________________
अष्टाध्यायीसूत्रपाठः । अ० ८ पा० २.
१२९ त्रितस्यासूयासंमतिकोपकुत्सनभर्सनेषु ॥ ९ एक बहुव्रीहिवत् ॥ १० आबाधे च ॥ ११ कर्मधारयवदुत्तरेषु ॥ १२ प्रकारे गुणवचनस्य ॥ १३ अकृच्छे प्रियसुखयोरन्यतरस्याम् ॥ १४ यथाखे यथायथम् ॥ १५ द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ।। १६ पदस्य ॥ १७ पदात् ॥ १८ अनुदात्तं सर्वमपादादौ ॥ १९ आमन्त्रितस्य च ॥ २० युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ ॥ १ ॥ २१ बहुवचनस्य वनसौ ॥ २२ तेमयावेकवचनस्य ॥ २३ त्वामौ द्वितीयायाः ॥ २४ न चवाहाहैवयुक्ते ॥ २५ पश्याथैश्वानालोचने ॥ २६ सपूर्वायाः प्रथमाया विभाषा ॥२७ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ॥ २८ तिङतिङ ॥ २९ न लुट् ॥ ३० निपातैर्यद्यदिहन्तकुविनेच्चेच्चकच्चिद्यत्रयुक्तम् ॥ ३१ नह प्रत्यारम्भे ॥ ३२ सत्यं प्रश्ने ॥ ३३ अङ्गात्प्रातिलोम्ये ॥ ३४ हि च ॥ ३५ छन्दस्यनेकमपि साकाङ्क्षम् ॥ ३६ यावद्यथाभ्याम् ॥ ३७ पूजायां नानन्तरम् ॥ ३८ उपसर्गव्यपेतं च ॥ ३९ तुपश्यपश्यताहैः पूजायाम् ॥ ४० अहो च ॥ २ ॥ ४१ शेषे विभाषा ॥ ४२ पुरा च परीप्सायाम् ॥ ४३ नन्वित्यननुज्ञेषणायाम् ॥ ४४ किंक्रियाप्रभऽनुपसर्गमप्रतिषिद्धम् ॥ ४५ लोपे विभाषा ॥ ४६ एहिमन्ये प्रहासे लट् ॥ ४७ जास्वपूर्वम् ॥ ४८ किंवृत्तं च चिदुत्तरम् ॥ ४९ आहो उताहो चानन्तरम् ॥ ५० शेषे विभाषा ॥ ५१ गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् ॥ ५२ लोट् च ॥ ५३ विभाषितं सोपसर्गमनुत्तमम् ॥ ५४ हन्त च ॥ ५५ आम एकान्तरमामन्त्रितमनन्तिके ॥ ५६ यद्धितुपरं छन्दसि ॥ ५७ चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः ॥ ५८ चादिषु च ॥ ५९ चवायोगे प्रथमा ॥ ६० हेति क्षियायाम् ॥ ३ ॥ ६१ आहेति विनियोगे च ॥ ६२ चाहलोप एवेत्यवधारणम् ॥ ६३ चादिलोपे विभाषा ॥ ६४ वैवावेति च च्छन्दसि ॥ ६५ एकान्याभ्यां समर्थाभ्याम् ॥ ६६ यद्वृत्तान्नित्यम् ॥ ६७ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ॥ ६८ सगतिरपि तिक॥ ६९ कुत्सने च सुप्यगोत्रादौ ॥ ७० गतिर्गतौ ॥ ७१ तिङि चोदात्तवति ॥ ७२ आमन्त्रितं पूर्वमविद्यमानवत् ॥ ७३ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ॥ ७४ विभाषितं विशेषवचने बहुवचनम् ॥ "सर्वस्यबहुवचनस्यशेषेऽहेतिचतुर्दश" ॥
द्वितीयः पादः। १ पूर्वत्रासिद्धम् ॥ २ नलोपः सुप्खरसंज्ञातुग्विधिषु कृति ॥ ३ न मु ने ॥ ४ उदात्तखरितयोर्यणः स्वरितोऽनुदात्तस्य ॥ ५ एकादेश उदात्तेनोदात्तः ॥ ६ खरितो वानुदाते पदादौ ॥ ७ नलोपः प्रातिपदिकान्तस्य ॥ ८ न ङिसंबुद्ध्योः ॥ ९ मादुपधायाश्च मतोवोऽयवादिभ्यः ॥ १० झयः ॥ ११ संज्ञायाम् ॥ १२ आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वचर्मण्वती ॥ १३ उदन्वानुदधौ च ॥ १४ राजन्वान्सौराज्ये ॥ १५ छन्दसीरः॥ १६ अनो नुद् ॥ १७ नादस्य ॥ १८ कृपो रो लः ॥ १९ उपसर्गस्यायतौ ॥ २० प्रो यङि