Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
अष्टाध्यायीसूत्रपाठः । अ० ६ पा० ४.
४२३
ज्झनग्रहदृशां वा चिण्वदिट् च ॥ ६३ दीङो युडचि क्विति ॥ ६४ आतो लोप इटि च ॥ ६५ ईद्यति ॥ ६६ घुमास्थागापाजहातिसां हलि ॥ ६७ एर्लिङि ॥ ६८ वान्प्रस्य संयोगादेः ॥ ६९ न ल्यपि ॥ ७० मयतेरिदन्यतरस्याम् ।। ७१ लुङ्लङ्लृङ्क्ष्वडुदात्तः ॥ ७२ आडजादीनाम् ॥ ७३ छन्दस्यपि दृश्यते ॥ ७४ न माङ्योगे ॥ ७५ बहुलं छन्दस्यमाङ्योगेऽपि ॥ ७६ इरयो रे || ७७ अचि धातुभ्रुवां य्वोरियङुवङौ || ७८ अभ्यासस्यासवर्णे || ७९ स्त्रियाः ॥ ८० वाम्शसोः ॥ ४ ॥ ८१ इणो यण् ॥ ८२ एरनेकाचोऽसंयोगपूर्वस्य ॥ ८३ ओः सुपि ॥ ८४ वर्षाभ्वश्च ॥ ८५ न भूसुधियोः ॥ ८६ छन्दस्युभयथा ॥ ८७ हुनवोः सार्वधातुके ॥ ८८ भुवो वुग्लुङिटोः ॥ ८९ ऊदुपधाया गोहः ॥ ९० दोषो णौ ॥ ९१ वा चित्तविरागे ॥ ९२ मितां हखः || ९३ चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ॥ ९४ खचि ह्रखः ॥ ९५ ह्रादो निष्ठायाम् ॥ ९६ छादेर्घेपसर्गस्य ॥ ९७ इस्मन्विषु च ॥ ९८ गमहनजनखनघसां लोपः ङित्यनङि ॥ ९९ तनिपत्योश्छन्दसि ॥ १०० घसिभसोर्हलि च ॥ ५ ॥ १०१.हुझल्भ्यो हेर्धिः ॥ १०२ श्रुशृणुपृकृवृभ्यश्छन्दसि ॥ १०३ अङितश्च ॥ १०४ चिणो लुक् ॥ १०५ अतो हे ॥ १०६ उतश्च प्रत्ययादसंयोगपूर्वात् ॥ १०७ लोपश्चास्यान्यतरस्यां वोः ॥ १०८ नित्यं करोतेः ॥ १०९ ये च ॥ ११० अत उत्सार्वधातुके || १११ सोरल्लोपः ॥ ११२ श्राभ्यस्तयोरातः ॥ ११३ ई हल्यघोः ॥। ११४ इद्दरिद्रस्य ॥ ११५ भियोऽन्यतरस्याम् ॥ १९६ जहातेश्च ॥ ११७ आ च हौ ॥ ११८ लोपो यि ॥ ११९ ध्वसोरेद्धावभ्यासलोपश्च ॥ १२० अत एकहल्मध्येऽनादेशादेर्लिटि ॥ ६ ॥ १२१ थलि च सेटि ॥ १२२ तृफलभजत्रपश्च ॥ १२३ राधो हिंसायाम् || १२४ वा भ्रमुत्र१२६ न शसददवादिगुणानाम् ॥ १२७ अर्वणस्त्र
साम् ॥ १२५ फणां च सप्तानाम् ॥ सावनञः ॥ १२८ मघवा बहुलम् ॥ १२९ भस्य ॥ १३० पादः पत् ॥ १३१ वसोः संप्रसारणम् ॥ १३२ वाह ऊठ् ॥ १३३ श्वयुवमघोनामतद्धिते ।। १३४ अल्लोपोऽनः ॥ १३५ षपूर्वहन्धृतराज्ञामणि ॥ १३६ विभाषा ङिश्योः ॥ १३७ न संयोगाद्वमन्तात् ॥ १३८ अचः ॥ १३९ उद ईत् ॥ १४० आतो धातोः ॥ ७ ॥ १४१ मन्त्रेष्वायादेरात्मनः ॥ १४२ ति विंशतेर्डिति ॥ १४३ टेः ॥ १४४ नस्तद्धिते ॥ १४५ अष्टखोरेव ॥ १४६ ओर्गुणः ॥ १४७ ढे लोपोकाः || १४८ यस्येति च ॥ १४९ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ॥ १५० हलस्तद्धितस्य ॥ १५१ आपत्यस्य च तद्धितेऽनाति ॥ १५२ क्यच्व्योश्च ॥ १५३ बिल्वकादिभ्यश्छस्य लुक् ॥ १५४ तुरिष्ठेमेयः सु ॥ १५५ टेः ॥ १५६ स्थूलदूरयुवहस्व क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ॥ १५७ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बहि गर्वर्षित्रब्द्राधिवृन्दाः || १५८ बहोर्लोपो भू च
बहोः ॥ १५९ इष्ठस्य यिट् च ॥ १६० ज्यादादीयसः ॥ ॥ १६१ ऋतो हलादेलघोः ॥ १६२ विभाषजश्छन्दसि ॥ १६३ प्रकृत्यैकाच् ॥ १६४ इनण्यनपत्ये ॥ १६५
Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532