Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
४००
सिद्धान्तकौमुद्याम् २॥ ४१ निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥ ४२ संघे चानौत्तराधर्ये ॥ ४३ कर्मव्यतिहारे णच्त्रियाम् ॥ ४४ अभिविधौ भाव इनुण् ॥ ४५ आक्रोशेऽवन्योर्ग्रहः ॥ ४६ प्रे लिप्सायाम् ॥ ४७ परौ यज्ञे ॥ ४८ नौ वृ धान्ये ॥ ४९ उदि श्रयतियौतिपूद्रुवः ॥ ५० विभाषाऽऽङि रुप्लुवोः ॥ ५१ अवे ग्रहो वर्षप्रतिबन्धे ॥ ५२ प्रे वणिजाम् ॥ ५३ रश्मौ च ॥ ५४ वृणोतेराच्छादने ॥ ५५ परौ भुवोऽवज्ञाने ॥ ५६ एरच् ॥ ५७ ऋदोरप् ॥ ५८ ग्रहवृदृनिश्चिगमश्च ॥ ५९ उपसर्गेऽदः ॥ ६० नौ ण च ॥ ३ ॥ ६१ व्यधजपोरनुपसर्गे ॥ ६२ खनहसोर्वा ॥ ६३ यमः समुपनिविषु च ॥ ६४ नौ गदनदपठखनः ॥ ६५ कणो वीणायां च ॥ ६६ नित्यं पणः परिमाणे ॥ ६७ मदोऽनुपसर्गे ॥ ६८ प्रमदसंमदौ हर्षे ॥ ६९ समु. दोरजः पशुषु ॥ ७० अक्षेषु ग्लहः ॥ ७१ प्रजने सर्तेः ॥ ७२ ह्वः संप्रसारणं च न्यभ्युपविषु ॥ ७३ आङि युद्धे ॥ ७४ निपानमाहावः ॥ ७५ भावेऽनुपसर्गस्य ॥ ७६ हनश्च वधः ॥ ७७ मूर्ती घनः ॥ ७८ अन्तर्घनो देशे ॥ ७९ अगारैकदेशे प्रघणः प्रघाणश्च ॥ ८० उद्धनोऽत्याधानम् ॥ ४ ॥ ८१ अपघनोऽङ्गम् ॥ ८२ करणेऽयोविद्रुषु ॥ ८३ स्तम्बे क च ॥ ८४ परौ घः॥ ८५ उपन्न आश्रये ॥ ८६ संघोद्धौ गणप्रशंसयोः॥ ८७ निघो निमितम् ॥ ८८ ड्डितः क्रिः ॥ ८९ द्वितोऽथुच् ॥ ९० यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ९१ खपो नन् ॥ ९२ उपसर्गे घोः किः ॥ ९३ कर्मण्यधिकरणे च ॥ ९४ स्त्रियां क्तिन् ॥ ९५ स्थागापापचो भावे ॥ ९६ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ९७ उतियूतिजूतिसातिहेतिकीर्तयश्च ॥ ९८ व्रजयजो वे क्यप् ॥ ९९ संज्ञायां समजनिषदनिपतमनविदषुशीभृञिणः ॥ १०० कृञः श च ॥ ५॥ १०१ इच्छा ॥ १०२ अ प्रत्ययात् ॥ १०३ गुरोश्व हलः ॥ १०४ षिद्भिदादिभ्योऽङ् ॥ १०५ चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ १०६ आतश्चोपसर्गे ॥ १०७ ण्यासश्रन्थो युच् ॥ १०८ रोगाख्यायां ण्वुल्बहुलम् ॥ १०९ संज्ञायाम् ॥ ११० विभाषाख्यानपरिप्रश्नयोरिञ्च ॥ १११ पर्यायार्हणोत्पत्तिषु ण्वुच् ॥ ११२ आक्रोशे नञ्यनिः ॥ ११३ कृत्यल्युटो बहुलम् ॥ ११४ नपुंसके भावे क्तः ।। ११५ ल्युट् च ॥ ११६ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ॥ ११७ करणाधिकरणयोश्च ॥ ११८ पुंसि संज्ञायां घः प्रायेण ॥ ११९ गोचरसंचरमहव्रजव्यजापणनिगमाश्च ॥ १२० अवे तृस्त्रोर्घञ् ॥ ३ ॥ १२१ हलश्च ॥ १२२ अध्यायन्यायोद्यावसंहाराधारावायाश्च ॥ १२३ उदकोऽनुदके ॥ १२४ जालमानायः ॥ १२५ खनो घ च ॥ १२६ ईषदुःसुषु कृच्छ्राकृच्छार्थेषु खल् ॥ १२७ कर्तृकर्मणोश्च भूकृोः ॥ १२८ आतो युच् ॥ १२९ छन्दसि गत्यर्थेभ्यः ॥ १३० अन्येभ्योऽपि दृश्यते ॥ १३१ वर्तमानसामीप्ये वर्तमानवद्वा ॥ १३२ आशंसायां भूतवच्च ॥ १३३ क्षिप्रवचने लट् ॥१३४ आशंसावचने लिङ् ॥ १३५ नानद्यतनवक्रियाप्रबन्धसामीप्ययोः॥ १३६ भविष्यति मर्यादावचनेऽवरस्मिन् १३७ कालविभागे चानहोरात्राणाम् ॥ १३८ परस्मिन्विभाषा ॥ १३९ लिङ्नि
EEEEEEEEEEEEE
Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532