Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
अष्टाध्यायीसूत्रपाठः । अ० ४ पा० १.
४०३ अनो बहुव्रीहेः ॥ १३ डाबुभाभ्यामन्यतरस्याम् ॥ १४ अनुपसर्जनात् ॥ १५ टिड्डाणद्धयसज्दघ्नमात्रच्तयपठकठकञ्चरपः ॥ १६ यञश्च ॥ १७ प्राचां ष्फ तद्धितः ॥ १८ सर्वत्र लोहितादिकतन्तेभ्यः ॥ १९ कौरव्यमाण्डूकाभ्यां च ॥ २० वयसि प्रथमे ॥ १ ॥ २१ द्विगोः ॥ २२ अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ॥ २३ काण्डान्तात्क्षेत्रे ॥ २४ पुरुषात्प्रमाणेऽन्यतरस्याम् ॥ २५ बहुव्रीहेरूधसो ङीष् ॥ २६ संख्याव्ययादेर्डीप् ॥ २७ दामहायनान्ताच्च ॥ २८ अन उपधालोपिनोऽन्यतरस्याम् ॥ २९ नित्यं संज्ञाछन्दसोः ॥ ३० केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ॥ ३१ रात्रेश्चाजसौ ॥ ३२ अन्तर्वत्पतिवतोर्नुक् ॥ ३३ पत्यु? यज्ञसंयोगे ॥ ३४ विभाषा सपूर्वस्य ॥ ३५ नित्यं सपल्यादिषु ॥ ३६ पूतक्रतोरै च ॥ ३७ वृषाकप्यग्निकुसितकुसिदानामुदात्तः ॥ ३८ मनोरौ वा ॥ ३९ वर्णादनुदात्तात्तोपधात्तो नः ॥ ४० अन्यतो ङीष् ॥ २ ॥ ४१ षिद्गौरादिभ्यश्च ॥ ४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ ४३ शोणात्प्राचाम् ॥ ४४ वोतो गुणवचनात् ॥ ४५ बह्वादिभ्यश्च ॥ ४६ नित्यं छन्दसि ॥ ४७ भुवश्च ॥ ४८ पुंयोगादाख्यायाम् ॥ ४९ इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥ ५० क्रीतात्करणपूर्वात् ॥ ५१ क्तादलपाख्यायाम् ॥ ५२ बहुव्रीहेश्चान्तोदात्तात् ॥ ५३ अखापूर्वपदाद्वा ॥ ५४ खानाच्चोपसर्जनादसंयोगोपधात् ॥ ५५ नासिकोदरौष्ठजवादन्तकर्णशृङ्गाच्च ॥ ५६ न क्रोडादिबह्वचः ॥ ५७ सहनविद्यमानपूर्वाच्च ॥ ५८ नखमुखात्संज्ञायाम् ॥ ५९ दीर्घजिह्वी च च्छन्दसि ॥ ६० दिक्पूर्वपदान्ङीप् ॥ ३ ॥ ६१ वाहः ॥ ६२ सख्यशिश्वीति भाषायाम् ॥ ६३ जातेरस्त्रीविषयादयोपधात् ॥ ६४ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ॥ ६५ इतो मनुष्यजातेः ॥ ६६ ऊतः ॥ ६७ बाहन्तात्संज्ञायाम् ॥ ६८ पङ्गोश्च ॥ ६९ ऊरूत्तरपदादौपम्ये ॥ ७० संहितशफलक्षणवामादेश्च ॥ ७१ कद्रुकमण्डल्योश्छन्दसि ॥ ७२ संज्ञायाम् ॥ ७३ शारिवाद्यो ङीन् ॥ ७४ यङश्चाप् ॥ ७५ आवव्याच्च ॥ ७६ तद्धिताः ॥ ७७ यूनस्तिः ॥ ७८ अणिोरनार्षयोर्गुरूपोत्तमयोः प्यङ्गोत्रे ॥ ७९ गोत्रावयवात् ॥ ८० क्रौड्यादिभ्यश्च ॥ ४ ॥ ८१ दैवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ॥ ८२ समर्थानां प्रथमाद्वा ॥ ८३ प्राग्दीव्यतोऽण् ॥ ८४ अश्वपत्यादिभ्यश्च ।। ८५ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ॥ ८६ उत्सादिभ्योऽञ् ॥ ८७ स्त्रीपुंसाभ्यां ननौ भवनात् ॥ ८८ द्विगो गनपत्ये ॥ ८९ गोत्रेऽलुगचि ॥ ९० यूनि लुक् ॥ ९१ फक्फिोरन्यतरस्याम् ॥ ९२ तस्यापत्यम् ॥ ९३ एको गोत्रे ॥ ९४ गोत्राबून्यस्त्रियाम् ॥ ९५ अत इञ् ॥ ९६ बाह्वादिभ्यश्च ॥ ९७ सुधातुरकङ् च ॥ ९८ गोत्रे कुञ्जादिभ्यश्फञ् ॥ ९९ नडादिभ्यः फक् ॥ १०० हरितादिभ्योऽञः ॥ १०१ यञिोश्च ॥ १०२ शरद्वच्छुनकद भृगुवत्साग्रायणेषु ॥ १०३ द्रोणपर्वतजीवन्तादन्यतरस्याम् ॥ १०४
Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532