Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 424
________________ ४२० सिद्धान्तकौमुद्याम् । ॥ ७ ॥ १४१ देवताद्वन्द्वे च ॥ १४२ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ॥ १४३ अन्तः ॥ १४४ थाथवक्ताजबित्रकाणाम् ॥ १४५ सूपमानात् क्तः ॥ १४६ संज्ञायामनाचितादीनाम् ॥ १४७ प्रवृद्धादीनां च ॥ १४८ कारकादत्तश्रुतयोरेवाशिषि ॥ १४९ इत्थंभूतेन कृतमिति च ॥ १५० अनो भावकर्मवचनः ॥ १५१ मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ॥ १५२ सप्तम्याः पुण्यम् ॥ १५३ ऊनार्थकलहं तृतीयायाः ॥ १५४ मिश्रं चानुपसर्गमसंधौ ॥ १५५ नो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः ॥ १५६ ययतोश्चातदर्थे ॥ १५७ अच्कावशक्तौ ॥ १५८ आक्रोशे च ॥ १५९ संज्ञायाम् ॥ १६० कृत्योकेष्णुच्चार्वादयश्च ॥ ८॥ १६१ विभाषा तृन्नन्नतीक्ष्णशुचिषु ॥ १६२ बहुव्रीहाविदमेतत्तभ्यः प्रथमपूरणयोः क्रियागणने ॥ १६३ संख्यायाः स्तनः ॥ १६४ विभाषा छन्दसि ॥ १६५ संज्ञायां मित्राजिनयोः ॥ १६६ व्यवायिनोऽन्तरम् ॥ १६७ मुखं खाङ्गम् ॥ १६८ नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ १६९ निष्ठोपमानादन्यतरस्याम् ॥ १७० जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः ॥ १७१ वा जाते ॥ १७२ नसुभ्याम् ॥ १७३ कपि पूर्वम् ॥ १७४ हखान्तेऽन्त्यात्पूर्वम् ॥ १७५ बहोर्नवदुत्तरपदभूम्नि ॥ १७६ न गुणादयोऽवयवाः ॥ १७७ उपसर्गात् खाझं ध्रुवमपशु ॥ १७८ वनं समासे ॥ १७९ अन्तः ॥ १८० अन्तश्च ॥ ९॥ १८१ न निविभ्याम् ॥ १८२ परेरभितोभावि मण्डलम् ॥ १८३ प्रादखाङ्गं संज्ञायाम् ॥ १८४ निरुदकादीनि च ॥ १८५ अभेर्मुखम् ॥ १८६ अपाच्च ॥ १८७ स्फिगपूतवीणाञ्जोर्ध्वकुक्षिसीरनामनाम च ॥ १८८ अधेरुपरिस्थम् ॥ १८९ अनोरप्रधानकनीयसी ॥ १९० पुरुषश्चान्वादिष्टः ॥ १९१ अतेरकृत्पदे ॥ १९२ नेरनिधाने ॥ १९३ प्रतेरंश्वादयस्तत्पुरुषे ॥ १९४ उपाद्यजजिनमगौरादयः ॥ १९५ सोरवक्षेपणे ॥ १९६ विभाषोत्पुच्छे ॥ १९७ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ॥ १९८ सक्थं चाक्रान्तात् ॥ १९९ परादिश्छन्दसि बहुलम् ॥ “बहुव्रीहावाशकागौःसादक्तेनित्यार्थेयुक्तानहास्तिनकूलतीरदेवताविभाषाननिव्येकोनविंशतिः” ॥ तृतीयः पादः। १ अलुगुत्तरपदे ॥ २ पञ्चम्याः स्तोकादिभ्यः ॥ ३ ओजःसहोऽम्भस्तमसस्तृतीयायाः ॥ ४ मनसः संज्ञायाम् ॥ ५ आज्ञायिनि च ॥ ६ आत्मनश्च पूरणे ॥ ७ वैयाकरणाख्यायां चतुर्थ्याः ॥ ८ परस्य च ॥ ९ हलदन्तात्सप्तम्याः संज्ञायाम् ॥ १० कारनाम्नि च प्राचां हलादौ ॥ ११ मध्याद्गुरौ ॥ १२ अमूर्धमस्तकात्खाङ्गादकामे ॥ १३ बन्धे च विभाषा ॥ १४ तत्पुरुषे कृति बहुलम् ॥ १५ प्रावृटशरत्कालदिवां जे ॥ १६ विभाषा वर्षक्षरशरवरात् ॥ १७ घकालतनेषु कालनाम्नः ॥ १८ शयवासवासिष्वकालात् ॥ १९ नेन्सिद्धबध्नातिषु च ॥ २० स्थे च भाषायाम् ॥ १॥ २१ षष्ठ्या आक्रोशे ॥ २२ पुत्रेऽन्यतरस्याम् ॥

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532