Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
अष्टाध्यायीसूत्रपाठः । अ० ३ पा० ४. मित्ते लङ् क्रियातिपत्तौ ॥ १४० भूते च ॥ ७॥ १४१ वोताप्योः ॥ १४२ गर्दायां लडपिजात्वोः ॥ १४३ विभाषा कथमि लिङ् च ॥ १४४ किंवृत्ते लिङ्लटौ ॥ १४५ अनवकुस्यमर्षयोरकिंवृत्तेऽपि ॥ १४६ किंकिलास्त्यर्थेषु लट् ॥ १४७ जातुयदोर्लिङ् ॥ १४८ यच्चयत्रयोः ॥ १४९ गर्दायां च ॥ १५० चित्रीकरणे च ॥ १५१ शेषे लडयदौ ॥ १५२ उताप्योः समर्थयोर्लिङ् ॥ १५३ कामप्रवेदनेऽकच्चिति ॥ १५४ संभावनेऽलमिति चेत्सिद्धाप्रयोगे ॥ १५५ विभाषा धातौ संभावनवचनेऽयदि ॥ १५६ हेतुहेतुमतोर्लिङ् ॥ १५७ इच्छार्थेषु लिङ्लोटौ ॥ १५८ समानकर्तृकेषु तुमुन् ॥ १५९ लिङ् च ॥ १६० इच्छार्थेभ्यो विभाषा वर्तमाने ॥ ८ ॥ १६१ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥ १६२ लोट् च ॥ १६३ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ १६४ लिङ् चोर्ध्वमौहर्तिके ॥ १६५ स्मे लोट् ॥ १६६ अधीष्टे च ॥ १६७ कालसमयवेलासु तुमुन् ॥ १६८ लिङ् यदि ॥ १६९ अर्हे कृत्यतृचश्च ॥ १७० आवश्यकाधमWयोर्णिनिः ॥ १७१ कृत्याश्च ॥ १७२ शकि लिङ् च ॥ १७३ आशिषि लिङ्लोटौ ॥ १७४ क्तिच्क्तौ च संज्ञायाम् ॥ १७५ माङि लुङ् ॥ १७६ स्मोत्तरे लङ् च ॥ “उणादयइडोनिवासव्यधजपोरपघनइच्छा हलश्चवोताप्योर्विधिषोडश" ॥
चतुर्थः पादः। १ धातुसंबन्धे प्रत्ययाः ॥ २ क्रियासमभिहारे लोट् लोटो हिखौ वा च तध्वमोः ॥ ३ समुच्चयेऽन्यतरस्याम् ॥ ४ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ५ समुच्चये सामान्यवचनस्य ॥ ६ छन्दसि लुङ्लङ्लिटः ॥ ७ लिङर्थे लेट् ॥ ८ उपसंवादाशङ्कयोश्च ॥ ९ तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ॥ १० प्रयै रोहिष्यै अव्यथिष्यै ॥ ११. दृशे विख्ये च ॥ १२ शकि णमुल्कमुलौ ॥ १३ ईश्वरे तोसुन्कसुनौ ॥ १४ कृत्यार्थे तवैकेन्केन्यत्वनः ॥ १५ अवचक्षे च ॥ १६ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥ १७ सृपितृदोः कसुन् ॥ १८ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥ १९ उदीचां माङो व्यतीहारे ॥ २० परावरयोगे च ॥ १ ॥ २१ समानकर्तृकयोः पूर्वकाले ॥ २२ आभीक्ष्ण्ये णमुल च ॥ २३ न यद्यनाकाझे ॥ २४ विभाषाग्रेप्रथमपूर्वेषु ॥ २५ कर्मण्याक्रोशे कृञः खमुञ् ॥ २६ स्वादुमि णमुल् ॥ २७ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ २८ यथातथयोरसूयाप्रतिवचने ॥ २९ कर्मणि दृशिविदोः साकल्ये ॥ ३० यावति विन्दजीवोः ॥ ३१ चर्मोदरयोः पूरेः ॥ ३२ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३३ चेले नोपेः ॥ ३४ निमूलसमूलयोः कषः ॥ ३५ शुष्कचूर्णरूक्षेषु पिषः ॥ ३६ समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३७ करणे हनः ॥ ३८ स्नेहने पिषः ॥ ३९ हस्ते वर्तिग्रहोः ॥ ४० खे पुषः ॥ २॥ ४१ अधिकरणे बन्धः ॥ ४२ संज्ञायाम् ॥ ४३ कत्रो वपुरुषयोर्नशि
Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532