Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
अष्टाध्यायीसूत्रपाठः । अ० ५ पा० ३.
४१३
९ पर्यभिभ्यां च ॥ १० सप्तम्यास्त्रल ॥ ११ इदमो हः ॥ १२ किमोऽत् ॥ १३ वा ह च च्छन्दसि ॥ १४ इतराभ्योऽपि दृश्यन्ते ॥ १५ सर्वैकान्यकिंयत्तदः काले दा ॥ १६ इदमोहिल ॥ १७ अधुना ॥ १८ दानी च ॥ १९ तदो दा च ॥ २० तयोहिलौ च च्छन्दसि ॥१॥ २१ अनद्यतने हिलन्यतरस्याम् ॥ २२ सद्यः परुत्परार्येषमः परेद्यव्यद्यपूर्वेधुरन्येचुरन्यतरेधुरितरेयुरपरेधुरधरेधुरुभयेारुत्तरेयुः ॥ २३ प्रकारवचने थाल ॥ २४ इदमस्थमुः ॥ २५ किमश्च ॥ २६ था हेतौ च च्छन्दसि ॥ २७ दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ २८ दक्षिणोत्तराभ्यामतसुच् ॥ २९ विभाषा परावराभ्याम् ॥ ३० अञ्चेर्लक् ॥ ३१ उपर्युपरिष्टात् ॥ ३२ पश्चात् ॥ ३३ पश्च पश्चा च च्छन्दसि ॥ ३४ उत्तराधरदक्षिणादातिः ॥ ३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः ॥ ३६ दक्षिणादाच् ॥ ३७ आहि च दूरे ॥ ३८ उत्तराञ्च ॥ ३९ पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥ ४० अस्ताति च ॥ २ ॥ ४१ विभाषावरस्य ॥ ४२ संख्याया विधार्थे धा ॥ ४३ अधिकरणविचाले च ॥ ४४ एकाद्धो ध्यमुञन्यतरस्याम् ॥ ४५ द्विव्योश्च धमुञ् ॥ ४६ एधाच्च ।। ४७ याप्ये पाशप् ॥ ४८ पूरणाद्भागे तीयादन् ॥ ४९ प्रागेकादशभ्योऽछन्दसि ॥ ५० षष्ठाष्टमाभ्यां ञ च ॥ ५१ मानपश्वङ्गयोः कन्लुकौ च ॥ ५२ एकादाकिनिच्चासहाये ॥ ५३ भूतपूर्वे चरट् ॥ ५४ षष्ठ्या रूप्य च ॥ ५५ अतिशायने तमबिष्ठनौ ॥ ५६ तिङश्च ॥ ५७ द्विवचनविभज्योपपदे तरबीयसुनौ ॥ ५८ अजादी गुणवचनादेव ॥ ५९ तुश्छन्दसि ।। ६० प्रशस्यस्य श्रः ॥ ३ ॥ ६१ ज्य च ॥ ६२ वृद्धस्य च ॥ ६३ अन्तिकबाढयोर्नेदसाधौ ॥ ६४ युवाल्पयोः कनन्यतरस्याम् ॥ ६५ विन्मतोलक् ॥ ६६ प्रशंसायां रूपप् ॥ ६७ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ ६८ विभाषा सुपो बहुच्पुरस्तात्तु ॥ ६९ प्रकारवचने जातीयर् ॥ ७० प्रागिवात्कः ॥ ७१ अव्ययसर्वनाम्नामकच्याक्टेः ॥ ७२ कस्य च दः ॥ ७३ अज्ञाते ॥ ७४ कुत्सिते ॥ ७५ संज्ञायां कन् ॥ ७६ अनुकम्पायाम् ॥ ७७ नीतौ च तद्युक्तात् ॥ ७८ बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ७९ घनिलचौ च ॥ ८० प्राचामुपादेरडज्वुचौ च ॥४॥ ८१ जातिनाम्नः कन् ॥ ८२ अजिनान्तस्योत्तरपदलोपश्च ॥ ८३ ठाजा. दावूर्व द्वितीयादचः ॥ ८४ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ॥ ८५ अल्पे ॥ ८६ इखे ॥ ८७ संज्ञायां कन् ॥ ८८ कुटीशमीशुण्डाभ्यो रः ॥ ८९ कुत्वा डुपच् ॥ ९० कासूगोणीभ्यां ष्टरच् ॥ ९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ९२ किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् ॥ ९३ वा बहूनां जातिपरिप्रश्ने डतमच् ॥ ९४ एकाच प्राचाम् ॥ ९५ अवक्षेपणे कन् ॥ ९६ इवे प्रतिकृतौ ॥ ९७ संज्ञायां च ॥ ९८ लुम्मनुष्ये ॥ ९९ जीविकार्थे चापण्ये ॥ १०० देवपथादिभ्यश्च ॥ ५॥ १०१ वस्तेढञ् ॥ १०२ शिलाया ढः ॥ १०३ शाखादिभ्यो यः ॥ १०४ द्रव्यं च भव्ये ॥ १०५ कुशाग्राच्छः ॥ १०६ समासाच्च तद्विषयात् ॥ १०७ शर्करादिभ्योऽण् ॥ १०८ अङ्गुरुयादिभ्यष्ठक् ॥ १०९ एक
Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532