्वनामस्थाने चासंबुद्धौ ॥ ९ वा षपूर्वस्य निगमे ॥ १० सान्तमहतः संयोगस्य ॥ ११ अप्तृन्तृच्खसृनप्तनेष्टुत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृणाम् ॥ १२ इन्हन्पूषार्यम्णां शौ ॥ १३ सौ च ॥ १४ अत्वसन्तस्य चाधातोः ॥ १५ अनुनासिकस्य विझलोः किति ॥ १६ अज्झनगमां सनि ॥ १७ तनोतेर्विभाषा ॥ १८ क्रमश्च क्त्वि ॥ १९ च्छोः शूडनुनासिके च ॥ २० ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ १ ॥ २१ राल्लोपः ॥ २२ असिद्धवदत्राभात् ॥ २३ श्नान्नलोपः ॥ २४ अनिदितां हल उपधायाः क्विति ॥ २५ दंशसअखजां शपि ॥ २६ रञ्जेश्च ॥ २७ घनि च भावकरणयोः ॥ २८ स्यदो जवे ॥ २९ अवोदेधौद्मप्रश्रथहिमश्रथाः ॥ ३० नाञ्चेः पूजायाम् ॥ ३१ कित्व स्कन्दिस्यन्दोः ॥ ३२ जान्तनशां विभाषा ॥ ३३ भञ्जेश्च चिणि ॥ ३४ शास इदहलोः ॥ ३५ शा हो ॥ ३६ हन्तेर्जः ॥ ३७ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि किति ॥ ३८ वा ल्यपि ॥ ३९ न क्तिचि दीर्घश्च ॥ ४० गमः कौ ॥ २ ॥ ४१ विडनोरनुनासिकस्यात् ॥ ४२ जनसनखनां सञ्झलोः ॥ ४३ ये विभाषा ॥ ४४ तनोतेर्यकि ॥ ४५ सनः क्तिचि लोपश्चास्यान्यतरस्याम् ॥ ४६ आर्धधातुके ॥ ४७ भ्रस्जो रोपधयो रमन्यतरस्याम् ॥ ४८ अतो लोपः ॥ ४९ यस्य हलः ॥ ५० क्यस्य विभाषा ॥ ५१ णेरनिटि ॥ ५२ निष्ठायां सेटि ॥ ५३ जनिता मन्त्रे ॥ ५४ शमिता यज्ञे ॥ ५५ अयामन्ताल्वायेल्विष्णुषु ॥ ५६ ल्यपि लघुपूर्वात् ॥ ५७ विभाषापः ॥ ५८ युप्लुवोर्दीर्घश्छन्दसि ॥ ५९ क्षियः ॥ ६० निष्ठाथामण्यदर्थे ॥ ३ ॥ ६१ वाक्रोशदैन्ययोः ॥ ६२ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽ.
Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532