Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
४१२
सिद्धान्तकौमुद्याम् । दिभ्यः कन् ॥ ६५ धनहिरण्याकामे ॥ ६६ खाङ्गेभ्यः प्रसिते ॥ ६७ उदराठगाबूने ॥ ६८ सस्येन परिजातः ॥ ६९ अंशं हारी ॥ ७० तन्त्रादचिरापहृते ॥ ७१ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ७२ शीतोष्णाभ्यां कारिणि ॥ ७३ अधिकम् ॥ ७४ अनुकाभिकाभीकः कमिता ॥ ७५ पार्श्वनान्विच्छति ॥ ७६ अयःशूलदण्डाजिनाभ्यां ठक्ठनौ ॥ ७७ तावतिथं ग्रहणमिति लुग्वा ॥ ७८ स एषां ग्रामणीः ॥ ७९ शृङ्खलमस्य बन्धनं करभे ॥ ८० उत्क उन्मनाः ॥ ४ ॥ ८१ कालप्रयोजनाद्रोगे ॥ ८२ तदस्मिन्नन्नं प्राये संज्ञायाम् ॥ ८३ कुल्माषाद ॥ ८४ श्रोत्रियंश्छन्दोऽधीते ॥ ८५ श्राद्धमनेन भुक्तमिनिठनौ ॥ ८६ पूर्वादिनिः ॥ ८७ सपूर्वाच्च ॥ ८८ इष्टादिभ्यश्च ॥ ८९ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ॥ ९० अनुपद्यन्वेष्टा ॥ ९१ साक्षाद्रष्टरि संज्ञायाम् ॥ ९२ क्षेत्रियच्परक्षेत्रे चिकित्स्यः ॥ ९३ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥ ९४ तदस्यास्त्यस्मिनिति मतुप् ॥ ९५ रसादिभ्यश्च ॥ ९६ प्राणिस्थादातो लजन्यतरस्याम् ॥ ९७ सिध्मादिभ्यश्च ॥ ९८ वत्सांसाभ्यां कामबले ॥ ९९ फेनादिलच्च ॥ १०० लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ ५॥ १०१ प्रज्ञाश्रद्धार्चाभ्यो णः ॥ १०२ तपःसहस्राभ्यां विनीनी ।। १०३ अण्च ॥ १०४ सिकताशर्कराभ्यां च ॥ १०५ देशे लुबिलचौ च ॥ १०६ दन्त उन्नत उरच् ॥ १०७ ऊषशुषिमुष्कमधो रः ॥ १०८ छुद्रुभ्यां मः॥ १०९ केशाद्वोऽन्यतरस्याम् ॥ ११० गाण्ड्यजगात्संज्ञायाम् ॥ १११ काण्डाण्डादीरन्नीरचौ ॥ ११२ रजःकृप्यासुतिपरिषदो वलच् ॥ ११३ दन्तशिखात्संज्ञायाम् ॥ ११४ ज्योत्स्नातमिस्राङ्गिणोर्जखिन्नूर्जस्खलगोमिन्मलिनमलीमसाः ॥ ११५ अत इनिठनौ ॥ ११६ व्रीह्यादिभ्यश्च ॥ ११७ तुन्दादिभ्य इलच्च ॥ ११८ एकगोपूर्वाट्टन्नित्यम् ॥ ११९ शतसहस्रान्ताच्च निष्कात् ॥ १२० रूपादाहतप्रशंसयोर्यप् ॥ ६॥ १२१ अस्मायामेधास्रजो विनिः ॥ १२२ बहुलं छन्दसि ॥ १२३ ऊर्णाया युस् ॥ १२४ वाचो ग्मिनिः ॥ १२५ आलजाटचौ बहुभाषिणि ॥ १२६ खामिन्नैश्वर्ये ॥ १२७ अर्शआदिभ्योऽच् ॥ १२८ द्वन्द्वोपतापगात्प्राणिस्थादिनिः ॥ १२९ वातातीसाराभ्यां कुश्च ॥ १३० वयसि पूरणात् ॥ १३१ सुखादिभ्यश्च ॥ १३२ धर्मशीलवर्णान्ताच्च ॥ १३३ हस्ताज्जातौ ॥ १३४ वर्णाद्ब्रह्मचारिणि ॥ १३५ पुष्करादिभ्यो देशे ॥ १३६ बलादिभ्यो मतुबन्यतरस्याम् ॥ १३७ संज्ञायां मन्माभ्याम् ॥ १३८ कंशंभ्यां बभयुस्तितुतयसः ॥ १३९ तुन्दिबलिवटेर्भः ॥ १४० अहंशुभमोर्युस् ॥ ७ ॥ "धान्यानांवातेनकिमोविमुक्तादिभ्यःकालप्रयोजनात्प्रज्ञाश्रद्धास्मायामेधाविंशतिः" ॥
तृतीयः पादः। - १ प्राग्दिशो विभक्तिः ॥२ किंसर्वनामबहुभ्योऽध्यादिभ्यः ॥ ३ इदम इशू ॥ ४ एतेतौ रथोः ॥ ५ एतदोऽन् ॥ ६ सर्वस्य सोऽन्यतरस्यां दि ॥ ७ पञ्चम्यास्तसिल ॥ ८ तसेश्च ॥
Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532